ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [1113]   Pañcannaṃ   khandhānaṃ   kati  sukhāya  vedanāya  sampayuttā
kati    dukkhāya   vedanā   sampayuttā   kati   adukkhamasukhāya   vedanāya
sampayuttā   .pe.  sattannaṃ  cittānaṃ  kati  sukhāya  vedanāya  sampayuttā
kati   dukkhāya   vedanāya   sampayuttā   kati   adukkhamasukhāya   vedanāya
sampayuttā  .  dve  khandhā  na  vattabbā  sukhāya vedanāya sampayuttātipi
dukkhāya   vedanāya  sampayuttātipi  adukkhamasukhāya  vedanāya  sampayuttātipi
tayo  khandhā  siyā  sukhāya  vedanāya  sampayuttā  siyā dukkhāya vedanāya
sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā.
     {1113.1} Dasāyatanā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya
vedanāya  sampayuttātipi  adukkhamasukhāya  vedanāya  sampayuttātipi  manāyatanaṃ

--------------------------------------------------------------------------------------------- page580.

Siyā sukhāya vedanāya sampayuttaṃ siyā dukkhāya vedanāya sampayuttaṃ siyā adukkhamasukhāya vedanāya sampayuttaṃ dhammāyatanaṃ siyā sukhāya vedanāya sampayuttaṃ siyā dukkhāya vedanāya sampayuttaṃ siyā adukkhamasukhāya vedanāya sampayuttaṃ siyā na vattabbaṃ sukhāya vedanāya sampayuttantipi dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi. {1113.2} Dasa dhātuyo na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi pañca dhātuyo adukkhamasukhāya vedanāya sampayuttā kāyaviññāṇadhātu siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā manoviññāṇadhātu siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā dhammadhātu siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā siyā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi. {1113.3} Dve saccā siyā sukhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā nirodhasaccaṃ na vattabbaṃ sukhāya vedanāya sampayuttantipi dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi dukkhasaccaṃ siyā sukhāya vedanāya sampayuttaṃ siyā dukkhāya vedanāya sampayuttaṃ siyā adukkhamasukhāya

--------------------------------------------------------------------------------------------- page581.

Vedanāya sampayuttaṃ siyā na vattabbaṃ sukhāya vedanāya sampayuttantipi dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi. {1113.4} Dvādasindriyā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi cha indriyā siyā sukhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā tīṇindriyā siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā jīvitindriyaṃ siyā sukhāya vedanāya sampayuttaṃ siyā dukkhāya vedanāya sampayuttaṃ siyā adukkhamasukhāya vedanāya sampayuttaṃ siyā na vattabbaṃ sukhāya vedanāya sampayuttantipi dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi. {1113.5} Doso akusalahetu dukkhāya vedanāya sampayutto satta hetū siyā sukhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya samupayuttā moho akusalahetu siyā sukhāya vedanāya sampayutto siyā dukkhāya vedanāya sampayutto siyā adukkhamasukhāya vedanāya sampayutto. {1113.6} Kabaḷiṅkāro āhāro na vattabbo sukhāya vedanāya sampayuttotipi dukkhāya vedanāya sampayuttotipi adukkhamasukhāya vedanāya sampayuttotipi tayo āhārā siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā. Pañca phassā adukkhamasukhāya vedanāya sampayuttā kāyasamphasso

--------------------------------------------------------------------------------------------- page582.

Siyā sukhāya vedanāya sampayutto siyā dukkhāya vedanāya sampayutto manoviññāṇadhātusamphasso siyā sukhāya vedanāya sampayutto siyā dukkhāya vedanāya sampayutto siyā adukkhamasukhāya vedanāya sampayutto . satta vedanā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi. {1113.7} Pañca saññā pañca cetanā pañca cittā adukkhamasukhāya vedanāya sampayuttā kāyaviññāṇaṃ siyā sukhāya vedanāya sampayuttaṃ siyā dukkhāya vedanāya sampayuttaṃ manoviññāṇadhātu siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā. [1114] Pañcannaṃ khandhānaṃ kati vipākā kati vipākadhammadhammā kati nevavipākanavipākadhammadhammā .pe. sattannaṃ cittānaṃ kati vipākā kati vipākadhammadhammā kati nevavipākanavipākadhammadhammā . rūpakkhandho nevavipākanavipākadhammadhammo cattāro khandhā siyā vipākā siyā vipākadhammadhammā siyā nevavipākanavipākadhammadhammā. {1114.1} Dasāyatanā nevavipākanavipākadhammadhammā dve āyatanā siyā vipākā siyā vipākadhammadhammā siyā nevavipāka- navipākadhammadhammā . dasa dhātuyo nevavipākanavipākadhammadhammā pañca dhātuyo vipākā manodhātu siyā vipākā siyā nevavipāka- navipākadhammadhammā dve dhātuyo siyā vipākā siyā vipākadhammadhammā siyā nevavipākanavipākadhammadhammā .

--------------------------------------------------------------------------------------------- page583.

Dve saccā vipākadhammadhammā nirodhasaccaṃ nevavipākanavipākadhammadhammaṃ dukkhasaccaṃ siyā vipākaṃ siyā vipākadhammadhammaṃ siyā nevavipāka- navipākadhammadhammaṃ . sattindriyā nevavipākanavipākadhammadhammā tīṇindriyā vipākā dvindriyā vipākadhammadhammā aññindriyaṃ siyā vipākaṃ siyā vipākadhammadhammaṃ navindriyā siyā vipākā siyā vipākadhammadhammā siyā nevavipākanavipākadhammadhammā . cha hetū vipākadhammadhammā tayo abyākatahetū siyā vipākā siyā nevavipākanavipākadhammadhammā. {1114.2} Kabaḷiṅkāro āhāro nevavipākanavipākadhammadhammo tayo āhārā siyā vipākā siyā vipākadhammadhammā siyā nevavipāka- navipākadhammadhammā . pañca phassā vipākā manodhātusamphasso siyā vipāko siyā nevavipākanavipākadhammadhammo manoviññāṇadhātusamphasso siyā vipāko siyā vipākadhammadhammo siyā nevavipākanavipākadhammadhammo. Pañca vedanā pañca saññā pañca cetanā pañca cittā vipākā manodhātu siyā vipākāsiyā nevavipākanavipākadhammadhammā mano viññāṇadhātu siyā vipākā siyā vipākadhammadhammā siyā nevavipākanavipākadhammadhammā. [1115] Pañcannaṃ khandhānaṃ kati upādinnupādāniyā kati anupādinnupādāniyā kati anupādinnaanupādāniyā .pe. sattannaṃ cittānaṃ kati upādinnupādāniyā kati anupādinnupādāniyā kati anupādinnaanupādāniyā . rūpakkhandho siyā upādinnupādāniyo siyā

--------------------------------------------------------------------------------------------- page584.

Anupādinnupādāniyo cattāro khandhā siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā . pañcāyatanā upādinnupādāniyā saddāyatanaṃ anupādinnupādāniyaṃ cattārāyatanā siyā upādinnupādāniyā siyā anupādinnupādāniyā dve āyatanā siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā. {1115.1} Dasa dhātuyo upādinnupādāniyā saddadhātu anupādinnupādāniyā pañca dhātuyo siyā upādinnupādāniyā siyā anupādinnupādāniyā dve dhātuyo siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā . Samudayasaccaṃ anupādinnupādāniyaṃ dve saccā anupādinna- anupādāniyā dukkhasaccaṃ siyā upādinnupādāniyaṃ siyā anupādinnupādāniyaṃ . navindriyā upādinnupādāniyā domanassindriyaṃ anupādinnupādāniyaṃ tīṇindriyā anupādinna- anupādāniyā navindriyā siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā. {1115.2} Tayo akusalahetū anupādinnupādāniyā tayo kusalahetū siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā tayo abyākatahetū siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā . kabaḷiṅkāro āhāro siyā upādinnupādāniyo siyā anupādinnupādāniyo tayo āhārā siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā

--------------------------------------------------------------------------------------------- page585.

Anupādinnaanupādāniyā . pañca phassā upādinnupādāniyā manodhātusamphasso siyā upādinnupādāniyo siyā anupādinnupādāniyo manoviññāṇadhātusamphasso siyā upādinnupādāniyo siyā anupādinnupādāniyo siyā anupādinnaanupādāniyo . pañca vedanā pañca saññā pañca cetanā pañca cittā upādinnupādāniyā manodhātu siyā upādinnupādāniyā siyā anupādinnupādāniyā manoviññāṇadhātu siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā. [1116] Pañcannaṃ khandhānaṃ kati savitakkasavicārā kati avitakkavicāramattā kati avitakkaavicārā .pe. sattannaṃ cittānaṃ kati savitakkasavicārā kati avitakkavicāramattā kati avitakkaavicārā . Rūpakkhandho avitakkaavicāro tayo khandhā siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā saṅkhārakkhandho siyā savitakkasavicāro siyā avitakkavicāramatto siyā avitakkaavicāro siyā na vattabbo savitakkasavicārotipi avitakkavicāramattotipi avitakkaavicārotipi. {1116.1} Dasāyatanā avitakkaavicārā manāyatanaṃ siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ siyā avitakkaavicāraṃ dhammāyatanaṃ siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ siyā avitakkaavicāraṃ siyā na vattabbaṃ savitakkasavicārantipi avitakkavicāra- mattantipi avitakkaavicārantipi . paṇṇarasadhātuyo avitakkaavicārā

--------------------------------------------------------------------------------------------- page586.

Manodhātu savitakkasavicārā manoviññāṇadhātu siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā dhammadhātu siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā siyā na vattabbā savitakkasavicārātipi avitakkavicāramattātipi avitakkaavicārātipi . samudayasaccaṃ savitakkasavicāraṃ nirodhasaccaṃ avitakkaavicāraṃ maggasaccaṃ siyā savitakkasavicāraṃ siyā avitakka- vicāramattaṃ siyā avitakkaavicāraṃ dukkhasaccaṃ siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ siyā avitakkaavicāraṃ siyā na vattabbaṃ savitakkasavicārantipi avitakkavicāramattantipi avitakkaavicārantipi. {1116.2} Navindriyā avitakkaavicārā domanassindriyaṃ savitakkasavicāraṃ upekkhindriyaṃ siyā savitakkasavicāraṃ siyā avitakkaavicāraṃ ekādasindriyā siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā . tayo akusalahetū savitakkasavicārā cha hetū siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā . Kabaḷiṅkāro āhāro avitakkaavicāro tayo āhārā siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā . Pañca phassā avitakkaavicārā manodhātusamphasso savitakkasavicāro manoviññāṇadhātusamphasso siyā savitakkasavicāro siyā avitakka- vicāramatto siyā avitakkaavicāro . pañca vedanā pañca saññā pañca cetanā pañca cittā avitakkaavicārā manodhātu savitakkasavicārā

--------------------------------------------------------------------------------------------- page587.

Manoviññāṇadhātu siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā. [1117] Pañcannaṃ khandhānaṃ kati rūpā kati arūpā .pe. Sattannaṃ cittānaṃ kati rūpā kati arūpā . rūpakkhandho rūpaṃ cattāro khandhā arūpā . dasāyatanā rūpā manāyatanaṃ arūpaṃ dhammāyatanaṃ siyā rūpaṃ siyā arūpaṃ . dasa dhātuyo rūpā satta dhātuyo arūpā dhammadhātu siyā rūpā siyā arūpā . tīṇi saccā arūpā dukkhasaccaṃ siyā rūpaṃ siyā arūpaṃ . sattindriyā rūpā cuddasindriyā arūpā jīvitindriyaṃ siyā rūpaṃ siyā arūpaṃ . nava hetū arūpā. Kabaḷiṅkāro āhāro rūpaṃ tayo āhārā arūpā . satta phassā arūpā . Satta vedanā satta saññā satta cetanā satta cittā arūpā. [1118] Pañcannaṃ khandhānaṃ kati lokiyā kati lokuttarā .pe. Sattannaṃ cittānaṃ kati lokiyā kati lokuttarā . rūpakkhandho lokiyo cattāro khandhā siyā lokiyā siyā lokuttarā . Dasāyatanā lokiyā dve āyatanā siyā lokiyā siyā lokuttarā. Soḷasa dhātuyo lokiyā dve dhātuyo siyā lokiyā siyā lokuttarā. Dve saccā lokiyā dve saccā lokuttarā . dasindriyā lokiyā tīṇindriyā lokuttarā navindriyā siyā lokiyā siyā lokuttarā . Tayo akusalahetū lokiyā cha hetū siyā lokiyā siyā lokuttarā. Kabaḷiṅkāro āhāro lokiyā tayo āhārā siyā lokiyā siyā

--------------------------------------------------------------------------------------------- page588.

Lokuttarā . cha phassā lokiyā manoviññāṇadhātusamphasso siyā lokiyo siyā lokuttaro . cha vedanā cha saññā cha cetanā cha cittā lokiyā manoviññāṇadhātu siyā lokiyā siyā lokuttarāti. Abhiññā dve ārammaṇā diṭṭhā kusalavedanā vipākā ca upādinnā vitakkarūpalokiyāti dhammahadayavibhaṅgo samatto. Vibhaṅgappakaraṇaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 579-588. https://84000.org/tipitaka/read/roman_item.php?book=35&item=1113&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=1113&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=1113&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1113&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1113              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]