ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [1095]   Kāmadhātuyā   upapattikkhaṇe   kati   khandhā  pātubhavanti
.pe.    kati   cittāni   pātubhavanti   .   kāmadhātuyā   upapattikkhajhe
Sabbesaṃ    pañcakkhandhā    pātubhavanti    .   kassaci   ekādasāyatanāni
pātubhavanti    kassaci    dasāyatanāni    pātubhavanti    kassaci    aparāni
dasāyatanāni    pātubhavanti    kassaci   navāyatanāni   pātubhavanti   kassaci
sattāyatanāni   pātubhavanti   .   kassaci   ekādasa  dhātuyo  pātubhavanti
kassaci    dasa   dhātuyo   pātubhavanti   kassaci   aparā   dasa   dhātuyo
pātubhavanti    kassaci    nava    dhātuyo    pātubhavanti    kassaci   satta
dhātuyo pātubhavanti. Sabbesaṃ ekaṃ saccaṃ pātubhavati.
     {1095.1}     Kassaci    cuddasindriyāni    pātubhavanti    kassaci
terasindriyāni     pātubhavanti     kassaci     aparāni    terasindriyāni
pātubhavanti      kassaci      dvādasindriyāni     pātubhavanti     kassaci
dasindriyāni    pātubhavanti    kassaci   navindriyāni   pātubhavanti   kassaci
aparāni      navindriyāni      pātubhavanti     kassaci     aṭṭhindriyāni
pātubhavanti      kassaci      aparāni      aṭṭhindriyāni     pātubhavanti
kassaci      sattindriyāni      pātubhavanti     kassaci     pañcindriyāni
pātubhavanti   kassaci   cattārindriyāni   pātubhavanti   .   kassaci   tayo
hetū   pātubhavanti   kassaci   dve   hetū   pātubhavanti  keci  ahetukā
pātubhavanti   .   sabbesaṃ   cattāro  āhārā  pātubhavanti  .  sabbesaṃ
eko   phasso   pātubhavati  .  sabbesaṃ  ekā  vedanā  ekā  saññā
ekā cetanā ekaṃ cittaṃ pātubhavati.
     [1096]  Kāmadhātuyā  upapattikkhaṇe  sabbesaṃ  katame  pañcakkhandhā
pātubhavanti     rūpakkhandho     .pe.     viññāṇakkhandho    kāmadhātuyā
Upapattikkhaṇe sabbesaṃ ime pañcakkhandhā pātubhavanti.
     {1096.1}   Kāmadhātuyā   upapattikkhaṇe  kassa  ekādasāyatanāni
pātubhavanti  kāmāvacarānaṃ  devānaṃ  paṭhamakappikānaṃ  manussānaṃ  opapātikānaṃ
petānaṃ  opapātikānaṃ  asurānaṃ  opapātikānaṃ  tiracchānagatānaṃ  nerayikānaṃ
paripuṇṇāyatanānaṃ      upapattikkhaṇe     ekādasāyatanāni     pātubhavanti
cakkhāyatanaṃ   rūpāyatanaṃ   sotāyatanaṃ   ghānāyatanaṃ   gandhāyatanaṃ  jivhāyatanaṃ
rasāyatanaṃ     kāyāyatanaṃ     phoṭṭhabbāyatanaṃ     manāyatanaṃ    dhammāyatanaṃ
kāmadhātuyā     upapattikkhaṇe    etesaṃ    imāni    ekādasāyatanāni
pātubhavanti.
     {1096.2}    Kāmadhātuyā    upapattikkhaṇe   kassa   dasāyatanāni
pātubhavanti   opapātikānaṃ  petānaṃ  opapātikānaṃ  asurānaṃ  opapātikānaṃ
tiracchānagatānaṃ    nerayikānaṃ    jaccandhānaṃ   upapattikkhaṇe   dasāyatanāni
pātubhavanti   rūpāyatanaṃ   sotāyatanaṃ   ghānāyatanaṃ   gandhāyatanaṃ  jivhāyatanaṃ
rasāyatanaṃ     kāyāyatanaṃ     phoṭṭhabbāyatanaṃ     manāyatanaṃ    dhammāyatanaṃ
kāmadhātuyā upapattikkhaṇe etesaṃ imāni dasāyatanāni pātubhavanti.
     {1096.3}  Kāmadhātuyā  upapattikkhaṇe  kassa  aparāni dasāyatanāni
pātubhavanti     opapātikānaṃ     petānaṃ     opapātikānaṃ     asurānaṃ
opapātikānaṃ   tiracchānagatānaṃ   nerayikānaṃ   jaccabadhirānaṃ   upapattikkhaṇe
dasāyatanāni     pātubhavanti     cakkhāyatanaṃ     rūpāyatanaṃ     ghānāyatanaṃ
gandhāyatanaṃ     jivhāyatanaṃ     rasāyatanaṃ    kāyāyatanaṃ    phoṭṭhabbāyatanaṃ
manāyatanaṃ    dhammāyatanaṃ   kāmadhātuyā   upapattikkhaṇe   etesaṃ   imāni
Dasāyatanāni pātubhavanti.
     {1096.4}    Kāmadhātuyā    upapattikkhaṇe   kassa   navāyatanāni
pātubhavanti   opapātikānaṃ  petānaṃ  opapātikānaṃ  asurānaṃ  opapātikānaṃ
tiracchānagatānaṃ       nerayikānaṃ      jaccandhabadhirānaṃ      upapattikkhaṇe
navāyatanāni     pātubhavanti     rūpāyatanaṃ     ghānāyatanaṃ     gandhāyatanaṃ
jivhāyatanaṃ     rasāyatanaṃ     kāyāyatanaṃ     phoṭṭhabbāyatanaṃ    manāyatanaṃ
dhammāyatanaṃ   kāmadhātuyā   upapattikkhaṇe   etesaṃ   imāni  navāyatanāni
pātubhavanti.
     {1096.5}    Kāmadhātuyā   upapattikkhaṇe   kassa   sattāyatanāni
pātubhavanti    gabbhaseyyakānaṃ    sattānaṃ    upapattikkhaṇe   sattāyatanāni
pātubhavanti   rūpāyatanaṃ   gandhāyatanaṃ  rasāyatanaṃ  kāyāyatanaṃ  phoṭṭhabbāyatanaṃ
manāyatanaṃ    dhammāyatanaṃ   kāmadhātuyā   upapattikkhaṇe   etesaṃ   imāni
sattāyatanāni pātubhavanti.
     {1096.6}   Kāmadhātuyā  upapattikkhaṇe  kassa  ekādasa  dhātuyo
pātubhavanti     kāmāvacarānaṃ     devānaṃ     paṭhamakappikānaṃ    manussānaṃ
opapātikānaṃ     petānaṃ     opapātikānaṃ    asurānaṃ    opapātikānaṃ
tiracchānagatānaṃ   nerayikānaṃ   paripuṇṇāyatanānaṃ   upapattikkhaṇe   ekādasa
dhātuyo   pātubhavanti   cakkhudhātu  rūpadhātu  sotadhātu  ghānadhātu  gandhadhātu
jivhādhātu     rasadhātu    kāyadhātu    phoṭṭhabbadhātu    manoviññāṇadhātu
dhammadhātu   kāmadhātuyā  upapattikkhaṇe  etesaṃ  imā  ekādasa  dhātuyo
pātubhavanti.
     {1096.7}  Kāmadhātuyā  upapattikkhaṇe kassa dasa dhātuyo pātubhavanti
opapātikānaṃ  petānaṃ  opapātikānaṃ  asurānaṃ opapātikānaṃ tiracchānagatānaṃ
Nerayikānaṃ    jaccandhānaṃ    upapattikkhaṇe    dasa   dhātuyo   pātubhavanti
rūpadhātu    sotadhātu    ghānadhātu    gandhadhātu    jivhādhātu    rasadhātu
kāyadhātu    phoṭṭhabbadhātu    manoviññāṇadhātu    dhammadhātu   kāmadhātuyā
upapattikkhaṇe etesaṃ imā dasa dhātuyo pātubhavanti.
     {1096.8}  Kāmadhātuyā  upapattikkhaṇe  kassa  aparā  dasa dhātuyo
pātubhavanti     opapātikānaṃ     petānaṃ     opapātikānaṃ     asurānaṃ
opapātikānaṃ   tiracchānagatānaṃ   nerayikānaṃ   jaccabadhirānaṃ   upapattikkhaṇe
dasa   dhātuyo   pātubhavanti   cakkhudhātu   rūpadhātu   ghānadhātu   gandhadhātu
jivhādhātu     rasadhātu    kāyadhātu    phoṭṭhabbadhātu    manoviññāṇadhātu
dhammadhātu   kāmadhātuyā   upapattikkhaṇe   etesaṃ   imā   dasa  dhātuyo
pātubhavanti.
     {1096.9}   Kāmadhātuyā   upapattikkhaṇe   kassa   nava   dhātuyo
pātubhavanti     opapātikānaṃ     petānaṃ     opapātikānaṃ     asurānaṃ
opapātikānaṃ       tiracchānagatānaṃ      nerayikānaṃ      jaccandhabadhirānaṃ
upapattikkhaṇe   nava   dhātuyo   pātubhavanti  rūpadhātu  ghānadhātu  gandhadhātu
jivhādhātu     rasadhātu    kāyadhātu    phoṭṭhabbadhātu    manoviññāṇadhātu
dhammadhātu   kāmadhātuyā   upapattikkhaṇe   etesaṃ   imā   nava  dhātuyo
pātubhavanti.
     {1096.10}   Kāmadhātuyā   upapattikkhaṇe   kassa  satta  dhātuyo
pātubhavanti    gabbhaseyyakānaṃ   sattānaṃ   upapattikkhaṇe   satta   dhātuyo
pātubhavanti    rūpadhātu    gandhadhātu   rasadhātu   kāyadhātu   phoṭṭhabbadhātu
manoviññāṇadhātu       dhammadhātu       kāmadhātuyā       upapattikkhaṇe
etesaṃ    imā    satta    dhātuyo    pātubhavanti    .   kāmadhātuyā
Upapattikkhaṇe    sabbesaṃ    katamaṃ   ekaṃ   saccaṃ   pātubhavati   dukkhasaccaṃ
kāmadhātuyā upapattikkhaṇe sabbesaṃ idaṃ ekaṃ saccaṃ pātubhavati.
     {1096.11}   Kāmadhātuyā   upapattikkhaṇe   kassa  cuddasindriyāni
pātubhavanti    kāmāvacarānaṃ    devānaṃ    sahetukānaṃ    ñāṇasampayuttānaṃ
upapattikkhaṇe    cuddasindriyāni    pātubhavanti   cakkhundriyaṃ   sotindriyaṃ
ghānindriyaṃ   jivhindriyaṃ   kāyindriyaṃ   manindriyaṃ   itthindriyaṃ  vā
purisindriyaṃ   vā  jīvitindriyaṃ  somanassindriyaṃ  vā  upekkhindriyaṃ  vā
saddhindriyaṃ    viriyindriyaṃ    satindriyaṃ    samādhindriyaṃ   paññindriyaṃ
kāmadhātuyā     upapattikkhaṇe     etesaṃ     imāni    cuddasindriyāni
pātubhavanti.
     {1096.12}   Kāmadhātuyā   upapattikkhaṇe   kassa  terasindriyāni
pātubhavanti    kāmāvacarānaṃ    devānaṃ    sahetukānaṃ    ñāṇavippayuttānaṃ
upapattikkhaṇe    terasindriyāni    pātubhavanti    cakkhundriyaṃ   sotindriyaṃ
ghānindriyaṃ   jivhindriyaṃ   kāyindriyaṃ   manindriyaṃ   itthindriyaṃ  vā
purisindriyaṃ   vā   jīvitindriyaṃ   somanassindriyaṃ   vā   upekkhindriyaṃ
vā    saddhindriyaṃ    viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ   kāmadhātuyā
upapattikkhaṇe etesaṃ imāni terasindriyāni pātubhavanti.
     {1096.13}    Kāmadhātuyā    upapattikkhaṇe    kassa    aparāni
terasindriyāni    pātubhavanti    paṭhamakappikānaṃ    manussānaṃ    sahetukānaṃ
ñāṇasampayuttānaṃ      upapattikkhaṇe      terasindriyāni      pātubhavanti
cakkhundriyaṃ    sotindriyaṃ    ghānindriyaṃ    jivhindriyaṃ    kāyindriyaṃ
manindriyaṃ    jīvitindriyaṃ    somanassindriyaṃ    vā   upekkhindriyaṃ   vā
Saddhindriyaṃ  viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ kāmadhātuyā
upapattikkhaṇe etesaṃ imāni terasindriyāni pātubhavanti.
     {1096.14}   Kāmadhātuyā   upapattikkhaṇe  kassa  dvādasindriyāni
pātubhavanti    paṭhamakappikānaṃ    manussānaṃ    sahetukānaṃ   ñāṇavippayuttānaṃ
upapattikkhaṇe    dvādasindriyāni    pātubhavanti   cakkhundriyaṃ   sotindriyaṃ
ghānindriyaṃ    jivhindriyaṃ    kāyindriyaṃ    manindriyaṃ    jīvitindriyaṃ
somanassindriyaṃ    vā   upekkhindriyaṃ   vā   saddhindriyaṃ   viriyindriyaṃ
satindriyaṃ        samādhindriyaṃ        kāmadhātuyā        upapattikkhaṇe
etesaṃ imāni dvādasindriyāni pātubhavanti.
     {1096.15}    Kāmadhātuyā   upapattikkhaṇe   kassa   dasindriyāni
pātubhavanti    gabbhaseyyakānaṃ    sattānaṃ    sahetukānaṃ   ñāṇasampayuttānaṃ
upapattikkhaṇe     dasindriyāni     pātubhavanti    kāyindriyaṃ    manindriyaṃ
itthindriyaṃ   vā   purisindriyaṃ   vā  jīvitindriyaṃ  somanassindriyaṃ  vā
upekkhindriyaṃ  vā  saddhindriyaṃ  viriyindriyaṃ  satindriyaṃ  samādhindriyaṃ
paññindriyaṃ   kāmadhātuyā   upapattikkhaṇe   etesaṃ   imāni  dasindriyāni
pātubhavanti.
     {1096.16}    Kāmadhātuyā   upapattikkhaṇe   kassa   navindriyāni
pātubhavanti    gabbhaseyyakānaṃ    sattānaṃ    sahetukānaṃ   ñāṇavippayuttānaṃ
upapattikkhaṇe     navindriyāni     pātubhavanti    kāyindriyaṃ    manindriyaṃ
itthindriyaṃ   vā   purisindriyaṃ   vā  jīvitindriyaṃ  somanassindriyaṃ  vā
upekkhindriyaṃ  vā  saddhindriyaṃ  viriyindriyaṃ  satindriyaṃ  samādhindriyaṃ
kāmadhātuyā upapattikkhaṇe etesaṃ imāni navindriyāni pātubhavanti.
     {1096.17}  Kāmadhātuyā  upapattikkhaṇe  kassa aparāni navindriyāni
pātubhavanti   opapātikānaṃ  petānaṃ  opapātikānaṃ  asurānaṃ  opapātikānaṃ
tiracchānagatānaṃ   nerayikānaṃ   paripuṇṇāyatanānaṃ  upapattikkhaṇe  navindriyāni
pātubhavanti  cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ
manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ upekkhindriyaṃ
kāmadhātuyā upapattikkhaṇe etesaṃ imāni navindriyāni pātubhavanti.
     {1096.18}   Kāmadhātuyā   upapattikkhaṇe   kassa   aṭṭhindriyāni
pātubhavanti   opapātikānaṃ  petānaṃ  opapātikānaṃ  asurānaṃ  opapātikānaṃ
tiracchānagatānaṃ    nerayikānaṃ   jaccandhānaṃ   upapattikkhaṇe   aṭṭhindriyāni
pātubhavanti  sotindriyaṃ  ghānindriyaṃ  jivhindriyaṃ kāyindriyaṃ manindriyaṃ
itthindriyaṃ  vā  purisindriyaṃ vā jīvitindriyaṃ upekkhindriyaṃ kāmadhātuyā
upapattikkhaṇe etesaṃ imāni aṭṭhindriyāni pātubhavanti.
     {1096.19}    Kāmadhātuyā    upapattikkhaṇe    kassa    aparāni
aṭṭhindriyāni    pātubhavanti    opapātikānaṃ    petānaṃ    opapātikānaṃ
asurānaṃ    opapātikānaṃ    tiracchānagatānaṃ    nerayikānaṃ    jaccabadhirānaṃ
upapattikkhaṇe    aṭṭhindriyāni    pātubhavanti    cakkhundriyaṃ    ghānindriyaṃ
jivhindriyaṃ  kāyindriyaṃ  manindriyaṃ  itthindriyaṃ  vā purisindriyaṃ vā
jīvitindriyaṃ     upekkhindriyaṃ    kāmadhātuyā    upapattikkhaṇe    etesaṃ
imāni aṭṭhindriyāni pātubhavanti.
     {1096.20}   Kāmadhātuyā   upapattikkhaṇe   kassa   sattindriyāni
pātubhavanti         opapātikānaṃ        petānaṃ        opapātikānaṃ
asurānaṃ        opapātikānaṃ        tiracchānagatānaṃ        nerayikānaṃ
Jaccandhabadhirānaṃ       upapattikkhaṇe       sattindriyāni      pātubhavanti
ghānindriyaṃ    jivhindriyaṃ    kāyindriyaṃ    manindriyaṃ    itthindriyaṃ
vā    purisindriyaṃ    vā    jīvitindriyaṃ    upekkhindriyaṃ    kāmadhātuyā
upapattikkhaṇe etesaṃ imāni sattindriyāni pātubhavanti.
     {1096.21}   Kāmadhātuyā   upapattikkhaṇe   kassa   pañcindriyāni
pātubhavanti   gabbhaseyyakānaṃ   sattānaṃ   ahetukānaṃ   ṭhapetvā  napuṃsakānaṃ
upapattikkhaṇe     pañcindriyāni    pātubhavanti    kāyindriyaṃ    manindriyaṃ
itthindriyaṃ  vā  purisindriyaṃ vā jīvitindriyaṃ upekkhindriyaṃ kāmadhātuyā
upapattikkhaṇe etesaṃ imāni pañcindriyāni pātubhavanti.
     {1096.22}   Kāmadhātuyā   upapattikkhaṇe  kassa  cattārindriyāni
pātubhavanti    gabbhaseyyakānaṃ    ahetukānaṃ    napuṃsakānaṃ    upapattikkhaṇe
cattārindriyāni    pātubhavanti    kāyindriyaṃ    manindriyaṃ   jīvitindriyaṃ
upekkhindriyaṃ     kāmadhātuyā     upapattikkhaṇe     etesaṃ     imāni
cattārindriyāni pātubhavanti.
     {1096.23}   Kāmadhātuyā   upapattikkhaṇe   kassa   tayo   hetū
pātubhavanti     kāmāvacarānaṃ     devānaṃ     paṭhamakappikānaṃ    manussānaṃ
gabbhaseyyakānaṃ        sattānaṃ       sahetukānaṃ       ñāṇasampayuttānaṃ
upapattikkhaṇe   tayo   hetū   pātubhavanti   alobho  vipākahetu  adoso
vipākahetu   amoho   vipākahetu   kāmadhātuyā   upapattikkhaṇe  etesaṃ
ime tayo hetū pātubhavanti.
     {1096.24}   Kāmadhātuyā   upapattikkhaṇe   kassa   dve   hetū
pātubhavanti     kāmāvacarānaṃ     devānaṃ     paṭhamakappikānaṃ    manussānaṃ
gabbhaseyyakānaṃ        sattānaṃ       sahetukānaṃ       ñāṇavippayuttānaṃ
Upapattikkhaṇe   dve   hetū   pātubhavanti   alobho  vipākahetu  adoso
vipākahetu   kāmadhātuyā   upapattikkhaṇe   etesaṃ   ime   dve  hetū
pātubhavanti. Avasesānaṃ sattānaṃ ahetukā pātubhavanti.
     {1096.25}  Kāmadhātuyā  upapattikkhaṇe  sabbesaṃ  katame cattāro
āhārā  pātubhavanti  kabaḷiṃkāro āhāro phassāhāro manosañcetanāhāro
viññāṇāhāro   kāmadhātuyā   upapattikkhaṇe   sabbesaṃ   ime  cattāro
āhārā pātubhavanti.
     {1096.26}   Kāmadhātuyā  upapattikkhaṇe  sabbesaṃ  katamo  eko
phasso   pātubhavati   manoviññāṇadhātusamphasso   kāmadhātuyā  upapattikkhaṇe
sabbesaṃ ayaṃ eko phasso pātubhavati.
     {1096.27}   Kāmadhātuyā  upapattikkhaṇe  sabbesaṃ  katamā  ekā
vedanā   ekā   saññā   ekā   cetanā   ekaṃ   cittaṃ   pātubhavati
manoviññāṇadhātu    kāmadhātuyā    upapattikkhaṇe   sabbesaṃ   idaṃ   ekaṃ
cittaṃ pātubhavati.
     [1097]   Rūpadhātuyā   upapattikkhaṇe   kati   khandhā   pātubhavanti
.pe.    kati    cittāni   pātubhavanti   .   rūpadhātuyā   upapattikkhaṇe
ṭhapetvā     asaññasattānaṃ     devānaṃ     pañcakkhandhā     pātubhavanti
pañcāyatanāni   pātubhavanti   pañca   dhātuyo   pātubhavanti   ekaṃ   saccaṃ
pātubhavati   dasindriyāni   pātubhavanti   tayo   hetū   pātubhavanti   tayo
āhārā    pātubhavanti   eko   phasso   pātubhavati   ekā   vedanā
ekā saññā ekā cetanā ekaṃ cittaṃ pātubhavati.
     [1098]  Rūpadhātuyā  upapattikkhaṇe  katame  pañcakkhandhā pātubhavanti
Rūpakkhandho       vedanākkhandho      saññākkhandho      saṅkhārakkhandho
viññāṇakkhandho     rūpadhātuyā     upapattikkhaṇe    ime    pañcakkhandhā
pātubhavanti    .    rūpadhātuyā   upapattikkhaṇe   katamāni   pañcāyatanāni
pātubhavanti   cakkhāyatanaṃ   rūpāyatanaṃ   sotāyatanaṃ   manāyatanaṃ   dhammāyatanaṃ
rūpadhātuyā    upapattikkhaṇe    imāni    pañcāyatanāni   pātubhavanti  .
Rūpadhātuyā   upapattikkhaṇe   katamā  pañca  dhātuyo  pātubhavanti  cakkhudhātu
rūpadhātu     sotadhātu     manoviññāṇadhātu     dhammadhātu     rūpadhātuyā
upapattikkhaṇe    imā    pañca   dhātuyo   pātubhavanti   .   rūpadhātuyā
upapattikkhaṇe   katamaṃ   ekaṃ   saccaṃ   pātubhavati   dukkhasaccaṃ   rūpadhātuyā
upapattikkhaṇe idaṃ ekaṃ saccaṃ pātubhavati.
     {1098.1}    Rūpadhātuyā   upapattikkhaṇe   katamāni   dasindriyāni
pātubhavanti     cakkhundriyaṃ     sotindriyaṃ     manindriyaṃ    jīvitindriyaṃ
somanassindriyaṃ    vā   upekkhindriyaṃ   vā   saddhindriyaṃ   viriyindriyaṃ
satindriyaṃ     samādhindriyaṃ     paññindriyaṃ    rūpadhātuyā    upapattikkhaṇe
imāni    dasindriyāni    pātubhavanti    .    rūpadhātuyā   upapattikkhaṇe
katame  tayo  hetū  pātubhavanti  alobho  vipākahetu  adoso  vipākahetu
amoho vipākahetu rūpadhātuyā upapattikkhaṇe ime tayo hetū pātubhavanti.
     {1098.2}   Rūpadhātuyā   upapattikkhaṇe   katame  tayo  āhārā
pātubhavanti      phassāhāro     manosañcetanāhāro     viññāṇāhāro
rūpadhātuyā    upapattikkhaṇe   ime   tayo   āhārā   pātubhavanti  .
Rūpadhātuyā     upapattikkhaṇe    katamo    eko    phasso    pātubhavati
Manoviññāṇadhātusamphasso    rūpadhātuyā    upapattikkhaṇe    ayaṃ    eko
phasso    pātubhavati    .   rūpadhātuyā   upapattikkhaṇe   katamā   ekā
vedanā   ekā   saññā   ekā   cetanā   ekaṃ   cittaṃ   pātubhavati
manoviññāṇadhātu    rūpadhātuyā    upapattikkhaṇe    idaṃ    ekaṃ    cittaṃ
pātubhavati.
     [1099]   Asaññasattānaṃ   devānaṃ   upapattikkhaṇe   kati   khandhā
pātubhavanti    .pe.    kati   cittāni   pātubhavanti   .   asaññasattānaṃ
devānaṃ   upapattikkhaṇe   eko  khandho  pātubhavati  rūpakkhandho  .  dve
āyatanāni    pātubhavanti   rūpāyatanaṃ   dhammāyatanaṃ   .   dve   dhātuyo
pātubhavanti   rūpadhātu  dhammadhātu  .  ekaṃ  saccaṃ  pātubhavati  dukkhasaccaṃ .
Ekindriyaṃ    pātubhavati    rūpajīvitindriyaṃ    .    asaññasattā    devā
ahetukā    anāhārā   aphassakā   avedanakā   asaññakā   acetanakā
acittakā pātubhavanti.
     [1100]   Arūpadhātuyā   upapattikkhaṇe   kati  khandhā  .pe.  kati
cittāni   pātubhavanti   .   arūpadhātuyā  upapattikkhaṇe  cattāro  khandhā
pātubhavanti   dve   āyatanāni   pātubhavanti   dve  dhātuyo  pātubhavanti
ekaṃ    saccaṃ    pātubhavati    aṭṭhindriyāni   pātubhavanti   tayo   hetū
pātubhavanti   tayo   āhārā   pātubhavanti   eko   phasso   pātubhavati
ekā vedanā ekā saññā ekā cetanā ekaṃ cittaṃ pātubhavati.
     [1101]   Arūpadhātuyā   upapattikkhaṇe   katame  cattāro  khandhā
pātubhavanti       vedanākkhandho      saññākkhandho      saṅkhārakkhandho
viññāṇakkhandho   arūpadhātuyā   upapattikkhaṇe   ime   cattāro   khandhā
pātubhavanti   .   arūpadhātuyā   upapattikkhaṇe  katamāni  dve  āyatanāni
pātubhavanti     manāyatanaṃ     dhammāyatanaṃ    arūpadhātuyā    upapattikkhaṇe
imāni   dve   āyatanāni   pātubhavanti   .  arūpadhātuyā  upapattikkhaṇe
katamā    dve    dhātuyo    pātubhavanti    manoviññāṇadhātu   dhammadhātu
arūpadhātuyā    upapattikkhaṇe   imā   dve   dhātuyo   pātubhavanti  .
Arūpadhātuyā   upapattikkhaṇe   katamaṃ   ekaṃ   saccaṃ   pātubhavati  dukkhasaccaṃ
arūpadhātuyā upapattikkhaṇe idaṃ ekaṃ saccaṃ pātubhavati.
     {1101.1}   Arūpadhātuyā   upapattikkhaṇe   katamāni  aṭṭhindriyāni
pātubhavanti    manindriyaṃ    jīvitindriyaṃ    upekkhindriyaṃ   saddhindriyaṃ
viriyindriyaṃ     satindriyaṃ     samādhindriyaṃ    paññindriyaṃ    arūpadhātuyā
upapattikkhaṇe    imāni    aṭṭhindriyāni   pātubhavanti   .   arūpadhātuyā
upapattikkhaṇe   katame   tayo   hetū   pātubhavanti   alobho  vipākahetu
adoso   vipākahetu   amoho   vipākahetu   arūpadhātuyā  upapattikkhaṇe
ime tayo hetū pātubhavanti.
     {1101.2}   Arūpadhātuyā   upapattikkhaṇe  katame  tayo  āhārā
pātubhavanti      phassāhāro     manosañcetanāhāro     viññāṇāhāro
arūpadhātuyā       upapattikkhaṇe       ime      tayo      āhārā
pātubhavanti       .       arūpadhātuyā      upapattikkhaṇe      katamo
eko        phasso        pātubhavati        manoviññāṇadhātusamphasso
Arūpadhātuyā    upapattikkhaṇe    ayaṃ    eko   phasso   pātubhavati  .
Arūpadhātuyā   upapattikkhaṇe   katamā   ekā   vedanā   ekā  saññā
ekā   cetanā   ekaṃ   cittaṃ  pātubhavati  manoviññāṇadhātu  arūpadhātuyā
upapattikkhaṇe idaṃ ekaṃ cittaṃ pātubhavati.
                   -----------------



             The Pali Tipitaka in Roman Character Volume 35 page 553-566. https://84000.org/tipitaka/read/roman_item.php?book=35&item=1095&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=1095&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=1095&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1095&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1095              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]