ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [214]    Cattāri   saccāni   dukkhaṃ   dukkhasamudayo   dukkhanirodho
dukkhanirodhagāminī paṭipadā.
     [215]    Tattha    katamo   dukkhasamudayo   taṇhā   ayaṃ   vuccati
dukkhasamudayo.
     [216]   Tattha   katamaṃ   dukkhaṃ   avasesā  ca  kilesā  avasesā
ca   akusalā   dhammā   tīṇi   ca   kusalamūlāni   sāsavāni  avasesā  ca
sāsavā   kusalā   dhammā   sāsavā  ca  kusalākusalānaṃ  dhammānaṃ  vipākā
ye   ca   dhammā   kiriyā  neva  kusalā  nākusalā  na  ca  kammavipākā
sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
     [217]   Tattha  katamo  dukkhanirodho  taṇhāya  pahānaṃ  ayaṃ  vuccati
dukkhanirodho.
     [218]   Tattha   katamā   dukkhanirodhagāminī   paṭipadā   idha  bhikkhu
Yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya   paṭhamāya   bhūmiyā   pattiyā  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye
phasso   hoti   .pe.   avikkhepo  hoti  ayaṃ  vuccati  dukkhanirodhagāminī
paṭipadā .pe.
     [219]   Tattha   katamo   dukkhasamudayo   taṇhā  ca  avasesā  ca
kilesā   avasesā   ca  akusalā  dhammā  tīṇi  ca  kusalamūlāni  sāsavāni
avasesā ca sāsavā kusalā dhammā ayaṃ vuccati dukkhasamudayo.
     [220]   Tattha   katamaṃ   dukkhaṃ   sāsavā   kusalākusalānaṃ  dhammānaṃ
vipākā  ye  ca  dhammā  kiriyā  neva  kusalā nākusalā na ca kammavipākā
sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
     [221]   Tattha   katamo   dukkhanirodho  taṇhāya  ca  avasesānañca
kilesānaṃ   avasesānañca   akusalānaṃ   dhammānaṃ   tiṇṇannañca   kusalamūlānaṃ
sāsavānaṃ   avasesānañca   sāsavānaṃ   kusalānaṃ   dhammānaṃ   pahānaṃ   ayaṃ
vuccati dukkhanirodho.
     [222]   Tattha   katamā   dukkhanirodhagāminī   paṭipadā   idha  bhikkhu
yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya    paṭhamāya    bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.
Paṭhamaṃ    jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ
samaye  phasso  hoti  .pe.  avikkhepo  hoti ayaṃ vuccati dukkhanirodhagāminī
Paṭipadā.
                     Abhidhammabhājanīyaṃ.
     [223]   Cattāri   ariyasaccāni   dukkhaṃ   ariyasaccaṃ   dukkhasamudayo
ariyasaccaṃ  dukkhanirodho  ariyasaccaṃ  dukkhanirodhagāminī  paṭipadā  ariyasaccaṃ .
Catunnaṃ   ariyasaccānaṃ  kati  kusalā  kati  akusalā  kati  abyākatā  .pe.
Kati saraṇā kati araṇā.
     [224]  Samudayasaccaṃ  akusalaṃ  maggasaccaṃ  kusalaṃ  nirodhasaccaṃ  abyākataṃ
dukkhasaccaṃ   siyā  kusalaṃ  siyā  akusalaṃ  siyā  abyākataṃ  .  dve  saccā
siyā   sukhāya   vedanāya   sampayuttā   siyā   adukkhamasukhāya  vedanāya
sampayuttā   nirodhasaccaṃ   na   vattabbaṃ   sukhāya  vedanāya  sampayuttantipi
dukkhāya     vedanāya     sampayuttantipi     adukkhamasukhāya     vedanāya
sampayuttantipi  dukkhasaccaṃ  siyā  sukhāya  vedanāya  sampayuttaṃ  siyā dukkhāya
vedanāya   sampayuttaṃ   siyā   adukkhamasukhāya   vedanāya  sampayuttaṃ  siyā
na    vattabbaṃ   sukhāya   vedanāya   sampayuttantipi   dukkhāya   vedanāya
sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi.
     {224.1} Dve saccā vipākadhammadhammā nirodhasaccaṃ nevavipākanavipāka-
dhammadhammaṃ    dukkhasaccaṃ   siyā   vipākaṃ   siyā   vipākadhammadhammaṃ   siyā
nevavipākanavipākadhammadhammaṃ      .     samudayasaccaṃ     anupādinnupādāniyaṃ
dve      saccā      anupādinnaanupādāniyā      dukkhasaccaṃ     siyā
upādinnupādāniyaṃ     siyā      anupādinnupādāniyaṃ    .    samudayasaccaṃ
saṅkiliṭṭhasaṅkilesikaṃ       dve      saccā      asaṅkiliṭṭhaasaṅkilesikā
Dukkhasaccaṃ   siyā   saṅkiliṭṭhasaṅkilesikaṃ   siyā   asaṅkiliṭṭhasaṅkilesikaṃ  .
Samudayasaccaṃ    savitakkasavicāraṃ    nirodhasaccaṃ    avitakkaavicāraṃ   maggasaccaṃ
siyā   savitakkasavicāraṃ   siyā   avitakkavicāramattaṃ   siyā  avitakkaavicāraṃ
dukkhasaccaṃ    siyā    savitakkasavicāraṃ    siyā   avitakkavicāramattaṃ   siyā
avitakkaavicāraṃ      siyā      na      vattabbaṃ     savitakkasavicārantipi
avitakkavicāramattantipi avitakkaavicārantipi.
     {224.2}  Dve  saccā  siyā  pītisahagatā  siyā  sukhasahagatā siyā
upekkhāsahagatā   nirodhasaccaṃ   na   vattabbaṃ  pītisahagatantipi  sukhasahagatantipi
upekkhāsahagatantipi   dukkhasaccaṃ   siyā   pītisahagataṃ  siyā  sukhasahagataṃ  siyā
upekkhāsahagataṃ    siyā    na    vattabbaṃ   pītisahagatantipi   sukhasahagatantipi
upekkhāsahagatantipi.
     {224.3}     Dve    saccā    nevadassanenanabhāvanāyapahātabbā
samudayasaccaṃ   siyā   dassanena   pahātabbaṃ   siyā   bhāvanāya   pahātabbaṃ
dukkhasaccaṃ    siyā   dassanena   pahātabbaṃ   siyā   bhāvanāya   pahātabbaṃ
siyā nevadassanenanabhāvanāyapahātabbaṃ.
     {224.4}   Dve   saccā   nevadassanenanabhāvanāyapahātabbahetukā
samudayasaccaṃ    siyā    dassanena    pahātabbahetukaṃ    siyā    bhāvanāya
pahātabbahetukaṃ     dukkhasaccaṃ     siyā     dassanena     pahātabbahetukaṃ
siyā    bhāvanāya    pahātabbahetukaṃ    siyā    nevadassanenanabhāvanāya-
pahātabbahetukaṃ    .   samudayasaccaṃ   ācayagāmi   maggasaccaṃ   apacayagāmi
nirodhasaccaṃ    nevaācayagāminaapacayagāmi    dukkhasaccaṃ   siyā   ācayagāmi
siyā     nevaācayagāmi     naapacayagāmi     .    maggasaccaṃ    sekkhaṃ
tīṇi       saccā       nevasekkhānāsekkhā      .      samudayasaccaṃ
Parittaṃ   dve   saccā   appamāṇā   dukkhasaccaṃ   siyā   parittaṃ   siyā
mahaggataṃ    .    nirodhasaccaṃ    anārammaṇaṃ   maggasaccaṃ   appamāṇārammaṇaṃ
samudayasaccaṃ     siyā     parittārammaṇaṃ    siyā    mahaggatārammaṇaṃ    na
appamāṇārammaṇaṃ      siyā      na      vattabbaṃ     parittārammaṇantipi
mahaggatārammaṇantipi      dukkhasaccaṃ     siyā     parittārammaṇaṃ     siyā
mahaggatārammaṇaṃ     siyā     appamāṇārammaṇaṃ    siyā    na    vattabbaṃ
parittārammaṇantipi     mahaggatārammaṇantipi     appamāṇārammaṇantipi    .
Samudayasaccaṃ hīnaṃ dve saccā paṇītā dukkhasaccaṃ siyā hīnaṃ siyā majjhimaṃ.
     {224.5}  Nirodhasaccaṃ  aniyataṃ  maggasaccaṃ  sammattaniyataṃ  dve saccā
siyā    micchattaniyatā    siyā   aniyatā   .   nirodhasaccaṃ   anārammaṇaṃ
samudayasaccaṃ      na     vattabbaṃ     maggārammaṇantipi     maggahetukantipi
maggādhipatītipi   maggasaccaṃ   na   maggārammaṇaṃ   siyā   maggahetukaṃ   siyā
maggādhipati    siyā    na    vattabbaṃ    maggahetukantipi    maggādhipatītipi
dukkhasaccaṃ    siyā    maggārammaṇaṃ   na   maggahetukaṃ   siyā   maggādhipati
siyā na vattabbaṃ maggārammaṇantipi maggādhipatītipi.
     {224.6}   Dve   saccā  siyā  uppannā  siyā  anuppannā  na
vattabbā    uppādinoti    nirodhasaccaṃ    na    vattabbaṃ    uppannantipi
anuppannantipi   uppādītipi   dukkhasaccaṃ   siyā  uppannaṃ  siyā  anuppannaṃ
siyā  uppādi  .  tīṇi saccā siyā atītā siyā anāgatā siyā paccuppannā
nirodhasaccaṃ   na   vattabbaṃ   atītantipi   anāgatantipi   paccuppannantipi .
Nirodhasaccaṃ    anārammaṇaṃ    maggasaccaṃ    na   vattabbaṃ   atītārammaṇantipi
Anāgatārammaṇantipi     paccuppannārammaṇantipi    dve    saccā    siyā
atītārammaṇā    siyā    anāgatārammaṇā    siyā    paccuppannārammaṇā
siyā      na     vattabbā     atītārammaṇātipi     anāgatārammaṇātipi
paccuppannārammaṇātipi   .   nirodhasaccaṃ   bahiddhā   tīṇi   saccā   siyā
ajjhattā siyā bahiddhā siyā ajjhattabahiddhā.
     {224.7}    Nirodhasaccaṃ    anārammaṇaṃ   maggasaccaṃ   bahiddhārammaṇaṃ
samudayasaccaṃ    siyā    ajjhattārammaṇaṃ    siyā    bahiddhārammaṇaṃ    siyā
ajjhattabahiddhārammaṇaṃ     dukkhasaccaṃ     siyā     ajjhattārammaṇaṃ    siyā
bahiddhārammaṇaṃ    siyā    ajjhattabahiddhārammaṇaṃ    siyā    na    vattabbaṃ
ajjhattārammaṇantipi    bahiddhārammaṇantipi    ajjhattabahiddhārammaṇantipi   .
Tīṇi    saccā    anidassanaappaṭighā   dukkhasaccaṃ   siyā   sanidassanasappaṭighaṃ
siyā anidassanasappaṭighaṃ siyā anidassanaappaṭighaṃ.
     [225]  Samudayasaccaṃ  hetu  nirodhasaccaṃ  na  hetu  dve saccā siyā
hetū   siyā  na  hetū  .  dve  saccā  sahetukā  nirodhasaccaṃ  ahetukaṃ
dukkhasaccaṃ  siyā  sahetukaṃ  siyā  ahetukaṃ  .  dve  saccā hetusampayuttā
nirodhasaccaṃ    hetuvippayuttaṃ    dukkhasaccaṃ    siyā   hetusampayuttaṃ   siyā
hetuvippayuttaṃ    .   samudayasaccaṃ   hetu   ceva   sahetukañca  nirodhasaccaṃ
na   vattabbaṃ  hetu  ceva  sahetukañcātipi  sahetukañceva  na  ca  hetūtipi
maggasaccaṃ  siyā  hetu  ceva  sahetukañca  siyā  sahetukañceva  na ca hetu
dukkhasaccaṃ  siyā  hetu  ceva  sahetukañca  siyā  sahetukañceva  na ca hetu
Siyā   na   vattabbaṃ   hetu  ceva  sahetukañcātipi  sahetukañceva  na  ca
hetūtipi   .   samudayasaccaṃ   hetu   ceva   hetusampayuttañca   nirodhasaccaṃ
na    vattabbaṃ   hetu   ceva   hetusampayuttañcātipi   hetusampayuttañceva
na   ca   hetūtipi  maggasaccaṃ  siyā  hetu  ceva  hetusampayuttañca   siyā
hetusampayuttañceva    na   ca   hetu   dukkhasaccaṃ   siyā   hetu   ceva
hetusampayuttañca   siyā   hetusampayuttañceva   na   ca   hetu  siyā  na
vattabbaṃ     hetu    ceva    hetusampayuttañcātipi    hetusampayuttañceva
na  ca  hetūtipi  .  nirodhasaccaṃ  na  hetu  ahetukaṃ  samudayasaccaṃ na vattabbaṃ
na  hetu  sahetukantipi  na  hetu  ahetukantipi  maggasaccaṃ  siyā  na  hetu
sahetukaṃ  siyā  na  vattabbaṃ  na  hetu  sahetukantipi  na  hetu ahetukantipi
dukkhasaccaṃ  siyā  na  hetu  sahetukaṃ  siyā na hetu ahetukaṃ siyā na vattabbaṃ
na hetu sahetukantipi na hetu ahetukantipi.
     [226]   Tīṇi   saccā  sappaccayā  nirodhasaccaṃ  appaccayaṃ  .  tīṇi
saccā   saṅkhatā   nirodhasaccaṃ   asaṅkhataṃ   .   tīṇi   saccā  anidassanā
dukkhasaccaṃ   siyā   sanidassanaṃ  siyā  anidassanaṃ  .  tīṇi  saccā  appaṭighā
dukkhasaccaṃ  siyā  sappaṭighaṃ  siyā  appaṭighaṃ  .  tīṇi  saccā  rūpā dukkhasaccaṃ
siyā  rūpaṃ  siyā  arūpaṃ  .  dve saccā lokiyā dve saccā lokuttarā.
Kenaci viññeyyā kenaci na viññeyyā.
     [227]  Samudayasaccaṃ  āsavo  dve  saccā  no  āsavā dukkhasaccaṃ
siyā  āsavo  siyā  no  āsavo  .  dve  saccā sāsavā dve saccā
Anāsavā  .  samudayasaccaṃ  āsavasampayuttaṃ  dve  saccā   āsavavippayuttā
dukkhasaccaṃ   siyā   āsavasampayuttaṃ   siyā  āsavavippayuttaṃ  .  samudayasaccaṃ
āsavo  ceva  sāsavañca  dve  saccā  na vattabbā āsavā ceva sāsavā
cātipi  sāsavā  ceva  no  ca  āsavātipi  dukkhasaccaṃ  siyā āsavo ceva
sāsavañca   siyā  sāsavañceva  no  ca  āsavo  .  samudayasaccaṃ  āsavo
ceva   āsavasampayuttañca   dve   saccā   na  vattabbā  āsavā  ceva
āsavasampayuttā   cātipi   āsavasampayuttā   ceva   no  ca  āsavātipi
dukkhasaccaṃ  siyā  āsavo  ceva āsavasampayuttañca siyā āsavasampayuttañceva
no  ca  āsavo  siyā  na  vattabbaṃ  āsavo  ceva āsavasampayuttañcātipi
āsavasampayuttañceva  no  ca  āsavotipi  .  dve saccā āsavavippayutta-
anāsavā     samudayasaccaṃ     na    vattabbaṃ    āsavavippayuttasāsavantipi
āsavavippayuttaanāsavantipi     dukkhasaccaṃ     siyā    āsavavippayuttasāsavaṃ
siyā na vattabbaṃ āsavavippayuttasāsavantipi āsavavippayuttaanāsavantipi.



             The Pali Tipitaka in Roman Character Volume 35 page 146-153. https://84000.org/tipitaka/read/roman_item.php?book=35&item=214&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=214&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=214&items=14              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=214&items=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=214              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]