ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [358]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti    somanassasahagataṃ   ñāṇasampayuttaṃ   rūpārammaṇaṃ
vā   .pe.   dhammārammaṇaṃ   vā   yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye
kusalamūlapaccayā    saṅkhāro    saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā
nāmaṃ      nāmapaccayā     chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso
phassapaccayā     vedanā     vedanāpaccayā    pasādo    pasādapaccayā
adhimokkho    adhimokkhapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [359]  Tattha  katame  kusalamūlā  alobho  adoso amoho. Tattha
katamo    alobho   yo   alobho   alubbhanā   alubbhitattaṃ   asārāgo
asārajjanā   asārajjitattaṃ   anabhijjhā   alobho   kusalamūlaṃ  ayaṃ  vuccati
alobho   .   tattha   katamo  adoso  yo  adoso  adūsanā  adūsitattaṃ
Abyāpādo   abyāpajjo   adoso   kusalamūlaṃ  ayaṃ  vuccati  adoso .
Tattha  katamo  amoho  yā  paññā  pajānanā  .pe.  amoho dhammavicayo
sammādiṭṭhi   ayaṃ   vuccati   amoho   .   ime  vuccanti  kusalamūlā .
Tattha   katamo   kusalamūlapaccayā   saṅkhāro   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ   vuccati   kusalamūlapaccayā   saṅkhāro   .pe.  tattha
katamā    phassapaccayā   vedanā   yaṃ   cetasikaṃ   sātaṃ   cetasikaṃ   sukhaṃ
cetosamphassajaṃ   sātaṃ   sukhaṃ   vedayitaṃ   cetosamphassajā   sātā  sukhā
vedanā ayaṃ vuccati phassapaccayā vedanā.
     {359.1}   Tattha   katamo   vedanāpaccayā  pasādo  yā  saddhā
saddahanā    okappanā    abhippasādo    ayaṃ   vuccati   vedanāpaccayā
pasādo   .   tattha   katamo   pasādapaccayā   adhimokkho  yo  cittassa
adhimokkho    adhimuccanā    tadadhimuttatā    ayaṃ   vuccati   pasādapaccayā
adhimokkho  .  tattha  katamo  adhimokkhapaccayā  bhavo  ṭhapetvā  adhimokkhaṃ
vedanākkhandho      saññākkhandho     saṅkhārakkhandho     viññāṇakkhandho
ayaṃ   vuccati   adhimokkhapaccayā  bhavo  .pe.  tena  vuccati  evametassa
kevalassa dukkhakkhandhassa samudayo hotīti.
     [360]  Katame  dhammā  kusalā  yasmiṃ  samaye kāmāvacaraṃ kusalaṃ cittaṃ
uppannaṃ    hoti   somanassasahagataṃ   ñāṇasampayuttaṃ   sasaṅkhārena   .pe.
Somanassasahagataṃ    ñāṇavippayuttaṃ   .pe.   somanassasahagataṃ   ñāṇavippayuttaṃ
sasaṅkhārena   rūpārammaṇaṃ   vā   .pe.   dhammārammaṇaṃ  vā  yaṃ  yaṃ  vā
panārabbha    tasmiṃ   samaye   kusalamūlapaccayā   saṅkhāro   saṅkhārapaccayā
Viññāṇaṃ      viññāṇapaccayā      nāmaṃ     nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā    phasso    phassapaccayā    vedanā    vedanāpaccayā
pasādo     pasādapaccayā     adhimokkho     adhimokkhapaccayā     bhavo
bhavapaccayā    jāti    jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa
dukkhakkhandhassa samudayo hoti.
     [361]  Tattha  katame  kusalamūlā  alobho  adoso . Tattha katamo
alobho   yo   alobho   alubbhanā  alubbhitattaṃ  asārāgo  asārajjanā
asārajjitattaṃ   anabhijjhā   alobho   kusalamūlaṃ   ayaṃ  vuccati  alobho .
Tattha   katamo   adoso   yo  adoso  adūsanā  adūsitattaṃ  abyāpādo
abyāpajjo   adoso  kusalamūlaṃ  ayaṃ  vuccati  adoso  .  ime  vuccanti
kusalamūlā   .   tattha   katamo   kusalamūlapaccayā  saṅkhāro  yā  cetanā
sañcetanā   sañcetayitattaṃ  ayaṃ  vuccati  kusalamūlapaccayā  saṅkhāro  .pe.
Tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
     [362]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ     uppannaṃ    hoti    upekkhāsahagataṃ    ñāṇasampayuttaṃ    .pe.
Upekkhāsahagataṃ   ñāṇasampayuttaṃ   sasaṅkhārena   rūpārammaṇaṃ   vā   .pe.
Dhammārammaṇaṃ   vā   yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye  kusalamūlapaccayā
saṅkhāro      saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ
nāmapaccayā    chaṭṭhāyatanaṃ    chaṭṭhāyatanapaccayā    phasso    phassapaccayā
vedanā     vedanāpaccayā     pasādo     pasādapaccayā    adhimokkho
Adhimokkhapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [363]  Tattha  katame  kusalamūlā  alobho  adoso  amoho .pe.
Ime   vuccanti   kusalamūlā   .  tattha  katamo  kusalamūlapaccayā  saṅkhāro
yā   cetanā   sañcetanā   sañcetayitattaṃ   ayaṃ  vuccati  kusalamūlapaccayā
saṅkhāro   .pe.   tattha   katamā   phassapaccayā   vedanā  yaṃ  cetasikaṃ
neva  sātaṃ  nāsātaṃ  cetosamphassajaṃ  adukkhamasukhaṃ  vedayitaṃ cetosamphassajā
adukkhamasukhā   vedanā   ayaṃ  vuccati  phassapaccayā  vedanā  .pe.  tena
vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
     [364]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ     uppannaṃ    hoti    upekkhāsahagataṃ    ñāṇavippayuttaṃ    .pe.
Upekkhāsahagataṃ   ñāṇavippayuttaṃ   sasaṅkhārena   rūpārammaṇaṃ   vā   .pe.
Dhammārammaṇaṃ   vā   yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye  kusalamūlapaccayā
saṅkhāro   saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā  nāmaṃ  nāmapaccayā
chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā    pasādo   pasādapaccayā   adhimokkho   adhimokkhapaccayā
bhavo   bhavapaccayā   jāti  jātipaccayā  jarāmaraṇaṃ  evametassa  kevalassa
dukkhakkhandhassa samudayo hoti.
     [365]   Tattha  katame  kusalamūlā  alobho  adoso  .pe.  ime
Vuccanti   kusalamūlā   .   tattha   katamo  kusalamūlapaccayā  saṅkhāro  yā
cetanā    sañcetanā    sañcetayitattaṃ    ayaṃ   vuccati   kusalamūlapaccayā
saṅkhāro   .pe.   tena   vuccati  evametassa  kevalassa  dukkhakkhandhassa
samudayo hotīti.
     [366]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
paṭhavīkasiṇaṃ    tasmiṃ   samaye   kusalamūlapaccayā   saṅkhāro   saṅkhārapaccayā
viññāṇaṃ      viññāṇapaccayā      nāmaṃ     nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā   phasso  phassapaccayā  vedanā  vedanāpaccayā  pasādo
pasādapaccayā   adhimokkho   adhimokkhapaccayā   bhavo   bhavapaccayā   jāti
jātipaccayā     jarāmaraṇaṃ     evametassa    kevalassa    dukkhakkhandhassa
samudayo hoti.
     [367]  Tattha  katame  kusalamūlā  alobho  adoso  amoho .pe.
Ime   vuccanti   kusalamūlā   .  tattha  katamo  kusalamūlapaccayā  saṅkhāro
yā   cetanā   sañcetanā   sañcetayitattaṃ   ayaṃ  vuccati  kusalamūlapaccayā
saṅkhāro   .pe.   tena   vuccati  evametassa  kevalassa  dukkhakkhandhassa
samudayo hotīti.
     [368]  Katame  dhammā  kusalā  yasmiṃ  samaye  arūpūpapattiyā  maggaṃ
bhāveti     sabbaso     ākiñcaññāyatanaṃ     samatikkamma    nevasaññā-
nāsaññāyatanasaññāsahagataṃ   sukhassa   ca   pahānā   .pe.  catutthaṃ  jhānaṃ
Upasampajja     viharati    tasmiṃ    samaye    kusalamūlapaccayā    saṅkhāro
saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ    nāmapaccayā
chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā    pasādo   pasādapaccayā   adhimokkho   adhimokkhapaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ    evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [369]  Tattha  katame  kusalamūlā  alobho  adoso  amoho .pe.
Ime   vuccanti   kusalamūlā   .  tattha  katamo  kusalamūlapaccayā  saṅkhāro
yā   cetanā   sañcetanā   sañcetayitattaṃ   ayaṃ  vuccati  kusalamūlapaccayā
saṅkhāro  .pe.  tattha  katamā  phassapaccayā  vedanā  yaṃ  cetasikaṃ  neva
sātaṃ   nāsātaṃ   cetosamphassajaṃ   adukkhamasukhaṃ   vedayitaṃ  cetosamphassajā
adukkhamasukhā   vedanā   ayaṃ  vuccati  phassapaccayā  vedanā  .pe.  tena
vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
     [370]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    tasmiṃ   samaye   kusalamūlapaccayā   saṅkhāro
saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ    nāmapaccayā
chaṭṭhāyatanaṃ  chaṭṭhāyatanapaccayā  phasso  phassapaccayā  vedanā vedanāpaccayā
pasādo     pasādapaccayā     adhimokkho     adhimokkhapaccayā     bhavo
Bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ   evametesaṃ   dhammānaṃ
samudayo hoti.
     [371]  Tattha  katame  kusalamūlā  alobho  adoso  amoho .pe.
Tattha  katamo  amoho  yā  paññā  pajānanā  .pe.  amoho dhammavicayo
sammādiṭṭhi      dhammavicayasambojjhaṅgo      maggaṅgaṃ      maggapariyāpannaṃ
ayaṃ   vuccati   amoho   .  ime  vuccanti  kusalamūlā  .  tattha  katamo
kusalamūlapaccayā    saṅkhāro   yā   cetanā   sañcetanā   sañcetayitattaṃ
ayaṃ  vuccati  kusalamūlapaccayā  saṅkhāro  .pe.  tattha  katamā  phassapaccayā
vedanā   yaṃ   cetasikaṃ   sātaṃ   cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ
sukhaṃ   vedayitaṃ   cetosamphassajā   sātā   sukhā   vedanā  ayaṃ  vuccati
phassapaccayā  vedanā .
     {371.1}   Tattha   katamo   vedanāpaccayā  pasādo  yā  saddhā
saddahanā    okappanā    abhippasādo    ayaṃ   vuccati   vedanāpaccayā
pasādo   .   tattha   katamo   pasādapaccayā   adhimokkho  yo  cittassa
adhimokkho    adhimuccanā    tadadhimuttatā    ayaṃ   vuccati   pasādapaccayā
adhimokkho  .  tattha  katamo  adhimokkhapaccayā  bhavo  ṭhapetvā  adhimokkhaṃ
vedanākkhandho      saññākkhandho     saṅkhārakkhandho     viññāṇakkhandho
ayaṃ  vuccati  adhimokkhapaccayā  bhavo  .pe.  evametesaṃ  dhammānaṃ samudayo
hotīti   evametesaṃ   dhammānaṃ  saṅgati  hoti  samāgamo  hoti  samodhānaṃ
hoti pātubhāvo hoti tena vuccati evametesaṃ dhammānaṃ samudayo hotīti.
                      Kusalaniddeso.



             The Pali Tipitaka in Roman Character Volume 35 page 225-231. https://84000.org/tipitaka/read/roman_item.php?book=35&item=358&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=358&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=358&items=14              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=358&items=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=358              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]