ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [255]    Avijjāpaccayā    saṅkhārā   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [256]   Tattha   katamā   avijjā   dukkhe  aññāṇaṃ  dukkhasamudaye
aññāṇaṃ     dukkhanirodhe     aññāṇaṃ    dukkhanirodhagāminiyā    paṭipadāya
aññāṇaṃ ayaṃ vuccati avijjā.
     [257]   Tattha  katame  avijjāpaccayā  saṅkhārā  puññābhisaṅkhāro
apuññābhisaṅkhāro    āneñjābhisaṅkhāro    kāyasaṅkhāro    vacīsaṅkhāro
cittasaṅkhāro   .   tattha   katamo   puññābhisaṅkhāro   kusalā   cetanā
kāmāvacarā   rūpāvacarā   dānamayā   sīlamayā  bhāvanāmayā  ayaṃ  vuccati
puññābhisaṅkhāro   .   tattha  katamo  apuññābhisaṅkhāro  akusalā  cetanā
Kāmāvacarā    ayaṃ    vuccati    apuññābhisaṅkhāro   .   tattha   katamo
āneñjābhisaṅkhāro    kusalā    cetanā    arūpāvacarā   ayaṃ   vuccati
āneñjābhisaṅkhāro   .   tattha   katamo   kāyasaṅkhāro  kāyasañcetanā
kāyasaṅkhāro  vacīsañcetanā  vacīsaṅkhāro  manosañcetanā  cittasaṅkhāro.
Ime vuccanti avijjāpaccayā saṅkhārā.
     [258]    Tattha   katamaṃ   saṅkhārapaccayā   viññāṇaṃ   cakkhuviññāṇaṃ
sotaviññāṇaṃ        ghānaviññāṇaṃ       jivhāviññāṇaṃ       kāyaviññāṇaṃ
manoviññāṇaṃ idaṃ vuccati saṅkhārapaccayā viññāṇaṃ.
     [259]   Tattha   katamaṃ   viññāṇapaccayā   nāmarūpaṃ   atthi   nāmaṃ
atthi   rūpaṃ   .   tattha   katamaṃ  nāmaṃ  vedanā  saññā  cetanā  phasso
manasikāro  idaṃ  vuccati  nāmaṃ  .  tattha  katamaṃ  rūpaṃ cattāro ca mahābhūtā
catunnañca   mahābhūtānaṃ   upādāya   rūpaṃ   idaṃ   vuccati   rūpaṃ   .  iti
idañca nāmaṃ idañca rūpaṃ idaṃ vuccati viññāṇapaccayā nāmarūpaṃ.
     [260]    Tattha   katamaṃ   nāmarūpapaccayā   saḷāyatanaṃ   cakkhāyatanaṃ
sotāyatanaṃ   ghānāyatanaṃ   jivhāyatanaṃ   kāyāyatanaṃ  manāyatanaṃ  idaṃ  vuccati
nāmarūpapaccayā saḷāyatanaṃ.
     [261]   Tattha   katamo   saḷāyatanapaccayā   phasso  cakkhusamphasso
sotasamphasso      ghānasamphasso      jivhāsamphasso      kāyasamphasso
manosamphasso ayaṃ vuccati saḷāyatanapaccayā phasso.
     [262]   Tattha   katamā   phassapaccayā   vedanā   cakkhusamphassajā
vedanā     sotasamphassajā     vedanā     ghānasamphassajā     vedanā
jivhāsamphassajā    vedanā    kāyasamphassajā   vedanā   manosamphassajā
vedanā ayaṃ vuccati phassapaccayā vedanā .
     [263]  Tattha  katamā  vedanāpaccayā  taṇhā  rūpataṇhā saddataṇhā
gandhataṇhā    rasataṇhā    phoṭṭhabbataṇhā    dhammataṇhā    ayaṃ   vuccati
vedanāpaccayā taṇhā.
     [264]    Tattha   katamaṃ   taṇhāpaccayā   upādānaṃ   kāmupādānaṃ
diṭṭhupādānaṃ   sīlabbatupādānaṃ  attavādupādānaṃ  idaṃ  vuccati  taṇhāpaccayā
upādānaṃ.
     [265]   Tattha   katamo   upādānapaccayā   bhavo  duvidhena  bhavo
atthi   kammabhavo   atthi   upapattibhavo   .   tattha   katamo   kammabhavo
puññābhisaṅkhāro   apuññābhisaṅkhāro   āneñjābhisaṅkhāro   ayaṃ   vuccati
kammabhavo  sabbampi  bhavagāmikammaṃ  kammabhavo  .  tattha  katamo  upapattibhavo
kāmabhavo   rūpabhavo   arūpabhavo   saññābhavo   asaññābhavo   nevasaññā-
nāsaññābhavo     ekavokārabhavo    catuvokārabhavo    pañcavokārabhavo
ayaṃ  vuccati  upapattibhavo  .  iti  ayañca  kammabhavo  ayañca  upapattibhavo
ayaṃ vuccati upādānapaccayā bhavo.
     [266]  Tattha  katamā  bhavapaccayā  jāti  yā  tesaṃ  tesaṃ sattānaṃ
tamhi   tamhi  sattanikāye  jāti  sañjāti  okkanti  abhinibbatti  khandhānaṃ
Pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati bhavapaccayā jāti.
     [267]   Tattha   katamaṃ  jātipaccayā  jarāmaraṇaṃ  atthi  jarā  atthi
maraṇaṃ   .   tattha  katamā  jarā  yā  tesaṃ  tesaṃ  sattānaṃ  tamhi  tamhi
sattanikāye   jarā   jīraṇatā   khaṇḍiccaṃ   pāliccaṃ   valittacatā  āyuno
saṃhāni   indriyānaṃ   paripāko   ayaṃ   vuccati   jarā   .  tattha  katamaṃ
maraṇaṃ   yā   tesaṃ   tesaṃ   sattānaṃ   tamhā  tamhā  sattanikāyā  cuti
cavanatā   bhedo   antaradhānaṃ   maccu  maraṇaṃ  kālakiriyā  khandhānaṃ  bhedo
kaḷevarassa   nikkhepo   jīvitindriyassa  upacchedo  idaṃ  vuccati  maraṇaṃ .
Iti ayañca jarā idañca maraṇaṃ idaṃ vuccati jātipaccayā jarāmaraṇaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 181-184. https://84000.org/tipitaka/read/roman_item.php?book=35&item=255&items=13&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=35&item=255&items=13              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=255&items=13&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=255&items=13&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=255              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]