ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [11]  Tattha  katamā  vedanā  oḷārikā  sukhumā  akusalā vedanā
oḷārikā    kusalābyākatā   vedanā   sukhumā   kusalākusalā   vedanā
oḷārikā   abyākatā   vedanā   sukhumā   dukkhā  vedanā  oḷārikā
sukhā    ca   adukkhamasukhā   ca   vedanā   sukhumā   sukhadukkhā   vedanā
oḷārikā    adukkhamasukhā    vedanā   sukhumā   asamāpannassa   vedanā
oḷārikā   samāpannassa   vedanā  sukhumā  sāsavā  vedanā  oḷārikā
anāsavā  vedanā  sukhumā  taṃ  taṃ  vā  pana  vedanaṃ  upādāya  upādāya
vedanā oḷārikā sukhumā daṭṭhabbā.
     [12]  Tattha  katamā  vedanā  hīnā  paṇītā  akusalā vedanā hīnā
Kusalābyākatā    vedanā    paṇītā    kusalākusalā    vedanā    hīnā
abyākatā  vedanā  paṇītā  dukkhā  vedanā  hīnā  sukhā  ca adukkhamasukhā
ca   vedanā   paṇītā   sukhadukkhā   vedanā  hīnā  adukkhamasukhā  vedanā
paṇītā   asamāpannassa   vedanā   hīnā   samāpannassa   vedanā  paṇītā
sāsavā   vedanā   hīnā   anāsavā  vedanā  paṇītā  taṃ  taṃ  vā  pana
vedanaṃ upādāya upādāya vedanā hīnā paṇītā daṭṭhabbā.
     [13]  Tattha  katamā  vedanā dūre akusalā vedanā kusalābyākatāhi
vedanāhi   dūre   kusalābyākatā   vedanā   akusalāya  vedanāya  dūre
kusalā   vedanā   akusalābyākatāhi   vedanāhi   dūre  akusalābyākatā
vedanā   kusalāya   vedanāya   dūre  abyākatā  vedanā  kusalākusalāhi
vedanāhi    dūre    kusalākusalā    vedanā    abyākatāya   vedanāya
dūre  dukkhā  vedanā  sukhāya  ca  adukkhamasukhāya  ca  vedanāhi dūre sukhā
ca   adukkhamasukhā   ca  vedanā  dukkhāya  vedanāya  dūre  sukhā  vedanā
dukkhāya   ca  adukkhamasukhāya  ca  vedanāhi  dūre  dukkhā  ca  adukkhamasukhā
ca   vedanā   sukhāya  vedanāya  dūre  adukkhamasukhā  vedanā  sukhadukkhāhi
vedanāhi   dūre   sukhadukkhā   vedanā   adukkhamasukhāya   vedanāya  dūre
asamāpannassa    vedanā   samāpannassa   vedanāya   dūre   samāpannassa
vedanā     asamāpannassa     vedanāya    dūre    sāsavā    vedanā
anāsavāya   vedanāya   dūre   anāsavā   vedanā  sāsavāya  vedanāya
dūre   ayaṃ   vuccati  vedanā  dūre  .  tattha  katamā  vedanā  santike
Akusalā  vedanā  akusalāya  vedanāya  santike   kusalā  vedanā kusalāya
vedanāya   santike  abyākatā  vedanā  abyākatāya  vedanāya  santike
dukkhā   vedanā   dukkhāya   vedanāya   santike  sukhā  vedanā  sukhāya
vedanāya    santike   adukkhamasukhā   vedanā   adukkhamasukhāya   vedanāya
santike    asamāpannassa   vedanā   asamāpannassa   vedanāya   santike
samāpannassa   vedanā  samāpannassa  vedanāya  santike  sāsavā  vedanā
sāsavāya   vedanāya   santike  anāsavā  vedanā  anāsavāya  vedanāya
santike  ayaṃ  vuccati  vedanā  santike  .  taṃ taṃ vā pana vedanaṃ upādāya
upādāya vedanā dūre santike daṭṭhabbā.
     [14]    Tattha     katamo    saññākkhandho    yākāci    saññā
atītānāgatapaccuppannā    ajjhattā    vā   bahiddhā   vā   oḷārikā
vā  sukhumā  vā  hīnā  vā  paṇītā  vā  yā dūre santike vā tadekajjhaṃ
abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati saññākkhandho.
     [15]  Tattha  katamā  saññā  atītā  yā  saññā  atītā  niruddhā
vigatā    vipariṇatā    atthaṅgatā   abbhatthaṅgatā   uppajjitvā   vigatā
atītā   atītaṃsena   saṅgahitā   cakkhusamphassajā   saññā   sotasamphassajā
saññā      ghānasamphassajā      saññā     jivhāsamphassajā     saññā
kāyasamphassajā   saññā   manosamphassajā   saññā   ayaṃ   vuccati  saññā
atītā  .  tattha  katamā  saññā  anāgatā  yā  saññā  ajātā  abhūtā
asañjātā     anibbattā     anabhinibbattā    apātubhūtā    anuppannā
Asamuppannā     anuṭṭhitā     asamuṭṭhitā     anāgatā     anāgataṃsena
saṅgahitā    cakkhusamphassajā    saññā   .pe.   manosamphassajā   saññā
ayaṃ vuccati saññā anāgatā.
     {15.1}   Tattha  katamā  saññā  paccuppannā  yā  saññā  jātā
bhūtā    sañjātā    nibbattā    abhinibbattā    pātubhūtā    uppannā
samuppannā     uṭṭhitā     samuṭṭhitā     paccuppannā    paccuppannaṃsena
saṅgahitā      cakkhusamphassajā     saññā     .pe.     manosamphassajā
saññā ayaṃ vuccati saññā paccuppannā.
     [16]   Tattha  katamā  saññā  ajjhattā  yā  saññā  tesaṃ  tesaṃ
sattānaṃ    ajjhattaṃ    paccattaṃ    niyakā    pāṭipuggalikā    upādinnā
cakkhusamphassajā   saññā   .pe.   manosamphassajā   saññā   ayaṃ  vuccati
saññā   ajjhattā   .   tattha   katamā   saññā   bahiddhā  yā  saññā
tesaṃ    tesaṃ    parasattānaṃ   parapuggalānaṃ   ajjhattaṃ   paccattaṃ   niyakā
pāṭipuggalikā      upādinnā     cakkhusamphassajā     saññā     .pe.
Manosamphassajā saññā ayaṃ vuccati saññā bahiddhā.
     [17]   Tattha   katamā  saññā  oḷārikā  sukhumā  paṭighasamphassajā
saññā   oḷārikā   adhivacanasamphassajā   saññā  sukhumā  akusalā  saññā
oḷārikā    kusalābyākatā    saññā    sukhumā   kusalākusalā   saññā
oḷārikā   abyākatā   saññā   sukhumā  dukkhāya  vedanāya  sampayuttā
saññā   oḷārikā   sukhāya  ca  adukkhamasukhāya  ca  vedanāhi  sampayuttā
saññā     sukhumā     sukhadukkhāhi     vedanāhi    sampayuttā    saññā
Oḷārikā    adukkhamasukhāya    vedanāya    sampayuttā   saññā   sukhumā
asamāpannassa    saññā    oḷārikā    samāpannassa    saññā   sukhumā
sāsavā    saññā    oḷārikā   anāsavā   saññā   sukhumā   taṃ   taṃ
vā   pana   saññaṃ   upādāya   upādāya   saññā   oḷārikā   sukhumā
daṭṭhabbā.
     [18]  Tattha  katamā  saññā  hīnā  paṇītā  akusalā  saññā  hīnā
kusalābyākatā     saññā     paṇītā    kusalākusalā    saññā    hīnā
abyākatā   saññā   paṇītā   dukkhāya   vedanāya   sampayuttā   saññā
hīnā   sukhāya   ca   adukkhamasukhāya   ca   vedanāhi   sampayuttā  saññā
paṇītā     sukhadukkhāhi     vedanāhi     sampayuttā     saññā    hīnā
adukkhamasukhāya    vedanāya   sampayuttā   saññā   paṇītā   asamāpannassa
saññā   hīnā   samāpannassa   saññā   paṇītā   sāsavā   saññā  hīnā
anāsavā   saññā   paṇītā  taṃ  taṃ  vā  pana  saññaṃ  upādāya  upādāya
saññā hīnā paṇītā daṭṭhabbā.
     [19]  Tattha  katamā  saññā  dūre  akusalā saññā kusalābyākatāhi
saññāhi    dūre   kusalābyākatā   saññā   akusalāya   saññāya   dūre
kusalā    saññā   akusalābyākatāhi   saññāhi   dūre   akusalābyākatā
saññā      kusalāya      saññāya     dūre     abyākatā     saññā
kusalākusalāhi    saññāhi    dūre    kusalākusalā   saññā   abyākatāya
saññāya   dūre   dukkhāya   vedanāya   sampayuttā   saññā   sukhāya  ca
Adukkhamasukhāya   ca   vedanāhi   sampayuttāhi   saññāhi  dūre  sukhāya  ca
adukkhamasukhāya   ca   vedanāhi   sampayuttā   saññā   dukkhāya  vedanāya
sampayuttāya   saññāya   dūre   sukhāya   vedanāya   sampayuttā   saññā
dukkhāya   ca   adukkhamasukhāya   ca  vedanāhi  sampayuttāhi  saññāhi  dūre
dukkhāya   ca   adukkhamasukhāya   ca   vedanāhi  sampayuttā  saññā  sukhāya
vedanāya    sampayuttāya    saññāya    dūre   adukkhamasukhāya   vedanāya
sampayuttā   saññā   sukhadukkhāhi   vedanāhi  sampayuttāhi  saññāhi  dūre
sukhadukkhāhi    vedanāhi   sampayuttā   saññā   adukkhamasukhāya   vedanāya
sampayuttāya    saññāya    dūre    asamāpannassa   saññā   samāpannassa
saññāya     dūre    samāpannassa    saññā    asamāpannassa    saññāya
dūre   sāsavā   saññā   anāsavāya   saññāya  dūre  anāsavā  saññā
sāsavāya saññāya dūre ayaṃ vuccati saññā dūre.
     {19.1}    Tattha   katamā   saññā   santike   akusalā   saññā
akusalāya    saññāya    santike    kusalā   saññā   kusalāya   saññāya
santike     abyākatā    saññā    abyākatāya    saññāya    santike
dukkhāya   vedanāya   sampayuttā  saññā  dukkhāya  vedanāya  sampayuttāya
saññāya    santike    sukhāya   vedanāya   sampayuttā   saññā   sukhāya
vedanāya    sampayuttāya   saññāya   santike   adukkhamasukhāya   vedanāya
sampayuttā    saññā   adukkhamasukhāya   vedanāya   sampayuttāya   saññāya
santike    asamāpannassa    saññā    asamāpannassa   saññāya   santike
samāpannassa    saññā    samāpannassa    saññāya    santike    sāsavā
Saññā   sāsavāya   saññāya   santike   anāsavā   saññā   anāsavāya
saññāya   santike   ayaṃ   vuccati  saññā  santike  .  taṃ  taṃ  vā  pana
saññaṃ upādāya upādāya saññā dūre santike daṭṭhabbā.
     [20]  Tattha  katamo  saṅkhārakkhandho yekeci saṅkhārā atītānāgata-
paccuppannā    ajjhattā    vā    bahiddhā    vā   oḷārikā   vā
sukhumā  vā  hīnā  vā  paṇītā  vā  ye  dūre  santike  vā  tadekajjhaṃ
abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati saṅkhārakkhandho.



             The Pali Tipitaka in Roman Character Volume 35 page 4-10. https://84000.org/tipitaka/read/roman_item.php?book=35&item=11&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=11&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=11&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=11&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=11              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]