ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [1100]   Arūpadhātuyā   upapattikkhaṇe   kati  khandhā  .pe.  kati
cittāni   pātubhavanti   .   arūpadhātuyā  upapattikkhaṇe  cattāro  khandhā
pātubhavanti   dve   āyatanāni   pātubhavanti   dve  dhātuyo  pātubhavanti
ekaṃ    saccaṃ    pātubhavati    aṭṭhindriyāni   pātubhavanti   tayo   hetū
pātubhavanti   tayo   āhārā   pātubhavanti   eko   phasso   pātubhavati
ekā vedanā ekā saññā ekā cetanā ekaṃ cittaṃ pātubhavati.
     [1101]   Arūpadhātuyā   upapattikkhaṇe   katame  cattāro  khandhā
pātubhavanti       vedanākkhandho      saññākkhandho      saṅkhārakkhandho
viññāṇakkhandho   arūpadhātuyā   upapattikkhaṇe   ime   cattāro   khandhā
pātubhavanti   .   arūpadhātuyā   upapattikkhaṇe  katamāni  dve  āyatanāni
pātubhavanti     manāyatanaṃ     dhammāyatanaṃ    arūpadhātuyā    upapattikkhaṇe
imāni   dve   āyatanāni   pātubhavanti   .  arūpadhātuyā  upapattikkhaṇe
katamā    dve    dhātuyo    pātubhavanti    manoviññāṇadhātu   dhammadhātu
arūpadhātuyā    upapattikkhaṇe   imā   dve   dhātuyo   pātubhavanti  .
Arūpadhātuyā   upapattikkhaṇe   katamaṃ   ekaṃ   saccaṃ   pātubhavati  dukkhasaccaṃ
arūpadhātuyā upapattikkhaṇe idaṃ ekaṃ saccaṃ pātubhavati.
     {1101.1}   Arūpadhātuyā   upapattikkhaṇe   katamāni  aṭṭhindriyāni
pātubhavanti    manindriyaṃ    jīvitindriyaṃ    upekkhindriyaṃ   saddhindriyaṃ
viriyindriyaṃ     satindriyaṃ     samādhindriyaṃ    paññindriyaṃ    arūpadhātuyā
upapattikkhaṇe    imāni    aṭṭhindriyāni   pātubhavanti   .   arūpadhātuyā
upapattikkhaṇe   katame   tayo   hetū   pātubhavanti   alobho  vipākahetu
adoso   vipākahetu   amoho   vipākahetu   arūpadhātuyā  upapattikkhaṇe
ime tayo hetū pātubhavanti.
     {1101.2}   Arūpadhātuyā   upapattikkhaṇe  katame  tayo  āhārā
pātubhavanti      phassāhāro     manosañcetanāhāro     viññāṇāhāro
arūpadhātuyā       upapattikkhaṇe       ime      tayo      āhārā
pātubhavanti       .       arūpadhātuyā      upapattikkhaṇe      katamo
eko        phasso        pātubhavati        manoviññāṇadhātusamphasso
Arūpadhātuyā    upapattikkhaṇe    ayaṃ    eko   phasso   pātubhavati  .
Arūpadhātuyā   upapattikkhaṇe   katamā   ekā   vedanā   ekā  saññā
ekā   cetanā   ekaṃ   cittaṃ  pātubhavati  manoviññāṇadhātu  arūpadhātuyā
upapattikkhaṇe idaṃ ekaṃ cittaṃ pātubhavati.
                   -----------------
     [1102]  Kāmāvacarā  dhammā  na  kāmāvacarā  dhammā  rūpāvacarā
dhammā   na   rūpāvacarā   dhammā  arūpāvacarā  dhammā   na  arūpāvacarā
dhammā pariyāpannā dhammā apariyāpannā dhammā.
     [1103]    Katame   dhammā   kāmāvacarā   heṭṭhato   avīcinirayaṃ
pariyantaṃ   karitvā   uparito   paranimmitavasavattī   deve  anto  karitvā
yaṃ  etasmiṃ  antare  etthāvacarā  ettha  pariyāpannā khandhadhātuāyatanā
rūpaṃ   vedanā  saññā  saṅkhārā  viññāṇaṃ  ime  dhammā  kāmāvacarā .
Katame   dhammā   na  kāmāvacarā  rūpāvacarā  arūpāvacarā  apariyāpannā
ime   dhammā  na  kāmāvacarā  .  katame  dhammā  rūpāvacarā  heṭṭhato
brahmalokaṃ  pariyantaṃ  karitvā  uparito  akaniṭṭhe  deve  anto  karitvā
yaṃ   etasmiṃ   antare   etthāvacarā  ettha  pariyāpannā  samāpannassa
vā    upapannassa    vā    diṭṭhadhammasukhavihārissa    vā   cittacetasikā
dhammā    ime   dhammā   rūpāvacarā  .  katame  dhammā  na  rūpāvacarā
kāmāvacarā  arūpāvacarā  apariyāpannā  ime  dhammā  na  rūpāvacarā .
Katame     dhammā    arūpāvacarā    heṭṭhato    ākāsānañcāyatanūpage
Deve    pariyantaṃ     karitvā    uparito    nevasaññānāsaññāyatanūpage
deve  anto  karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā
samāpannassa    vā    upapannassa    vā    diṭṭhadhammasukhavihārissa    vā
cittacetasikā   dhammā  ime  dhammā  arūpāvacarā  .  katame  dhammā  na
arūpāvacarā   kāmāvacarā   rūpāvacarā   apariyāpannā  ime  dhammā  na
arūpāvacarā  .  katame  dhammā  pariyāpannā  sāsavā kusalākusalābyākatā
dhammā   kāmāvacarā  rūpāvacarā  arūpāvacarā  rūpakkhandho  vedanākkhandho
saññākkhandho     saṅkhārakkhandho     viññāṇakkhandho     ime    dhammā
pariyāpannā   .   katame   dhammā  apariyāpannā  maggā  ca  maggaphalāni
ca asaṅkhatā ca dhātu ime dhammā apariyāpannā.
                      ----------
     [1104]   Devāti   tayo   devā   sammatidevā   upapattidevā
visuddhidevā   .   sammatidevā   nāma   rājāno  deviyo  kumārā .
Upapattidevā  nāma  cātummahārājike  deve  upādāya  tadupari devā.
Visuddhidevā nāma arahanto vuccanti.
     [1105]   Dānaṃ   datvā   sīlaṃ  samādayitvā  uposathakammaṃ  katvā
kattha   upapajjanti   .   dānaṃ   datvā   sīlaṃ  samādayitvā  uposathakammaṃ
katvā   appekacce  khattiyamahāsālānaṃ  sahabyataṃ  upapajjanti  appekacce
brāhmaṇamahāsālānaṃ       sahabyataṃ       upapajjanti       appekacce
Gahapatimahāsālānaṃ        sahabyataṃ        upapajjanti       appekacce
cātummahārājikānaṃ     devānaṃ    sahabyataṃ    upapajjanti    appekacce
tāvatiṃsānaṃ    devānaṃ    sahabyataṃ    upapajjanti   appekacce   yāmānaṃ
devānaṃ    sahabyataṃ    upapajjanti    appekacce    tusitānaṃ    devānaṃ
sahabyataṃ      upapajjanti      appekacce     nimmānaratīnaṃ     devānaṃ
sahabyataṃ     upapajjanti     appekacce    paranimmitavasavattīnaṃ    devānaṃ
sahabyataṃ upapajjanti.
     [1106]   Manussānaṃ   kittakaṃ   āyuppamāṇaṃ   vassasataṃ  appaṃ  vā
bhiyyo   vā   .   cātummahārājikānaṃ   devānaṃ   kittakaṃ   āyuppamāṇaṃ
yāni     mānusakāni    paññāsavassāni    cātummahārājikānaṃ    devānaṃ
eso   eko   rattindivo   tāya   rattiyā  tiṃsarattiyo  māso  tena
māsena   dvādasamāsiyo   saṃvaccharo   tena   saṃvaccharena  dibbāni  pañca
vassasatāni    cātummahārājikānaṃ    devānaṃ    āyuppamāṇaṃ    manussānaṃ
gaṇanāya kittakaṃ hoti navuti vassasatasahassāni.
     {1106.1}  Tāvatiṃsānaṃ  devānaṃ  kittakaṃ  āyuppamāṇaṃ  yaṃ  mānusakaṃ
vassasataṃ   tāvatiṃsānaṃ  devānaṃ  eso  eko  rattindivo  tāya  rattiyā
tiṃsarattiyo  māso  tena  māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena
dibbaṃ   vassasahassaṃ   tāvatiṃsānaṃ  devānaṃ  āyuppamāṇaṃ  manussānaṃ  gaṇanāya
kittakaṃ  hoti  tisso  ca  vassakoṭiyo  saṭṭhiñca vassasatasahassāni. Yāmānaṃ
devānaṃ   kittakaṃ   āyuppamāṇaṃ   yāni   mānusakāni   dve   vassasatāni
yāmānaṃ   devānaṃ  eso  eko  rattindivo  tāya  rattiyā  tiṃsarattiyo
Māso   tena   māsena   dvādasamāsiyo   saṃvaccharo   tena  saṃvaccharena
dibbāni    dve    vassasahassāni    yāmānaṃ    devānaṃ    āyuppamāṇaṃ
manussānaṃ   gaṇanāya   kittakaṃ  hoti  cuddasa  ca  vassakoṭiyo  cattālīsañca
vassasatasahassāni.
     {1106.2}    Tusitānaṃ    devānaṃ   kittakaṃ   āyuppamāṇaṃ   yāni
mānusakāni   cattāri   vassasatāni   tusitānaṃ   devānaṃ   eso   eko
rattindivo  tāya  rattiyā  tiṃsarattiyo  māso tena māsena dvādasamāsiyo
saṃvaccharo    tena    saṃvaccharena    dibbāni    cattāri    vassasahassāni
tusitānaṃ    devānaṃ   āyuppamāṇaṃ   manussānaṃ   gaṇanāya   kittakaṃ   hoti
sattapaññāsa vassakoṭiyo saṭṭhiñca vassasatasahassāni.
     {1106.3}   Nimmānaratīnaṃ   devānaṃ   kittakaṃ   āyuppamāṇaṃ  yāni
mānusakāni   aṭṭha   vassasatāni   nimmānaratīnaṃ   devānaṃ   eso  eko
rattindivo  tāya  rattiyā  tiṃsarattiyo  māso tena māsena dvādasamāsiyo
saṃvaccharo   tena   saṃvaccharena  dibbāni  aṭṭha  vassasahassāni  nimmānaratīnaṃ
devānaṃ    āyuppamāṇaṃ    manussānaṃ    gaṇanāya   kittakaṃ   hoti   dve
vassakoṭisatāni tiṃsañca vassakoṭiyo cattālīsañca vassasatasahassāni.
     {1106.4}  Paranimmitavasavattīnaṃ  devānaṃ  kittakaṃ  āyuppamāṇaṃ  yāni
mānusakāni  soḷasa  vassasatāni  paranimmitavasavattīnaṃ  devānaṃ  eso  eko
rattindivo  tāya  rattiyā  tiṃsarattiyo  māso tena māsena dvādasamāsiyo
saṃvaccharo     tena    saṃvaccharena    dibbāni    soḷasa    vassasahassāni
paranimmitavasavattīnaṃ     devānaṃ     āyuppamāṇaṃ     manussānaṃ    gaṇanāya
Kittakaṃ    hoti    nava   ca   vassakoṭisatāni   ekavīsañca   vassakoṭiyo
saṭṭhiñca vassasatasahassānīti.
          Chappi te kāmāvacarā        sabbakāmasamiddhino
          sabbesaṃ ekasaṅkhāto       āyu bhavati kittako
          dvādasakoṭisataṃ tesaṃ        aṭṭhavīsañca koṭiyo
          paññāsa satasahassāni    vassaggena pakāsitāti.
     [1107]   Paṭhamaṃ   jhānaṃ   parittaṃ   bhāvetvā   kattha  upapajjanti
paṭhamaṃ   jhānaṃ   parittaṃ   bhāvetvā   brahmapārisajjānaṃ  devānaṃ  sahabyataṃ
upapajjanti    tesaṃ   kittakaṃ   āyuppamāṇaṃ   kappassa   tatiyo   catuttho
bhāgo   .   paṭhamaṃ   jhānaṃ   majjhimaṃ  bhāvetvā  kattha  upapajjanti  paṭhamaṃ
jhānaṃ    majjhimaṃ    bhāvetvā    brahmapurohitānaṃ    devānaṃ    sahabyataṃ
upapajjanti    tesaṃ    kittakaṃ    āyuppamāṇaṃ   upaḍḍhakappo   .   paṭhamaṃ
jhānaṃ    paṇītaṃ    bhāvetvā   kattha   upapajjanti   paṭhamaṃ   jhānaṃ   paṇītaṃ
bhāvetvā    mahābrahmānaṃ    devānaṃ    sahabyataṃ    upapajjanti   tesaṃ
kittakaṃ āyuppamāṇaṃ eko kappo.
     {1107.1}   Dutiyaṃ   jhānaṃ   parittaṃ  bhāvetvā  kattha  upapajjanti
dutiyaṃ    jhānaṃ    parittaṃ   bhāvetvā   parittābhānaṃ   devānaṃ   sahabyataṃ
upapajjanti    tesaṃ   kittakaṃ   āyuppamāṇaṃ   dve   kappā   .   dutiyaṃ
jhānaṃ   majjhimaṃ   bhāvetvā   kattha   upapajjanti   dutiyaṃ   jhānaṃ   majjhimaṃ
bhāvetvā      appamāṇābhānaṃ     devānaṃ     sahabyataṃ     upapajjanti
tesaṃ    kittakaṃ    āyuppamāṇaṃ   cattāro   kappā   .   dutiyaṃ   jhānaṃ
Paṇītaṃ   bhāvetvā   kattha   upapajjanti   dutiyaṃ   jhānaṃ  paṇītaṃ  bhāvetvā
ābhassarānaṃ   devānaṃ   sahabyataṃ   upapajjanti  tesaṃ  kittakaṃ  āyuppamāṇaṃ
aṭṭha kappā.
     {1107.2}  Tatiyaṃ  jhānaṃ  parittaṃ  bhāvetvā  kattha upapajjanti tatiyaṃ
jhānaṃ   parittaṃ   bhāvetvā   parittasubhānaṃ   devānaṃ  sahabyataṃ  upapajjanti
tesaṃ   kittakaṃ   āyuppamāṇaṃ   soḷasa   kappā   .  tatiyaṃ  jhānaṃ  majjhimaṃ
bhāvetvā    kattha    upapajjanti    tatiyaṃ   jhānaṃ   majjhimaṃ   bhāvetvā
appamāṇasubhānaṃ     devānaṃ    sahabyataṃ    upapajjanti    tesaṃ    kittakaṃ
āyuppamāṇaṃ   dvattiṃsa   kappā   .   tatiyaṃ   jhānaṃ   paṇītaṃ   bhāvetvā
kattha    upapajjanti    tatiyaṃ    jhānaṃ    paṇītaṃ   bhāvetvā   subhakiṇhānaṃ
devānaṃ   sahabyataṃ   upapajjanti   tesaṃ   kittakaṃ   āyuppamāṇaṃ   catusaṭṭhī
kappā.
     {1107.3}    Catutthaṃ    jhānaṃ    bhāvetvā   ārammaṇanānattatā
manasikāranānattatā           chandanānattatā           paṇidhinānattatā
adhimokkhanānattatā         abhinihāranānattatā         paññānānattatā
appekacce   asaññasattānaṃ   devānaṃ   sahabyataṃ  upapajjanti  appekacce
vehapphalānaṃ  devānaṃ  sahabyataṃ  upapajjanti  appekacce  avihānaṃ  devānaṃ
sahabyataṃ  upapajjanti  appekacce  atappānaṃ  devānaṃ  sahabyataṃ  upapajjanti
appekacce    sudassānaṃ   devānaṃ   sahabyataṃ   upapajjanti   appekacce
sudassīnaṃ   devānaṃ  sahabyataṃ  upapajjanti  appekacce  akaniṭṭhānaṃ  devānaṃ
sahabyataṃ    upapajjanti   appekacce   ākāsānañcāyatanūpagānaṃ   devānaṃ
sahabyataṃ    upapajjanti    appekacce    viññāṇañcāyatanūpagānaṃ   devānaṃ
Sahabyataṃ    upapajjanti    appekacce    ākiñcaññāyatanūpagānaṃ   devānaṃ
sahabyataṃ     upapajjanti     appekacce     nevasaññānāsaññāyatanūpagānaṃ
devānaṃ sahabyataṃ upapajjanti.
     {1107.4}   Asaññasattānañca   vehapphalānañca   devānaṃ   kittakaṃ
āyuppamāṇaṃ    pañca    kappasatāni    .    avihānaṃ   devānaṃ   kittakaṃ
āyuppamāṇaṃ   kappasahassaṃ   .   atappānaṃ   devānaṃ  kittakaṃ  āyuppamāṇaṃ
dve    kappasahassāni   .   sudassānaṃ   devānaṃ   kittakaṃ   āyuppamāṇaṃ
cattāri   kappasahassāni   .   sudassīnaṃ   devānaṃ   kittakaṃ   āyuppamāṇaṃ
aṭṭha   kappasahassāni   .   akaniṭṭhānaṃ   devānaṃ   kittakaṃ   āyuppamāṇaṃ
soḷasa     kappasahassāni     .     ākāsānañcāyatanūpagānaṃ    devānaṃ
kittakaṃ āyuppamāṇaṃ vīsati kappasahassāni.
     {1107.5}      Viññāṇañcāyatanūpagānaṃ      devānaṃ      kittakaṃ
āyuppamāṇaṃ    cattālīsa    kappasahassāni    .    ākiñcaññāyatanūpagānaṃ
devānaṃ   kittakaṃ   āyuppamāṇaṃ   saṭṭhī   kappasahassāni   .  nevasaññā-
nāsaññāyatanūpagānaṃ        devānaṃ        kittakaṃ        āyuppamāṇaṃ
caturāsīti kappasahassānīti.
          Ukkhittā puññatejena      kāmarūpagatiṃ gatā
          bhavaggaṃ vāpi sampattā        puna gacchanti duggatiṃ
          tāvadīghāyukā sattā          cavanti āyusaṅkhayā
          natthi koci bhavo nicco          iti vuttaṃ mahesinā
          tasmā hi dhīrā nipakā           nipuṇā atthacintakā
          jarāmaraṇamokkhāya              bhāventi maggamuttamaṃ
          Bhāvayitvā suciṃ maggaṃ           nibbānogadhagāminaṃ
          sabbāsave pariññāya       parinibbanti anāsavāti.
                    --------------
     [1108]   Pañcannaṃ   khandhānaṃ  kati  abhiññeyyā  kati  pariññeyyā
kati    pahātabbā   kati   bhāvetabbā   kati   sacchikātabbā   kati   na
pahātabbā   na  bhāvetabbā  na  sacchikātabbā  .pe.  sattannaṃ  cittānaṃ
kati    abhiññeyyā    kati    pariññeyyā    kati    pahātabbā    kati
bhāvetabbā   kati   sacchikātabbā   kati  na  pahātabbā  na  bhāvetabbā
na    sacchikātabbā    .   rūpakkhandho   abhiññeyyo   pariññeyyo   na
pahātabbo    na   bhāvetabbo   na   sacchikātabbo   cattāro   khandhā
abhiññeyyā    pariññeyyā    siyā    pahātabbā   siyā   bhāvetabbā
siyā    sacchikātabbā   siyā   na   pahātabbā   na   bhāvetabbā   na
sacchikātabbā.
     {1108.1}   Dasāyatanā  abhiññeyyā  pariññeyyā  na  pahātabbā
na    bhāvetabbā   na   sacchikātabbā   dve   āyatanā   abhiññeyyā
pariññeyyā    siyā  pahātabbā  siyā  bhāvetabbā  siyā  sacchikātabbā
siyā  na  pahātabbā  na  bhāvetabbā  na  sacchikātabbā. Soḷasa dhātuyo
abhiññeyyā    pariññeyyā    na    pahātabbā   na   bhāvetabbā   na
sacchikātabbā  dve  dhātuyo  abhiññeyyā  pariññeyyā  siyā  pahātabbā
siyā  bhāvetabbā  siyā  sacchikātabbā  siyā na pahātabbā na bhāvetabbā
na   sacchikātabbā   .   samudayasaccaṃ   abhiññeyyaṃ   pariññeyyaṃ  pahātabbaṃ
Na   bhāvetabbaṃ   na   sacchikātabbaṃ   maggasaccaṃ   abhiññeyyaṃ   pariññeyyaṃ
na   pahātabbaṃ   bhāvetabbaṃ   na   sacchikātabbaṃ   nirodhasaccaṃ   abhiññeyyaṃ
pariññeyyaṃ    na    pahātabbaṃ    bhāvetabbaṃ    sacchikātabbaṃ    dukkhasaccaṃ
abhiññeyyaṃ    pariññeyyaṃ    siyā    pahātabbaṃ    na    bhāvetabbaṃ   na
sacchikātabbaṃ siyā na pahātabbaṃ.
     {1108.2}  Navindriyā  abhiññeyyā  pariññeyyā  na pahātabbā na
bhāvetabbā   na   sacchikātabbā   domanassindriyaṃ  abhiññeyyaṃ  pariññeyyaṃ
pahātabbaṃ    na   bhāvetabbaṃ   na   sacchikātabbaṃ   anaññātaññassāmītindriyaṃ
abhiññeyyaṃ   pariññeyyaṃ   na   pahātabbaṃ   bhāvetabbaṃ   na   sacchikātabbaṃ
aññindriyaṃ   abhiññeyyaṃ   pariññeyyaṃ   na   pahātabbaṃ   siyā  bhāvetabbaṃ
siyā    sacchikātabbaṃ    aññātāvindriyaṃ    abhiññeyyaṃ   pariññeyyaṃ   na
pahātabbaṃ    na    bhāvetabbaṃ    sacchikātabbaṃ   tīṇindriyā   abhiññeyyā
pariññeyyā   na   pahātabbā   siyā   bhāvetabbā  siyā  sacchikātabbā
siyā   na   bhāvetabbā   na   sacchikātabbā  cha  indriyā  abhiññeyyā
pariññeyyā   siyā   pahātabbā  siyā  bhāvetabbā  siyā  sacchikātabbā
siyā na pahātabbā na bhāvetabbā na sacchikātabbā.
     {1108.3}    Tayo    akusalahetū    abhiññeyyā    pariññeyyā
pahātabbā    na    bhāvetabbā   na   sacchikātabbā   tayo   kusalahetū
abhiññeyyā    pariññeyyā   na   pahātabbā   siyā   bhāvetabbā   na
sacchikātabbā     siyā     na    bhāvetabbā    tayo    abyākatahetū
abhiññeyyā    pariññeyyā   na   pahātabbā   na   bhāvetabbā   siyā
Sacchikātabbā    siyā   na   sacchikātabbā   .   kabaḷiṃkāro   āhāro
abhiññeyyo    pariññeyyo    na    pahātabbo   na   bhāvetabbo   na
sacchikātabbo    tayo    āhārā    abhiññeyyā   pariññeyyā   siyā
pahātabbā    siyā    bhāvetabbā    siyā   sacchikātabbā   siyā   na
pahātabbā na bhāvetabbā na sacchikātabbā.
     {1108.4}   Cha  phassā  abhiññeyyā  pariññeyyā  na  pahātabbā
na     bhāvetabbā     na    sacchikātabbā    manoviññāṇadhātusamphasso
abhiññeyyo    pariññeyyo    siyā    pahātabbo   siyā   bhāvetabbo
siyā    sacchikātabbo   siyā   na   pahātabbo   na   bhāvetabbo   na
sacchikātabbo   .   cha   vedanā   cha   saññā  cha  cetanā  cha  cittā
abhiññeyyā    pariññeyyā    na    pahātabbā   na   bhāvetabbā   na
sacchikātabbā       manoviññāṇadhātu      abhiññeyyā      pariññeyyā
siyā    pahātabbā   siyā   bhāvetabbā   siyā   sacchikātabbā   siyā
na pahātabbā na bhāvetabbā na sacchikātabbā.
                       ---------
     [1109]   Pañcannaṃ   khandhānaṃ   kati  sārammaṇā  kati  anārammaṇā
.pe.   sattannaṃ   cittānaṃ   kati   sārammaṇā   kati   anārammaṇā  .
Rūpakkhandho   anārammaṇo   cattāro   khandhā  sārammaṇā  .  dasāyatanā
anārammaṇā    manāyatanaṃ    sārammaṇaṃ    dhammāyatanaṃ    siyā   sārammaṇaṃ
siyā   anārammaṇaṃ   .   dasa   dhātuyo   anārammaṇā   satta   dhātuyo
sārammaṇā    dhammadhātu    siyā   sārammaṇā   siyā   anārammaṇā  .
Dve     saccā    sārammaṇā    nirodhasaccaṃ    anārammaṇaṃ    dukkhasaccaṃ
siyā    sārammaṇaṃ   siyā   anārammaṇaṃ   .   sattindriyā   anārammaṇā
cuddasindriyā    sārammaṇā    jīvitindriyaṃ    siyā    sārammaṇaṃ    siyā
anārammaṇaṃ   .   nava   hetū   sārammaṇā   .   kabaḷiṃkāro   āhāro
anārammaṇo   tayo   āhārā   sārammaṇā   .   satta   phassā  satta
vedanā satta saññā satta cetanā satta cittā sārammaṇā.
     [1110]    Pañcannaṃ    khandhānaṃ    kati   sārammaṇārammaṇā   kati
anārammaṇārammaṇā   kati   anārammaṇā   .pe.   sattannaṃ  cittānaṃ  kati
sārammaṇārammaṇā    kati    anārammaṇārammaṇā   kati   anārammaṇā  .
Rūpakkhandho   anārammaṇo   cattāro   khandhā   siyā   sārammaṇārammaṇā
siyā    anārammaṇārammaṇā    .   dasāyatanā   anārammaṇā   manāyatanaṃ
siyā    sārammaṇārammaṇaṃ   siyā   anārammaṇārammaṇaṃ   dhammāyatanaṃ   siyā
sārammaṇārammaṇaṃ siyā anārammaṇārammaṇaṃ siyā anārammaṇaṃ.
     {1110.1}  Dasa  dhātuyo anārammaṇā cha dhātuyo anārammaṇārammaṇā
manoviññāṇadhātu    siyā   sārammaṇārammaṇā   siyā   anārammaṇārammaṇā
dhammadhātu     siyā     sārammaṇārammaṇā    siyā    anārammaṇārammaṇā
siyā     anārammaṇā     .     nirodhasaccaṃ    anārammaṇaṃ    maggasaccaṃ
anārammaṇārammaṇaṃ     samudayasaccaṃ     siyā     sārammaṇārammaṇaṃ    siyā
anārammaṇārammaṇaṃ     dukkhasaccaṃ     siyā     sārammaṇārammaṇaṃ     siyā
anārammaṇārammaṇaṃ    siyā   anārammaṇaṃ   .   sattindriyā   anārammaṇā
Pañcindriyā   anārammaṇārammaṇā   navindriyā   siyā   sārammaṇārammaṇā
siyā     anārammaṇārammaṇā     jīvitindriyaṃ    siyā    sārammaṇārammaṇaṃ
siyā   anārammaṇārammaṇaṃ   siyā   anārammaṇaṃ   .   nava   hetū   siyā
sārammaṇārammaṇā     siyā     anārammaṇārammaṇā    .    kabaḷiṅkāro
āhāro    anārammaṇo    tayo   āhārā   siyā   sārammaṇārammaṇā
siyā    anārammaṇārammaṇā    .    cha    phassā    anārammaṇārammaṇā
manoviññāṇadhātusamphasso       siyā       sārammaṇārammaṇo      siyā
anārammaṇārammaṇo   .  cha  vedanā  cha  saññā  cha  cetanā  cha  cittā
anārammaṇārammaṇā      manoviññāṇadhātu     siyā     sārammaṇārammaṇā
siyā anārammaṇārammaṇā.
                      ----------
     [1111]  Pañcannaṃ  khandhānaṃ  kati  diṭṭhā  kati  sutā  kati mutā kati
viññātā   kati   na   diṭṭhā  na  sutā  na  mutā  na  viññātā  .pe.
Sattannaṃ   cittānaṃ   kati   diṭṭhā  kati  sutā  kati  mutā  kati  viññātā
kati  na  diṭṭhā  na  sutā  na  mutā  na  viññātā  .  rūpakkhandho  siyā
diṭṭho   siyā   suto   siyā   muto   siyā   na  diṭṭho  na  suto  na
muto   viññāto   cattāro   khandhā   na   diṭṭhā  na  sutā  na  mutā
viññātā   .   rūpāyatanaṃ   diṭṭhaṃ  na  sutaṃ  na  mutaṃ  viññātaṃ  saddāyatanaṃ
na   diṭṭhaṃ   sutaṃ  na  mutaṃ  viññātaṃ  gandhāyatanaṃ  rasāyatanaṃ  phoṭṭhabbāyatanaṃ
na   diṭṭhaṃ   na   sutaṃ   mutaṃ  viññātaṃ  sattāyatanā  na  diṭṭhā  na  sutā
Na  mutā  viññātā   .  rūpadhātu  diṭṭhā  na  sutā  na  mutā  viññātā
saddadhātu   na   diṭṭhā   sutā   na  mutā  viññātā  gandhadhātu  rasadhātu
phoṭṭhabbadhātu   na   diṭṭhā   na  sutā  mutā  viññātā  terasa  dhātuyo
na   diṭṭhā   na  sutā  na  mutā  viññātā  .  tīṇi  saccā  na  diṭṭhā
na   sutā  na  mutā  viññātā  dukkhasaccaṃ  siyā  diṭṭhaṃ  siyā  sutaṃ  siyā
mutaṃ   siyā   na   diṭṭhaṃ   na  sutaṃ  na  mutaṃ  viññātaṃ  .  bāvīsatindriyā
na   diṭṭhā   na   sutā  na  mutā  viññātā  .  nava  hetū  na  diṭṭhā
na   sutā   na  mutā  viññātā  .  cattāro  āhārā  na  diṭṭhā  na
sutā   na   mutā  viññātā  .  satta  phassā  na  diṭṭhā  na  sutā  na
mutā   viññātā   .   satta   vedanā   satta   saññā  satta  cetanā
satta cittā na diṭṭhā na sutā na mutā viññātā.
                      -----------
     [1112]   Pañcannaṃ   khandhānaṃ   kati   kusalā   kati  akusalā  kati
abyākatā   .pe.   sattannaṃ   cittānaṃ  kati  kusalā  kati  akusalā  kati
abyākatā   .   rūpakkhandho  abyākato  cattāro  khandhā  siyā  kusalā
siyā   akusalā   siyā   abyākatā   .   dasāyatanā  abyākatā  dve
āyatanā   siyā   kusalā   siyā  akusalā  siyā  abyākatā  .  soḷasa
dhātuyo   abyākatā  dve  dhātuyo  siyā  kusalā  siyā  akusalā  siyā
abyākatā    .    samudayasaccaṃ   akusalaṃ   maggasaccaṃ   kusalaṃ   nirodhasaccaṃ
abyākataṃ   dukkhasaccaṃ   siyā   kusalaṃ   siyā  akusalaṃ  siyā  abyākataṃ .
Dasindriyā   abyākatā   domanassindriyaṃ   akusalaṃ  anaññātaññassāmītindriyaṃ
kusalaṃ     cattārindriyā     siyā     kusalā     siyā     abyākatā
cha   indriyā  siyā  kusalā  siyā  akusalā  siyā  abyākatā  .  tayo
akusalahetū   akusalā   tayo   kusalahetū   kusalā   tayo   abyākatahetū
abyākatā   .   kabaḷiṅkāro   āhāro   abyākato   tayo  āhārā
siyā  kusalā  siyā  akusalā  siyā  abyākatā  .  cha  phassā abyākatā
manoviññāṇadhātusamphasso    siyā    kusalo    siyā    akusalo    siyā
abyākato   .   cha   vedanā   cha   saññā   cha   cetanā  cha  cittā
abyākatā    manoviññāṇadhātu   siyā   kusalā   siyā   akusalā   siyā
abyākatā .
     [1113]   Pañcannaṃ   khandhānaṃ   kati  sukhāya  vedanāya  sampayuttā
kati    dukkhāya   vedanā   sampayuttā   kati   adukkhamasukhāya   vedanāya
sampayuttā   .pe.  sattannaṃ  cittānaṃ  kati  sukhāya  vedanāya  sampayuttā
kati   dukkhāya   vedanāya   sampayuttā   kati   adukkhamasukhāya   vedanāya
sampayuttā  .  dve  khandhā  na  vattabbā  sukhāya vedanāya sampayuttātipi
dukkhāya   vedanāya  sampayuttātipi  adukkhamasukhāya  vedanāya  sampayuttātipi
tayo  khandhā  siyā  sukhāya  vedanāya  sampayuttā  siyā dukkhāya vedanāya
sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā.
     {1113.1} Dasāyatanā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya
vedanāya  sampayuttātipi  adukkhamasukhāya  vedanāya  sampayuttātipi  manāyatanaṃ
Siyā   sukhāya   vedanāya  sampayuttaṃ  siyā  dukkhāya  vedanāya  sampayuttaṃ
siyā   adukkhamasukhāya   vedanāya   sampayuttaṃ   dhammāyatanaṃ   siyā  sukhāya
vedanāya    sampayuttaṃ    siyā   dukkhāya   vedanāya   sampayuttaṃ   siyā
adukkhamasukhāya   vedanāya  sampayuttaṃ  siyā  na  vattabbaṃ  sukhāya  vedanāya
sampayuttantipi     dukkhāya    vedanāya    sampayuttantipi    adukkhamasukhāya
vedanāya sampayuttantipi.
     {1113.2}   Dasa   dhātuyo   na   vattabbā   sukhāya   vedanāya
sampayuttātipi     dukkhāya    vedanāya    sampayuttātipi    adukkhamasukhāya
vedanāya    sampayuttātipi    pañca   dhātuyo   adukkhamasukhāya   vedanāya
sampayuttā    kāyaviññāṇadhātu    siyā   sukhāya   vedanāya   sampayuttā
siyā   dukkhāya   vedanāya   sampayuttā   manoviññāṇadhātu  siyā  sukhāya
vedanāya   sampayuttā   siyā   dukkhāya   vedanāya   sampayuttā   siyā
adukkhamasukhāya   vedanāya   sampayuttā  dhammadhātu  siyā  sukhāya  vedanāya
sampayuttā   siyā   dukkhāya   vedanāya  sampayuttā  siyā  adukkhamasukhāya
vedanāya  sampayuttā  siyā  na  vattabbā  sukhāya  vedanāya sampayuttātipi
dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi.
     {1113.3}  Dve  saccā  siyā  sukhāya  vedanāya sampayuttā siyā
adukkhamasukhāya   vedanāya   sampayuttā   nirodhasaccaṃ   na  vattabbaṃ  sukhāya
vedanāya   sampayuttantipi  dukkhāya  vedanāya  sampayuttantipi  adukkhamasukhāya
vedanāya     sampayuttantipi    dukkhasaccaṃ    siyā    sukhāya    vedanāya
sampayuttaṃ   siyā   dukkhāya   vedanāya   sampayuttaṃ   siyā  adukkhamasukhāya
Vedanāya   sampayuttaṃ  siyā  na  vattabbaṃ  sukhāya  vedanāya  sampayuttantipi
dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi.
     {1113.4} Dvādasindriyā na vattabbā sukhāya vedanāya sampayuttātipi
dukkhāya   vedanāya  sampayuttātipi  adukkhamasukhāya  vedanāya  sampayuttātipi
cha   indriyā   siyā  sukhāya  vedanāya  sampayuttā  siyā  adukkhamasukhāya
vedanāya   sampayuttā   tīṇindriyā   siyā  sukhāya  vedanāya  sampayuttā
siyā   dukkhāya   vedanāya   sampayuttā   siyā  adukkhamasukhāya  vedanāya
sampayuttā    jīvitindriyaṃ   siyā   sukhāya   vedanāya   sampayuttaṃ   siyā
dukkhāya   vedanāya   sampayuttaṃ  siyā  adukkhamasukhāya  vedanāya  sampayuttaṃ
siyā   na   vattabbaṃ  sukhāya  vedanāya  sampayuttantipi  dukkhāya  vedanāya
sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi.
     {1113.5}  Doso  akusalahetu  dukkhāya  vedanāya sampayutto satta
hetū  siyā  sukhāya  vedanāya  sampayuttā  siyā  adukkhamasukhāya  vedanāya
samupayuttā  moho  akusalahetu  siyā  sukhāya  vedanāya  sampayutto  siyā
dukkhāya vedanāya sampayutto siyā adukkhamasukhāya vedanāya sampayutto.
     {1113.6}  Kabaḷiṅkāro  āhāro  na  vattabbo  sukhāya vedanāya
sampayuttotipi   dukkhāya  vedanāya  sampayuttotipi  adukkhamasukhāya  vedanāya
sampayuttotipi  tayo  āhārā  siyā  sukhāya  vedanāya  sampayuttā  siyā
dukkhāya  vedanāya  sampayuttā  siyā  adukkhamasukhāya vedanāya sampayuttā.
Pañca    phassā    adukkhamasukhāya   vedanāya   sampayuttā   kāyasamphasso
Siyā  sukhāya  vedanāya  sampayutto  siyā  dukkhāya  vedanāya  sampayutto
manoviññāṇadhātusamphasso     siyā     sukhāya    vedanāya    sampayutto
siyā   dukkhāya   vedanāya   sampayutto   siyā  adukkhamasukhāya  vedanāya
sampayutto  .  satta  vedanā  na  vattabbā sukhāya vedanāya sampayuttātipi
dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi.
     {1113.7}  Pañca  saññā  pañca  cetanā pañca cittā adukkhamasukhāya
vedanāya   sampayuttā   kāyaviññāṇaṃ   siyā  sukhāya  vedanāya  sampayuttaṃ
siyā   dukkhāya   vedanāya   sampayuttaṃ   manoviññāṇadhātu   siyā  sukhāya
vedanāya   sampayuttā   siyā   dukkhāya   vedanāya   sampayuttā   siyā
adukkhamasukhāya vedanāya sampayuttā.
     [1114]   Pañcannaṃ   khandhānaṃ  kati  vipākā  kati  vipākadhammadhammā
kati   nevavipākanavipākadhammadhammā  .pe.  sattannaṃ  cittānaṃ  kati  vipākā
kati   vipākadhammadhammā   kati   nevavipākanavipākadhammadhammā  .  rūpakkhandho
nevavipākanavipākadhammadhammo   cattāro   khandhā   siyā   vipākā   siyā
vipākadhammadhammā siyā nevavipākanavipākadhammadhammā.
     {1114.1}     Dasāyatanā    nevavipākanavipākadhammadhammā    dve
āyatanā   siyā   vipākā   siyā   vipākadhammadhammā  siyā  nevavipāka-
navipākadhammadhammā    .    dasa    dhātuyo   nevavipākanavipākadhammadhammā
pañca   dhātuyo   vipākā   manodhātu  siyā  vipākā  siyā  nevavipāka-
navipākadhammadhammā     dve     dhātuyo     siyā    vipākā    siyā
vipākadhammadhammā       siyā       nevavipākanavipākadhammadhammā      .
Dve   saccā   vipākadhammadhammā   nirodhasaccaṃ   nevavipākanavipākadhammadhammaṃ
dukkhasaccaṃ   siyā   vipākaṃ   siyā   vipākadhammadhammaṃ   siyā   nevavipāka-
navipākadhammadhammaṃ     .     sattindriyā     nevavipākanavipākadhammadhammā
tīṇindriyā     vipākā     dvindriyā    vipākadhammadhammā    aññindriyaṃ
siyā   vipākaṃ   siyā   vipākadhammadhammaṃ  navindriyā  siyā  vipākā  siyā
vipākadhammadhammā    siyā    nevavipākanavipākadhammadhammā   .   cha   hetū
vipākadhammadhammā     tayo    abyākatahetū    siyā    vipākā    siyā
nevavipākanavipākadhammadhammā.
     {1114.2}  Kabaḷiṅkāro  āhāro nevavipākanavipākadhammadhammo tayo
āhārā   siyā   vipākā   siyā   vipākadhammadhammā  siyā  nevavipāka-
navipākadhammadhammā   .   pañca  phassā  vipākā  manodhātusamphasso  siyā
vipāko    siyā    nevavipākanavipākadhammadhammo   manoviññāṇadhātusamphasso
siyā  vipāko  siyā  vipākadhammadhammo  siyā nevavipākanavipākadhammadhammo.
Pañca   vedanā   pañca   saññā   pañca  cetanā  pañca  cittā  vipākā
manodhātu    siyā    vipākāsiyā    nevavipākanavipākadhammadhammā    mano
viññāṇadhātu     siyā     vipākā    siyā    vipākadhammadhammā    siyā
nevavipākanavipākadhammadhammā.
     [1115]    Pañcannaṃ    khandhānaṃ   kati   upādinnupādāniyā   kati
anupādinnupādāniyā    kati    anupādinnaanupādāniyā   .pe.   sattannaṃ
cittānaṃ    kati    upādinnupādāniyā   kati   anupādinnupādāniyā   kati
anupādinnaanupādāniyā   .   rūpakkhandho  siyā  upādinnupādāniyo  siyā
Anupādinnupādāniyo   cattāro   khandhā  siyā  upādinnupādāniyā  siyā
anupādinnupādāniyā    siyā   anupādinnaanupādāniyā   .   pañcāyatanā
upādinnupādāniyā    saddāyatanaṃ    anupādinnupādāniyaṃ    cattārāyatanā
siyā     upādinnupādāniyā     siyā     anupādinnupādāniyā    dve
āyatanā   siyā   upādinnupādāniyā   siyā  anupādinnupādāniyā  siyā
anupādinnaanupādāniyā.
     {1115.1}    Dasa    dhātuyo    upādinnupādāniyā    saddadhātu
anupādinnupādāniyā     pañca    dhātuyo    siyā    upādinnupādāniyā
siyā   anupādinnupādāniyā   dve   dhātuyo   siyā  upādinnupādāniyā
siyā     anupādinnupādāniyā     siyā    anupādinnaanupādāniyā   .
Samudayasaccaṃ     anupādinnupādāniyaṃ     dve     saccā     anupādinna-
anupādāniyā      dukkhasaccaṃ     siyā     upādinnupādāniyaṃ     siyā
anupādinnupādāniyaṃ       .       navindriyā       upādinnupādāniyā
domanassindriyaṃ      anupādinnupādāniyaṃ      tīṇindriyā     anupādinna-
anupādāniyā     navindriyā     siyā     upādinnupādāniyā    siyā
anupādinnupādāniyā siyā anupādinnaanupādāniyā.
     {1115.2}  Tayo  akusalahetū  anupādinnupādāniyā  tayo kusalahetū
siyā    anupādinnupādāniyā    siyā    anupādinnaanupādāniyā    tayo
abyākatahetū    siyā   upādinnupādāniyā   siyā   anupādinnupādāniyā
siyā    anupādinnaanupādāniyā    .    kabaḷiṅkāro   āhāro   siyā
upādinnupādāniyo    siyā    anupādinnupādāniyo    tayo    āhārā
siyā     upādinnupādāniyā     siyā     anupādinnupādāniyā    siyā
Anupādinnaanupādāniyā     .     pañca    phassā    upādinnupādāniyā
manodhātusamphasso   siyā   upādinnupādāniyo  siyā  anupādinnupādāniyo
manoviññāṇadhātusamphasso       siyā      upādinnupādāniyo      siyā
anupādinnupādāniyo     siyā     anupādinnaanupādāniyo    .    pañca
vedanā   pañca  saññā  pañca  cetanā  pañca  cittā  upādinnupādāniyā
manodhātu    siyā    upādinnupādāniyā    siyā    anupādinnupādāniyā
manoviññāṇadhātu         siyā        upādinnupādāniyā        siyā
anupādinnupādāniyā siyā anupādinnaanupādāniyā.
     [1116]    Pañcannaṃ    khandhānaṃ    kati    savitakkasavicārā   kati
avitakkavicāramattā   kati  avitakkaavicārā  .pe.  sattannaṃ  cittānaṃ  kati
savitakkasavicārā   kati   avitakkavicāramattā   kati   avitakkaavicārā  .
Rūpakkhandho    avitakkaavicāro   tayo   khandhā   siyā   savitakkasavicārā
siyā    avitakkavicāramattā    siyā    avitakkaavicārā   saṅkhārakkhandho
siyā   savitakkasavicāro  siyā  avitakkavicāramatto  siyā  avitakkaavicāro
siyā     na    vattabbo    savitakkasavicārotipi    avitakkavicāramattotipi
avitakkaavicārotipi.
     {1116.1}    Dasāyatanā    avitakkaavicārā    manāyatanaṃ   siyā
savitakkasavicāraṃ     siyā    avitakkavicāramattaṃ    siyā    avitakkaavicāraṃ
dhammāyatanaṃ    siyā    savitakkasavicāraṃ   siyā   avitakkavicāramattaṃ   siyā
avitakkaavicāraṃ   siyā   na   vattabbaṃ  savitakkasavicārantipi  avitakkavicāra-
mattantipi    avitakkaavicārantipi   .   paṇṇarasadhātuyo   avitakkaavicārā
Manodhātu    savitakkasavicārā   manoviññāṇadhātu   siyā   savitakkasavicārā
siyā    avitakkavicāramattā   siyā   avitakkaavicārā   dhammadhātu   siyā
savitakkasavicārā    siyā    avitakkavicāramattā   siyā   avitakkaavicārā
siyā     na    vattabbā    savitakkasavicārātipi    avitakkavicāramattātipi
avitakkaavicārātipi     .    samudayasaccaṃ    savitakkasavicāraṃ    nirodhasaccaṃ
avitakkaavicāraṃ    maggasaccaṃ    siyā   savitakkasavicāraṃ   siyā   avitakka-
vicāramattaṃ   siyā   avitakkaavicāraṃ   dukkhasaccaṃ   siyā   savitakkasavicāraṃ
siyā   avitakkavicāramattaṃ   siyā   avitakkaavicāraṃ   siyā   na   vattabbaṃ
savitakkasavicārantipi avitakkavicāramattantipi avitakkaavicārantipi.
     {1116.2}     Navindriyā     avitakkaavicārā    domanassindriyaṃ
savitakkasavicāraṃ  upekkhindriyaṃ  siyā  savitakkasavicāraṃ  siyā  avitakkaavicāraṃ
ekādasindriyā    siyā    savitakkasavicārā   siyā   avitakkavicāramattā
siyā  avitakkaavicārā  .  tayo  akusalahetū savitakkasavicārā cha hetū siyā
savitakkasavicārā   siyā   avitakkavicāramattā   siyā  avitakkaavicārā .
Kabaḷiṅkāro    āhāro    avitakkaavicāro    tayo   āhārā   siyā
savitakkasavicārā   siyā   avitakkavicāramattā   siyā  avitakkaavicārā .
Pañca    phassā    avitakkaavicārā   manodhātusamphasso   savitakkasavicāro
manoviññāṇadhātusamphasso    siyā    savitakkasavicāro    siyā   avitakka-
vicāramatto  siyā  avitakkaavicāro  .  pañca  vedanā pañca saññā pañca
cetanā   pañca   cittā   avitakkaavicārā   manodhātu   savitakkasavicārā
Manoviññāṇadhātu    siyā    savitakkasavicārā   siyā   avitakkavicāramattā
siyā avitakkaavicārā.
     [1117]  Pañcannaṃ  khandhānaṃ  kati  rūpā  kati  arūpā .pe. Sattannaṃ
cittānaṃ   kati  rūpā  kati  arūpā  .  rūpakkhandho  rūpaṃ  cattāro  khandhā
arūpā    .    dasāyatanā    rūpā    manāyatanaṃ    arūpaṃ    dhammāyatanaṃ
siyā   rūpaṃ  siyā  arūpaṃ  .  dasa  dhātuyo  rūpā  satta  dhātuyo  arūpā
dhammadhātu   siyā  rūpā  siyā  arūpā  .  tīṇi  saccā  arūpā  dukkhasaccaṃ
siyā   rūpaṃ   siyā   arūpaṃ  .  sattindriyā  rūpā  cuddasindriyā  arūpā
jīvitindriyaṃ  siyā  rūpaṃ  siyā  arūpaṃ  .   nava  hetū arūpā. Kabaḷiṅkāro
āhāro   rūpaṃ   tayo   āhārā  arūpā  .  satta  phassā  arūpā .
Satta vedanā satta saññā satta cetanā satta cittā arūpā.
     [1118]  Pañcannaṃ  khandhānaṃ  kati  lokiyā  kati  lokuttarā  .pe.
Sattannaṃ   cittānaṃ   kati   lokiyā   kati   lokuttarā   .   rūpakkhandho
lokiyo   cattāro   khandhā   siyā   lokiyā   siyā   lokuttarā  .
Dasāyatanā  lokiyā  dve  āyatanā  siyā  lokiyā  siyā  lokuttarā.
Soḷasa  dhātuyo  lokiyā  dve  dhātuyo  siyā lokiyā siyā lokuttarā.
Dve  saccā  lokiyā  dve  saccā  lokuttarā  .  dasindriyā  lokiyā
tīṇindriyā   lokuttarā  navindriyā  siyā  lokiyā  siyā  lokuttarā .
Tayo  akusalahetū  lokiyā  cha  hetū  siyā  lokiyā  siyā  lokuttarā.
Kabaḷiṅkāro   āhāro   lokiyā  tayo  āhārā  siyā  lokiyā  siyā
Lokuttarā   .   cha   phassā   lokiyā   manoviññāṇadhātusamphasso  siyā
lokiyo   siyā   lokuttaro   .   cha  vedanā  cha  saññā  cha  cetanā
cha    cittā    lokiyā    manoviññāṇadhātu    siyā    lokiyā   siyā
lokuttarāti.
          Abhiññā dve ārammaṇā     diṭṭhā kusalavedanā
          vipākā ca upādinnā           vitakkarūpalokiyāti
                  dhammahadayavibhaṅgo samatto.
                   Vibhaṅgappakaraṇaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 564-588. https://84000.org/tipitaka/read/roman_item.php?book=35&item=1100&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=1100&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=1100&items=19              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1100&items=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1100              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]