ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [1112]   Pañcannaṃ   khandhānaṃ   kati   kusalā   kati  akusalā  kati
abyākatā   .pe.   sattannaṃ   cittānaṃ  kati  kusalā  kati  akusalā  kati
abyākatā   .   rūpakkhandho  abyākato  cattāro  khandhā  siyā  kusalā
siyā   akusalā   siyā   abyākatā   .   dasāyatanā  abyākatā  dve
āyatanā   siyā   kusalā   siyā  akusalā  siyā  abyākatā  .  soḷasa
dhātuyo   abyākatā  dve  dhātuyo  siyā  kusalā  siyā  akusalā  siyā
abyākatā    .    samudayasaccaṃ   akusalaṃ   maggasaccaṃ   kusalaṃ   nirodhasaccaṃ
abyākataṃ   dukkhasaccaṃ   siyā   kusalaṃ   siyā  akusalaṃ  siyā  abyākataṃ .
Dasindriyā   abyākatā   domanassindriyaṃ   akusalaṃ  anaññātaññassāmītindriyaṃ
kusalaṃ     cattārindriyā     siyā     kusalā     siyā     abyākatā
cha   indriyā  siyā  kusalā  siyā  akusalā  siyā  abyākatā  .  tayo
akusalahetū   akusalā   tayo   kusalahetū   kusalā   tayo   abyākatahetū
abyākatā   .   kabaḷiṅkāro   āhāro   abyākato   tayo  āhārā
siyā  kusalā  siyā  akusalā  siyā  abyākatā  .  cha  phassā abyākatā
manoviññāṇadhātusamphasso    siyā    kusalo    siyā    akusalo    siyā
abyākato   .   cha   vedanā   cha   saññā   cha   cetanā  cha  cittā
abyākatā    manoviññāṇadhātu   siyā   kusalā   siyā   akusalā   siyā
abyākatā .
     [1113]   Pañcannaṃ   khandhānaṃ   kati  sukhāya  vedanāya  sampayuttā
kati    dukkhāya   vedanā   sampayuttā   kati   adukkhamasukhāya   vedanāya
sampayuttā   .pe.  sattannaṃ  cittānaṃ  kati  sukhāya  vedanāya  sampayuttā
kati   dukkhāya   vedanāya   sampayuttā   kati   adukkhamasukhāya   vedanāya
sampayuttā  .  dve  khandhā  na  vattabbā  sukhāya vedanāya sampayuttātipi
dukkhāya   vedanāya  sampayuttātipi  adukkhamasukhāya  vedanāya  sampayuttātipi
tayo  khandhā  siyā  sukhāya  vedanāya  sampayuttā  siyā dukkhāya vedanāya
sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā.
     {1113.1} Dasāyatanā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya
vedanāya  sampayuttātipi  adukkhamasukhāya  vedanāya  sampayuttātipi  manāyatanaṃ
Siyā   sukhāya   vedanāya  sampayuttaṃ  siyā  dukkhāya  vedanāya  sampayuttaṃ
siyā   adukkhamasukhāya   vedanāya   sampayuttaṃ   dhammāyatanaṃ   siyā  sukhāya
vedanāya    sampayuttaṃ    siyā   dukkhāya   vedanāya   sampayuttaṃ   siyā
adukkhamasukhāya   vedanāya  sampayuttaṃ  siyā  na  vattabbaṃ  sukhāya  vedanāya
sampayuttantipi     dukkhāya    vedanāya    sampayuttantipi    adukkhamasukhāya
vedanāya sampayuttantipi.
     {1113.2}   Dasa   dhātuyo   na   vattabbā   sukhāya   vedanāya
sampayuttātipi     dukkhāya    vedanāya    sampayuttātipi    adukkhamasukhāya
vedanāya    sampayuttātipi    pañca   dhātuyo   adukkhamasukhāya   vedanāya
sampayuttā    kāyaviññāṇadhātu    siyā   sukhāya   vedanāya   sampayuttā
siyā   dukkhāya   vedanāya   sampayuttā   manoviññāṇadhātu  siyā  sukhāya
vedanāya   sampayuttā   siyā   dukkhāya   vedanāya   sampayuttā   siyā
adukkhamasukhāya   vedanāya   sampayuttā  dhammadhātu  siyā  sukhāya  vedanāya
sampayuttā   siyā   dukkhāya   vedanāya  sampayuttā  siyā  adukkhamasukhāya
vedanāya  sampayuttā  siyā  na  vattabbā  sukhāya  vedanāya sampayuttātipi
dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi.
     {1113.3}  Dve  saccā  siyā  sukhāya  vedanāya sampayuttā siyā
adukkhamasukhāya   vedanāya   sampayuttā   nirodhasaccaṃ   na  vattabbaṃ  sukhāya
vedanāya   sampayuttantipi  dukkhāya  vedanāya  sampayuttantipi  adukkhamasukhāya
vedanāya     sampayuttantipi    dukkhasaccaṃ    siyā    sukhāya    vedanāya
sampayuttaṃ   siyā   dukkhāya   vedanāya   sampayuttaṃ   siyā  adukkhamasukhāya
Vedanāya   sampayuttaṃ  siyā  na  vattabbaṃ  sukhāya  vedanāya  sampayuttantipi
dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi.
     {1113.4} Dvādasindriyā na vattabbā sukhāya vedanāya sampayuttātipi
dukkhāya   vedanāya  sampayuttātipi  adukkhamasukhāya  vedanāya  sampayuttātipi
cha   indriyā   siyā  sukhāya  vedanāya  sampayuttā  siyā  adukkhamasukhāya
vedanāya   sampayuttā   tīṇindriyā   siyā  sukhāya  vedanāya  sampayuttā
siyā   dukkhāya   vedanāya   sampayuttā   siyā  adukkhamasukhāya  vedanāya
sampayuttā    jīvitindriyaṃ   siyā   sukhāya   vedanāya   sampayuttaṃ   siyā
dukkhāya   vedanāya   sampayuttaṃ  siyā  adukkhamasukhāya  vedanāya  sampayuttaṃ
siyā   na   vattabbaṃ  sukhāya  vedanāya  sampayuttantipi  dukkhāya  vedanāya
sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi.
     {1113.5}  Doso  akusalahetu  dukkhāya  vedanāya sampayutto satta
hetū  siyā  sukhāya  vedanāya  sampayuttā  siyā  adukkhamasukhāya  vedanāya
samupayuttā  moho  akusalahetu  siyā  sukhāya  vedanāya  sampayutto  siyā
dukkhāya vedanāya sampayutto siyā adukkhamasukhāya vedanāya sampayutto.
     {1113.6}  Kabaḷiṅkāro  āhāro  na  vattabbo  sukhāya vedanāya
sampayuttotipi   dukkhāya  vedanāya  sampayuttotipi  adukkhamasukhāya  vedanāya
sampayuttotipi  tayo  āhārā  siyā  sukhāya  vedanāya  sampayuttā  siyā
dukkhāya  vedanāya  sampayuttā  siyā  adukkhamasukhāya vedanāya sampayuttā.
Pañca    phassā    adukkhamasukhāya   vedanāya   sampayuttā   kāyasamphasso
Siyā  sukhāya  vedanāya  sampayutto  siyā  dukkhāya  vedanāya  sampayutto
manoviññāṇadhātusamphasso     siyā     sukhāya    vedanāya    sampayutto
siyā   dukkhāya   vedanāya   sampayutto   siyā  adukkhamasukhāya  vedanāya
sampayutto  .  satta  vedanā  na  vattabbā sukhāya vedanāya sampayuttātipi
dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi.
     {1113.7}  Pañca  saññā  pañca  cetanā pañca cittā adukkhamasukhāya
vedanāya   sampayuttā   kāyaviññāṇaṃ   siyā  sukhāya  vedanāya  sampayuttaṃ
siyā   dukkhāya   vedanāya   sampayuttaṃ   manoviññāṇadhātu   siyā  sukhāya
vedanāya   sampayuttā   siyā   dukkhāya   vedanāya   sampayuttā   siyā
adukkhamasukhāya vedanāya sampayuttā.
     [1114]   Pañcannaṃ   khandhānaṃ  kati  vipākā  kati  vipākadhammadhammā
kati   nevavipākanavipākadhammadhammā  .pe.  sattannaṃ  cittānaṃ  kati  vipākā
kati   vipākadhammadhammā   kati   nevavipākanavipākadhammadhammā  .  rūpakkhandho
nevavipākanavipākadhammadhammo   cattāro   khandhā   siyā   vipākā   siyā
vipākadhammadhammā siyā nevavipākanavipākadhammadhammā.
     {1114.1}     Dasāyatanā    nevavipākanavipākadhammadhammā    dve
āyatanā   siyā   vipākā   siyā   vipākadhammadhammā  siyā  nevavipāka-
navipākadhammadhammā    .    dasa    dhātuyo   nevavipākanavipākadhammadhammā
pañca   dhātuyo   vipākā   manodhātu  siyā  vipākā  siyā  nevavipāka-
navipākadhammadhammā     dve     dhātuyo     siyā    vipākā    siyā
vipākadhammadhammā       siyā       nevavipākanavipākadhammadhammā      .
Dve   saccā   vipākadhammadhammā   nirodhasaccaṃ   nevavipākanavipākadhammadhammaṃ
dukkhasaccaṃ   siyā   vipākaṃ   siyā   vipākadhammadhammaṃ   siyā   nevavipāka-
navipākadhammadhammaṃ     .     sattindriyā     nevavipākanavipākadhammadhammā
tīṇindriyā     vipākā     dvindriyā    vipākadhammadhammā    aññindriyaṃ
siyā   vipākaṃ   siyā   vipākadhammadhammaṃ  navindriyā  siyā  vipākā  siyā
vipākadhammadhammā    siyā    nevavipākanavipākadhammadhammā   .   cha   hetū
vipākadhammadhammā     tayo    abyākatahetū    siyā    vipākā    siyā
nevavipākanavipākadhammadhammā.
     {1114.2}  Kabaḷiṅkāro  āhāro nevavipākanavipākadhammadhammo tayo
āhārā   siyā   vipākā   siyā   vipākadhammadhammā  siyā  nevavipāka-
navipākadhammadhammā   .   pañca  phassā  vipākā  manodhātusamphasso  siyā
vipāko    siyā    nevavipākanavipākadhammadhammo   manoviññāṇadhātusamphasso
siyā  vipāko  siyā  vipākadhammadhammo  siyā nevavipākanavipākadhammadhammo.
Pañca   vedanā   pañca   saññā   pañca  cetanā  pañca  cittā  vipākā
manodhātu    siyā    vipākāsiyā    nevavipākanavipākadhammadhammā    mano
viññāṇadhātu     siyā     vipākā    siyā    vipākadhammadhammā    siyā
nevavipākanavipākadhammadhammā.
     [1115]    Pañcannaṃ    khandhānaṃ   kati   upādinnupādāniyā   kati
anupādinnupādāniyā    kati    anupādinnaanupādāniyā   .pe.   sattannaṃ
cittānaṃ    kati    upādinnupādāniyā   kati   anupādinnupādāniyā   kati
anupādinnaanupādāniyā   .   rūpakkhandho  siyā  upādinnupādāniyo  siyā
Anupādinnupādāniyo   cattāro   khandhā  siyā  upādinnupādāniyā  siyā
anupādinnupādāniyā    siyā   anupādinnaanupādāniyā   .   pañcāyatanā
upādinnupādāniyā    saddāyatanaṃ    anupādinnupādāniyaṃ    cattārāyatanā
siyā     upādinnupādāniyā     siyā     anupādinnupādāniyā    dve
āyatanā   siyā   upādinnupādāniyā   siyā  anupādinnupādāniyā  siyā
anupādinnaanupādāniyā.
     {1115.1}    Dasa    dhātuyo    upādinnupādāniyā    saddadhātu
anupādinnupādāniyā     pañca    dhātuyo    siyā    upādinnupādāniyā
siyā   anupādinnupādāniyā   dve   dhātuyo   siyā  upādinnupādāniyā
siyā     anupādinnupādāniyā     siyā    anupādinnaanupādāniyā   .
Samudayasaccaṃ     anupādinnupādāniyaṃ     dve     saccā     anupādinna-
anupādāniyā      dukkhasaccaṃ     siyā     upādinnupādāniyaṃ     siyā
anupādinnupādāniyaṃ       .       navindriyā       upādinnupādāniyā
domanassindriyaṃ      anupādinnupādāniyaṃ      tīṇindriyā     anupādinna-
anupādāniyā     navindriyā     siyā     upādinnupādāniyā    siyā
anupādinnupādāniyā siyā anupādinnaanupādāniyā.
     {1115.2}  Tayo  akusalahetū  anupādinnupādāniyā  tayo kusalahetū
siyā    anupādinnupādāniyā    siyā    anupādinnaanupādāniyā    tayo
abyākatahetū    siyā   upādinnupādāniyā   siyā   anupādinnupādāniyā
siyā    anupādinnaanupādāniyā    .    kabaḷiṅkāro   āhāro   siyā
upādinnupādāniyo    siyā    anupādinnupādāniyo    tayo    āhārā
siyā     upādinnupādāniyā     siyā     anupādinnupādāniyā    siyā
Anupādinnaanupādāniyā     .     pañca    phassā    upādinnupādāniyā
manodhātusamphasso   siyā   upādinnupādāniyo  siyā  anupādinnupādāniyo
manoviññāṇadhātusamphasso       siyā      upādinnupādāniyo      siyā
anupādinnupādāniyo     siyā     anupādinnaanupādāniyo    .    pañca
vedanā   pañca  saññā  pañca  cetanā  pañca  cittā  upādinnupādāniyā
manodhātu    siyā    upādinnupādāniyā    siyā    anupādinnupādāniyā
manoviññāṇadhātu         siyā        upādinnupādāniyā        siyā
anupādinnupādāniyā siyā anupādinnaanupādāniyā.
     [1116]    Pañcannaṃ    khandhānaṃ    kati    savitakkasavicārā   kati
avitakkavicāramattā   kati  avitakkaavicārā  .pe.  sattannaṃ  cittānaṃ  kati
savitakkasavicārā   kati   avitakkavicāramattā   kati   avitakkaavicārā  .
Rūpakkhandho    avitakkaavicāro   tayo   khandhā   siyā   savitakkasavicārā
siyā    avitakkavicāramattā    siyā    avitakkaavicārā   saṅkhārakkhandho
siyā   savitakkasavicāro  siyā  avitakkavicāramatto  siyā  avitakkaavicāro
siyā     na    vattabbo    savitakkasavicārotipi    avitakkavicāramattotipi
avitakkaavicārotipi.
     {1116.1}    Dasāyatanā    avitakkaavicārā    manāyatanaṃ   siyā
savitakkasavicāraṃ     siyā    avitakkavicāramattaṃ    siyā    avitakkaavicāraṃ
dhammāyatanaṃ    siyā    savitakkasavicāraṃ   siyā   avitakkavicāramattaṃ   siyā
avitakkaavicāraṃ   siyā   na   vattabbaṃ  savitakkasavicārantipi  avitakkavicāra-
mattantipi    avitakkaavicārantipi   .   paṇṇarasadhātuyo   avitakkaavicārā
Manodhātu    savitakkasavicārā   manoviññāṇadhātu   siyā   savitakkasavicārā
siyā    avitakkavicāramattā   siyā   avitakkaavicārā   dhammadhātu   siyā
savitakkasavicārā    siyā    avitakkavicāramattā   siyā   avitakkaavicārā
siyā     na    vattabbā    savitakkasavicārātipi    avitakkavicāramattātipi
avitakkaavicārātipi     .    samudayasaccaṃ    savitakkasavicāraṃ    nirodhasaccaṃ
avitakkaavicāraṃ    maggasaccaṃ    siyā   savitakkasavicāraṃ   siyā   avitakka-
vicāramattaṃ   siyā   avitakkaavicāraṃ   dukkhasaccaṃ   siyā   savitakkasavicāraṃ
siyā   avitakkavicāramattaṃ   siyā   avitakkaavicāraṃ   siyā   na   vattabbaṃ
savitakkasavicārantipi avitakkavicāramattantipi avitakkaavicārantipi.
     {1116.2}     Navindriyā     avitakkaavicārā    domanassindriyaṃ
savitakkasavicāraṃ  upekkhindriyaṃ  siyā  savitakkasavicāraṃ  siyā  avitakkaavicāraṃ
ekādasindriyā    siyā    savitakkasavicārā   siyā   avitakkavicāramattā
siyā  avitakkaavicārā  .  tayo  akusalahetū savitakkasavicārā cha hetū siyā
savitakkasavicārā   siyā   avitakkavicāramattā   siyā  avitakkaavicārā .
Kabaḷiṅkāro    āhāro    avitakkaavicāro    tayo   āhārā   siyā
savitakkasavicārā   siyā   avitakkavicāramattā   siyā  avitakkaavicārā .
Pañca    phassā    avitakkaavicārā   manodhātusamphasso   savitakkasavicāro
manoviññāṇadhātusamphasso    siyā    savitakkasavicāro    siyā   avitakka-
vicāramatto  siyā  avitakkaavicāro  .  pañca  vedanā pañca saññā pañca
cetanā   pañca   cittā   avitakkaavicārā   manodhātu   savitakkasavicārā
Manoviññāṇadhātu    siyā    savitakkasavicārā   siyā   avitakkavicāramattā
siyā avitakkaavicārā.
     [1117]  Pañcannaṃ  khandhānaṃ  kati  rūpā  kati  arūpā .pe. Sattannaṃ
cittānaṃ   kati  rūpā  kati  arūpā  .  rūpakkhandho  rūpaṃ  cattāro  khandhā
arūpā    .    dasāyatanā    rūpā    manāyatanaṃ    arūpaṃ    dhammāyatanaṃ
siyā   rūpaṃ  siyā  arūpaṃ  .  dasa  dhātuyo  rūpā  satta  dhātuyo  arūpā
dhammadhātu   siyā  rūpā  siyā  arūpā  .  tīṇi  saccā  arūpā  dukkhasaccaṃ
siyā   rūpaṃ   siyā   arūpaṃ  .  sattindriyā  rūpā  cuddasindriyā  arūpā
jīvitindriyaṃ  siyā  rūpaṃ  siyā  arūpaṃ  .   nava  hetū arūpā. Kabaḷiṅkāro
āhāro   rūpaṃ   tayo   āhārā  arūpā  .  satta  phassā  arūpā .
Satta vedanā satta saññā satta cetanā satta cittā arūpā.
     [1118]  Pañcannaṃ  khandhānaṃ  kati  lokiyā  kati  lokuttarā  .pe.
Sattannaṃ   cittānaṃ   kati   lokiyā   kati   lokuttarā   .   rūpakkhandho
lokiyo   cattāro   khandhā   siyā   lokiyā   siyā   lokuttarā  .
Dasāyatanā  lokiyā  dve  āyatanā  siyā  lokiyā  siyā  lokuttarā.
Soḷasa  dhātuyo  lokiyā  dve  dhātuyo  siyā lokiyā siyā lokuttarā.
Dve  saccā  lokiyā  dve  saccā  lokuttarā  .  dasindriyā  lokiyā
tīṇindriyā   lokuttarā  navindriyā  siyā  lokiyā  siyā  lokuttarā .
Tayo  akusalahetū  lokiyā  cha  hetū  siyā  lokiyā  siyā  lokuttarā.
Kabaḷiṅkāro   āhāro   lokiyā  tayo  āhārā  siyā  lokiyā  siyā
Lokuttarā   .   cha   phassā   lokiyā   manoviññāṇadhātusamphasso  siyā
lokiyo   siyā   lokuttaro   .   cha  vedanā  cha  saññā  cha  cetanā
cha    cittā    lokiyā    manoviññāṇadhātu    siyā    lokiyā   siyā
lokuttarāti.
          Abhiññā dve ārammaṇā     diṭṭhā kusalavedanā
          vipākā ca upādinnā           vitakkarūpalokiyāti
                  dhammahadayavibhaṅgo samatto.
                   Vibhaṅgappakaraṇaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 578-588. https://84000.org/tipitaka/read/roman_item.php?book=35&item=1112&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=1112&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=1112&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1112&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1112              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]