ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [1109]   Pañcannaṃ   khandhānaṃ   kati  sārammaṇā  kati  anārammaṇā
.pe.   sattannaṃ   cittānaṃ   kati   sārammaṇā   kati   anārammaṇā  .
Rūpakkhandho   anārammaṇo   cattāro   khandhā  sārammaṇā  .  dasāyatanā
anārammaṇā    manāyatanaṃ    sārammaṇaṃ    dhammāyatanaṃ    siyā   sārammaṇaṃ
siyā   anārammaṇaṃ   .   dasa   dhātuyo   anārammaṇā   satta   dhātuyo
sārammaṇā    dhammadhātu    siyā   sārammaṇā   siyā   anārammaṇā  .

--------------------------------------------------------------------------------------------- page576.

Dve saccā sārammaṇā nirodhasaccaṃ anārammaṇaṃ dukkhasaccaṃ siyā sārammaṇaṃ siyā anārammaṇaṃ . sattindriyā anārammaṇā cuddasindriyā sārammaṇā jīvitindriyaṃ siyā sārammaṇaṃ siyā anārammaṇaṃ . nava hetū sārammaṇā . kabaḷiṃkāro āhāro anārammaṇo tayo āhārā sārammaṇā . satta phassā satta vedanā satta saññā satta cetanā satta cittā sārammaṇā. [1110] Pañcannaṃ khandhānaṃ kati sārammaṇārammaṇā kati anārammaṇārammaṇā kati anārammaṇā .pe. sattannaṃ cittānaṃ kati sārammaṇārammaṇā kati anārammaṇārammaṇā kati anārammaṇā . Rūpakkhandho anārammaṇo cattāro khandhā siyā sārammaṇārammaṇā siyā anārammaṇārammaṇā . dasāyatanā anārammaṇā manāyatanaṃ siyā sārammaṇārammaṇaṃ siyā anārammaṇārammaṇaṃ dhammāyatanaṃ siyā sārammaṇārammaṇaṃ siyā anārammaṇārammaṇaṃ siyā anārammaṇaṃ. {1110.1} Dasa dhātuyo anārammaṇā cha dhātuyo anārammaṇārammaṇā manoviññāṇadhātu siyā sārammaṇārammaṇā siyā anārammaṇārammaṇā dhammadhātu siyā sārammaṇārammaṇā siyā anārammaṇārammaṇā siyā anārammaṇā . nirodhasaccaṃ anārammaṇaṃ maggasaccaṃ anārammaṇārammaṇaṃ samudayasaccaṃ siyā sārammaṇārammaṇaṃ siyā anārammaṇārammaṇaṃ dukkhasaccaṃ siyā sārammaṇārammaṇaṃ siyā anārammaṇārammaṇaṃ siyā anārammaṇaṃ . sattindriyā anārammaṇā

--------------------------------------------------------------------------------------------- page577.

Pañcindriyā anārammaṇārammaṇā navindriyā siyā sārammaṇārammaṇā siyā anārammaṇārammaṇā jīvitindriyaṃ siyā sārammaṇārammaṇaṃ siyā anārammaṇārammaṇaṃ siyā anārammaṇaṃ . nava hetū siyā sārammaṇārammaṇā siyā anārammaṇārammaṇā . kabaḷiṅkāro āhāro anārammaṇo tayo āhārā siyā sārammaṇārammaṇā siyā anārammaṇārammaṇā . cha phassā anārammaṇārammaṇā manoviññāṇadhātusamphasso siyā sārammaṇārammaṇo siyā anārammaṇārammaṇo . cha vedanā cha saññā cha cetanā cha cittā anārammaṇārammaṇā manoviññāṇadhātu siyā sārammaṇārammaṇā siyā anārammaṇārammaṇā. ---------- [1111] Pañcannaṃ khandhānaṃ kati diṭṭhā kati sutā kati mutā kati viññātā kati na diṭṭhā na sutā na mutā na viññātā .pe. Sattannaṃ cittānaṃ kati diṭṭhā kati sutā kati mutā kati viññātā kati na diṭṭhā na sutā na mutā na viññātā . rūpakkhandho siyā diṭṭho siyā suto siyā muto siyā na diṭṭho na suto na muto viññāto cattāro khandhā na diṭṭhā na sutā na mutā viññātā . rūpāyatanaṃ diṭṭhaṃ na sutaṃ na mutaṃ viññātaṃ saddāyatanaṃ na diṭṭhaṃ sutaṃ na mutaṃ viññātaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ na diṭṭhaṃ na sutaṃ mutaṃ viññātaṃ sattāyatanā na diṭṭhā na sutā

--------------------------------------------------------------------------------------------- page578.

Na mutā viññātā . rūpadhātu diṭṭhā na sutā na mutā viññātā saddadhātu na diṭṭhā sutā na mutā viññātā gandhadhātu rasadhātu phoṭṭhabbadhātu na diṭṭhā na sutā mutā viññātā terasa dhātuyo na diṭṭhā na sutā na mutā viññātā . tīṇi saccā na diṭṭhā na sutā na mutā viññātā dukkhasaccaṃ siyā diṭṭhaṃ siyā sutaṃ siyā mutaṃ siyā na diṭṭhaṃ na sutaṃ na mutaṃ viññātaṃ . bāvīsatindriyā na diṭṭhā na sutā na mutā viññātā . nava hetū na diṭṭhā na sutā na mutā viññātā . cattāro āhārā na diṭṭhā na sutā na mutā viññātā . satta phassā na diṭṭhā na sutā na mutā viññātā . satta vedanā satta saññā satta cetanā satta cittā na diṭṭhā na sutā na mutā viññātā. ----------- [1112] Pañcannaṃ khandhānaṃ kati kusalā kati akusalā kati abyākatā .pe. sattannaṃ cittānaṃ kati kusalā kati akusalā kati abyākatā . rūpakkhandho abyākato cattāro khandhā siyā kusalā siyā akusalā siyā abyākatā . dasāyatanā abyākatā dve āyatanā siyā kusalā siyā akusalā siyā abyākatā . soḷasa dhātuyo abyākatā dve dhātuyo siyā kusalā siyā akusalā siyā abyākatā . samudayasaccaṃ akusalaṃ maggasaccaṃ kusalaṃ nirodhasaccaṃ abyākataṃ dukkhasaccaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ .

--------------------------------------------------------------------------------------------- page579.

Dasindriyā abyākatā domanassindriyaṃ akusalaṃ anaññātaññassāmītindriyaṃ kusalaṃ cattārindriyā siyā kusalā siyā abyākatā cha indriyā siyā kusalā siyā akusalā siyā abyākatā . tayo akusalahetū akusalā tayo kusalahetū kusalā tayo abyākatahetū abyākatā . kabaḷiṅkāro āhāro abyākato tayo āhārā siyā kusalā siyā akusalā siyā abyākatā . cha phassā abyākatā manoviññāṇadhātusamphasso siyā kusalo siyā akusalo siyā abyākato . cha vedanā cha saññā cha cetanā cha cittā abyākatā manoviññāṇadhātu siyā kusalā siyā akusalā siyā abyākatā . [1113] Pañcannaṃ khandhānaṃ kati sukhāya vedanāya sampayuttā kati dukkhāya vedanā sampayuttā kati adukkhamasukhāya vedanāya sampayuttā .pe. sattannaṃ cittānaṃ kati sukhāya vedanāya sampayuttā kati dukkhāya vedanāya sampayuttā kati adukkhamasukhāya vedanāya sampayuttā . dve khandhā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi tayo khandhā siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā. {1113.1} Dasāyatanā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi manāyatanaṃ

--------------------------------------------------------------------------------------------- page580.

Siyā sukhāya vedanāya sampayuttaṃ siyā dukkhāya vedanāya sampayuttaṃ siyā adukkhamasukhāya vedanāya sampayuttaṃ dhammāyatanaṃ siyā sukhāya vedanāya sampayuttaṃ siyā dukkhāya vedanāya sampayuttaṃ siyā adukkhamasukhāya vedanāya sampayuttaṃ siyā na vattabbaṃ sukhāya vedanāya sampayuttantipi dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi. {1113.2} Dasa dhātuyo na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi pañca dhātuyo adukkhamasukhāya vedanāya sampayuttā kāyaviññāṇadhātu siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā manoviññāṇadhātu siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā dhammadhātu siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā siyā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi. {1113.3} Dve saccā siyā sukhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā nirodhasaccaṃ na vattabbaṃ sukhāya vedanāya sampayuttantipi dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi dukkhasaccaṃ siyā sukhāya vedanāya sampayuttaṃ siyā dukkhāya vedanāya sampayuttaṃ siyā adukkhamasukhāya

--------------------------------------------------------------------------------------------- page581.

Vedanāya sampayuttaṃ siyā na vattabbaṃ sukhāya vedanāya sampayuttantipi dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi. {1113.4} Dvādasindriyā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi cha indriyā siyā sukhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā tīṇindriyā siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā jīvitindriyaṃ siyā sukhāya vedanāya sampayuttaṃ siyā dukkhāya vedanāya sampayuttaṃ siyā adukkhamasukhāya vedanāya sampayuttaṃ siyā na vattabbaṃ sukhāya vedanāya sampayuttantipi dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi. {1113.5} Doso akusalahetu dukkhāya vedanāya sampayutto satta hetū siyā sukhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya samupayuttā moho akusalahetu siyā sukhāya vedanāya sampayutto siyā dukkhāya vedanāya sampayutto siyā adukkhamasukhāya vedanāya sampayutto. {1113.6} Kabaḷiṅkāro āhāro na vattabbo sukhāya vedanāya sampayuttotipi dukkhāya vedanāya sampayuttotipi adukkhamasukhāya vedanāya sampayuttotipi tayo āhārā siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā. Pañca phassā adukkhamasukhāya vedanāya sampayuttā kāyasamphasso

--------------------------------------------------------------------------------------------- page582.

Siyā sukhāya vedanāya sampayutto siyā dukkhāya vedanāya sampayutto manoviññāṇadhātusamphasso siyā sukhāya vedanāya sampayutto siyā dukkhāya vedanāya sampayutto siyā adukkhamasukhāya vedanāya sampayutto . satta vedanā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi. {1113.7} Pañca saññā pañca cetanā pañca cittā adukkhamasukhāya vedanāya sampayuttā kāyaviññāṇaṃ siyā sukhāya vedanāya sampayuttaṃ siyā dukkhāya vedanāya sampayuttaṃ manoviññāṇadhātu siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā. [1114] Pañcannaṃ khandhānaṃ kati vipākā kati vipākadhammadhammā kati nevavipākanavipākadhammadhammā .pe. sattannaṃ cittānaṃ kati vipākā kati vipākadhammadhammā kati nevavipākanavipākadhammadhammā . rūpakkhandho nevavipākanavipākadhammadhammo cattāro khandhā siyā vipākā siyā vipākadhammadhammā siyā nevavipākanavipākadhammadhammā. {1114.1} Dasāyatanā nevavipākanavipākadhammadhammā dve āyatanā siyā vipākā siyā vipākadhammadhammā siyā nevavipāka- navipākadhammadhammā . dasa dhātuyo nevavipākanavipākadhammadhammā pañca dhātuyo vipākā manodhātu siyā vipākā siyā nevavipāka- navipākadhammadhammā dve dhātuyo siyā vipākā siyā vipākadhammadhammā siyā nevavipākanavipākadhammadhammā .

--------------------------------------------------------------------------------------------- page583.

Dve saccā vipākadhammadhammā nirodhasaccaṃ nevavipākanavipākadhammadhammaṃ dukkhasaccaṃ siyā vipākaṃ siyā vipākadhammadhammaṃ siyā nevavipāka- navipākadhammadhammaṃ . sattindriyā nevavipākanavipākadhammadhammā tīṇindriyā vipākā dvindriyā vipākadhammadhammā aññindriyaṃ siyā vipākaṃ siyā vipākadhammadhammaṃ navindriyā siyā vipākā siyā vipākadhammadhammā siyā nevavipākanavipākadhammadhammā . cha hetū vipākadhammadhammā tayo abyākatahetū siyā vipākā siyā nevavipākanavipākadhammadhammā. {1114.2} Kabaḷiṅkāro āhāro nevavipākanavipākadhammadhammo tayo āhārā siyā vipākā siyā vipākadhammadhammā siyā nevavipāka- navipākadhammadhammā . pañca phassā vipākā manodhātusamphasso siyā vipāko siyā nevavipākanavipākadhammadhammo manoviññāṇadhātusamphasso siyā vipāko siyā vipākadhammadhammo siyā nevavipākanavipākadhammadhammo. Pañca vedanā pañca saññā pañca cetanā pañca cittā vipākā manodhātu siyā vipākāsiyā nevavipākanavipākadhammadhammā mano viññāṇadhātu siyā vipākā siyā vipākadhammadhammā siyā nevavipākanavipākadhammadhammā. [1115] Pañcannaṃ khandhānaṃ kati upādinnupādāniyā kati anupādinnupādāniyā kati anupādinnaanupādāniyā .pe. sattannaṃ cittānaṃ kati upādinnupādāniyā kati anupādinnupādāniyā kati anupādinnaanupādāniyā . rūpakkhandho siyā upādinnupādāniyo siyā

--------------------------------------------------------------------------------------------- page584.

Anupādinnupādāniyo cattāro khandhā siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā . pañcāyatanā upādinnupādāniyā saddāyatanaṃ anupādinnupādāniyaṃ cattārāyatanā siyā upādinnupādāniyā siyā anupādinnupādāniyā dve āyatanā siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā. {1115.1} Dasa dhātuyo upādinnupādāniyā saddadhātu anupādinnupādāniyā pañca dhātuyo siyā upādinnupādāniyā siyā anupādinnupādāniyā dve dhātuyo siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā . Samudayasaccaṃ anupādinnupādāniyaṃ dve saccā anupādinna- anupādāniyā dukkhasaccaṃ siyā upādinnupādāniyaṃ siyā anupādinnupādāniyaṃ . navindriyā upādinnupādāniyā domanassindriyaṃ anupādinnupādāniyaṃ tīṇindriyā anupādinna- anupādāniyā navindriyā siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā. {1115.2} Tayo akusalahetū anupādinnupādāniyā tayo kusalahetū siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā tayo abyākatahetū siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā . kabaḷiṅkāro āhāro siyā upādinnupādāniyo siyā anupādinnupādāniyo tayo āhārā siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā

--------------------------------------------------------------------------------------------- page585.

Anupādinnaanupādāniyā . pañca phassā upādinnupādāniyā manodhātusamphasso siyā upādinnupādāniyo siyā anupādinnupādāniyo manoviññāṇadhātusamphasso siyā upādinnupādāniyo siyā anupādinnupādāniyo siyā anupādinnaanupādāniyo . pañca vedanā pañca saññā pañca cetanā pañca cittā upādinnupādāniyā manodhātu siyā upādinnupādāniyā siyā anupādinnupādāniyā manoviññāṇadhātu siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā. [1116] Pañcannaṃ khandhānaṃ kati savitakkasavicārā kati avitakkavicāramattā kati avitakkaavicārā .pe. sattannaṃ cittānaṃ kati savitakkasavicārā kati avitakkavicāramattā kati avitakkaavicārā . Rūpakkhandho avitakkaavicāro tayo khandhā siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā saṅkhārakkhandho siyā savitakkasavicāro siyā avitakkavicāramatto siyā avitakkaavicāro siyā na vattabbo savitakkasavicārotipi avitakkavicāramattotipi avitakkaavicārotipi. {1116.1} Dasāyatanā avitakkaavicārā manāyatanaṃ siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ siyā avitakkaavicāraṃ dhammāyatanaṃ siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ siyā avitakkaavicāraṃ siyā na vattabbaṃ savitakkasavicārantipi avitakkavicāra- mattantipi avitakkaavicārantipi . paṇṇarasadhātuyo avitakkaavicārā

--------------------------------------------------------------------------------------------- page586.

Manodhātu savitakkasavicārā manoviññāṇadhātu siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā dhammadhātu siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā siyā na vattabbā savitakkasavicārātipi avitakkavicāramattātipi avitakkaavicārātipi . samudayasaccaṃ savitakkasavicāraṃ nirodhasaccaṃ avitakkaavicāraṃ maggasaccaṃ siyā savitakkasavicāraṃ siyā avitakka- vicāramattaṃ siyā avitakkaavicāraṃ dukkhasaccaṃ siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ siyā avitakkaavicāraṃ siyā na vattabbaṃ savitakkasavicārantipi avitakkavicāramattantipi avitakkaavicārantipi. {1116.2} Navindriyā avitakkaavicārā domanassindriyaṃ savitakkasavicāraṃ upekkhindriyaṃ siyā savitakkasavicāraṃ siyā avitakkaavicāraṃ ekādasindriyā siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā . tayo akusalahetū savitakkasavicārā cha hetū siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā . Kabaḷiṅkāro āhāro avitakkaavicāro tayo āhārā siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā . Pañca phassā avitakkaavicārā manodhātusamphasso savitakkasavicāro manoviññāṇadhātusamphasso siyā savitakkasavicāro siyā avitakka- vicāramatto siyā avitakkaavicāro . pañca vedanā pañca saññā pañca cetanā pañca cittā avitakkaavicārā manodhātu savitakkasavicārā

--------------------------------------------------------------------------------------------- page587.

Manoviññāṇadhātu siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā. [1117] Pañcannaṃ khandhānaṃ kati rūpā kati arūpā .pe. Sattannaṃ cittānaṃ kati rūpā kati arūpā . rūpakkhandho rūpaṃ cattāro khandhā arūpā . dasāyatanā rūpā manāyatanaṃ arūpaṃ dhammāyatanaṃ siyā rūpaṃ siyā arūpaṃ . dasa dhātuyo rūpā satta dhātuyo arūpā dhammadhātu siyā rūpā siyā arūpā . tīṇi saccā arūpā dukkhasaccaṃ siyā rūpaṃ siyā arūpaṃ . sattindriyā rūpā cuddasindriyā arūpā jīvitindriyaṃ siyā rūpaṃ siyā arūpaṃ . nava hetū arūpā. Kabaḷiṅkāro āhāro rūpaṃ tayo āhārā arūpā . satta phassā arūpā . Satta vedanā satta saññā satta cetanā satta cittā arūpā. [1118] Pañcannaṃ khandhānaṃ kati lokiyā kati lokuttarā .pe. Sattannaṃ cittānaṃ kati lokiyā kati lokuttarā . rūpakkhandho lokiyo cattāro khandhā siyā lokiyā siyā lokuttarā . Dasāyatanā lokiyā dve āyatanā siyā lokiyā siyā lokuttarā. Soḷasa dhātuyo lokiyā dve dhātuyo siyā lokiyā siyā lokuttarā. Dve saccā lokiyā dve saccā lokuttarā . dasindriyā lokiyā tīṇindriyā lokuttarā navindriyā siyā lokiyā siyā lokuttarā . Tayo akusalahetū lokiyā cha hetū siyā lokiyā siyā lokuttarā. Kabaḷiṅkāro āhāro lokiyā tayo āhārā siyā lokiyā siyā

--------------------------------------------------------------------------------------------- page588.

Lokuttarā . cha phassā lokiyā manoviññāṇadhātusamphasso siyā lokiyo siyā lokuttaro . cha vedanā cha saññā cha cetanā cha cittā lokiyā manoviññāṇadhātu siyā lokiyā siyā lokuttarāti. Abhiññā dve ārammaṇā diṭṭhā kusalavedanā vipākā ca upādinnā vitakkarūpalokiyāti dhammahadayavibhaṅgo samatto. Vibhaṅgappakaraṇaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 575-588. https://84000.org/tipitaka/read/roman_item.php?book=35&item=1109&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=1109&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=1109&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1109&items=10&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1109              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]