ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [431]   Cattāro   satipaṭṭhānā  .  idha  bhikkhu  ajjhattaṃ  kāye
kāyānupassī   viharati   bahiddhā   kāye   kāyānupassī  viharati  ajjhatta-
bahiddhā   kāye   kāyānupassī   viharati   ātāpī   sampajāno  satimā
vineyya   loke   abhijjhādomanassaṃ  .  ajjhattaṃ  vedanāsu  vedanānupassī
viharati    bahiddhā    vedanāsu   vedanānupassī   viharati   ajjhattabahiddhā
vedanāsu   vedanānupassī   viharati   ātāpī  sampajāno  satimā  vineyya
loke   abhijjhādomanassaṃ   .   ajjhattaṃ   citte   cittānupassī   viharati
bahiddhā    citte    cittānupassī    viharati    ajjhattabahiddhā    citte
cittānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ   .   ajjhattaṃ   dhammesu   dhammānupassī  viharati  bahiddhā
dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   dhammesu   dhammānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
     [432]   Kathañca   bhikkhu   ajjhattaṃ   kāye   kāyānupassī  viharati
idha   bhikkhu   ajjhattaṃ   kāyaṃ  uddhaṃpādatalā  adhokesamatthakā  tacapariyantaṃ
pūrannānappakārassa    asucino    paccavekkhati    atthi   imasmiṃ   kāye
kesā   lomā   nakhā   dantā   taco   maṃsaṃ   nhārū  aṭṭhī  aṭṭhimiñjaṃ
vakkaṃ    hadayaṃ    yakanaṃ    kilomakaṃ    pihakaṃ   papphāsaṃ   antaṃ   antaguṇaṃ
udariyaṃ   karīsaṃ   pittaṃ   semhaṃ   pubbo   lohitaṃ   sedo  medo  assu
vasā   kheḷo  siṃghāṇikā  lasikā  muttanti  .  so  taṃ  nimittaṃ  āsevati
bhāveti   bahulīkaroti  svavatthitaṃ  avatthapeti  so  taṃ  nimittaṃ  āsevitvā
bhāvetvā   bahulīkaritvā  svavatthitaṃ  avatthapetvā  bahiddhā  kāye  cittaṃ
upasaṃharati.
     [433]   Kathañca   bhikkhu   bahiddhā   kāye   kāyānupassī  viharati
idha   bhikkhu   bahiddhā   kāyaṃ  uddhaṃpādatalā  adhokesamatthakā  tacapariyantaṃ
pūrannānappakārassa    asucino   paccavekkhati   atthissa   kāye   kesā
lomā   nakhā   dantā   taco   maṃsaṃ   nhārū   aṭṭhī   aṭṭhimiñjaṃ  vakkaṃ
hadayaṃ   yakanaṃ   kilomakaṃ   pihakaṃ   papphāsaṃ   antaṃ  antaguṇaṃ  udariyaṃ  karīsaṃ
pittaṃ   semhaṃ   pubbo   lohitaṃ   sedo   medo   assu  vasā  kheḷo
siṃghāṇikā   lasikā   muttanti   .   so   taṃ  nimittaṃ  āsevati  bhāveti
bahulīkaroti    svavatthitaṃ    avatthapeti   so   taṃ   nimittaṃ   āsevitvā
bhāvetvā    bahulīkaritvā    svavatthitaṃ    avatthapetvā   ajjhattabahiddhā
kāye cittaṃ upasaṃharati.
     [434]  Kathañca  bhikkhu  ajjhattabahiddhā  kāye  kāyānupassī  viharati
idha    bhikkhu    ajjhattabahiddhā   kāyaṃ   uddhaṃpādatalā   adhokesamatthakā
tacapariyantaṃ   pūrannānappakārassa   asucino   paccavekkhati   atthi   kāye
kesā   lomā   nakhā   dantā   taco   maṃsaṃ   nhārū  aṭṭhī  aṭṭhimiñjaṃ
vakkaṃ    hadayaṃ    yakanaṃ    kilomakaṃ    pihakaṃ   papphāsaṃ   antaṃ   antaguṇaṃ
udariyaṃ   karīsaṃ   pittaṃ   semhaṃ   pubbo   lohitaṃ   sedo  medo  assu
vasā   kheḷo   siṃghāṇikā   lasikā  muttanti  evaṃ  bhikkhu  ajjhattabahiddhā
kāye   kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya
loke abhijjhādomanassaṃ.
     [435]    Anupassīti   tattha   katamā   anupassanā   yā   paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati
anupassanā   imāya   anupassanāya   upeto   hoti  samupeto  upāgato
samupāgato    upapanno    samupapanno    samannāgato    tena    vuccati
anupassīti.
     [436]   Viharatīti  iriyati  vattati  pāleti  yapeti  yāpeti  carati
viharati tena vuccati viharatīti.
     [437]    Ātāpīti    tattha   katamaṃ   ātappaṃ   yo   cetasiko
viriyārambho   .pe.   sammāvāyāmo   idaṃ   vuccati   ātappaṃ   iminā
ātappena   upeto   hoti   samupeto  upāgato  samupāgato  upapanno
samupapanno samannāgato tena vuccati ātāpīti.
     [438]    Sampajānoti   tattha   katamaṃ   sampajaññaṃ   yā   paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   idaṃ   vuccati
sampajaññaṃ   iminā   sampajaññena   upeto   hoti   samupeto  upāgato
samupāgato    upapanno    samupapanno    samannāgato    tena    vuccati
sampajānoti.
     [439]    Satimāti   tattha   katamā   sati   yā   sati   anussati
.pe.   sammāsati   ayaṃ   vuccati   sati   imāya  satiyā  upeto  hoti
samupeto   upāgato   samupāgato   upapanno   samupapanno   samannāgato
tena vuccati satimāti.
     [440]  Vineyya  loke  abhijjhādomanassanti . Tattha katamo loko
sveva   kāyo   loko   pañcapi   upādānakkhandhā  loko  ayaṃ  vuccati
loko   .   tattha   katamā   abhijjhā   yo   rāgo  sārāgo  .pe.
Cittassa   sārāgo   ayaṃ   vuccati   abhijjhā  .  tattha  katamaṃ  domanassaṃ
yaṃ   cetasikaṃ   asātaṃ   cetasikaṃ   dukkhaṃ   cetosamphassajaṃ   asātaṃ  dukkhaṃ
vedayitaṃ    cetosamphassajā   asātā   dukkhā   vedanā   idaṃ   vuccati
domanassaṃ    .    iti   ayañca   abhijjhā   idañca   domanassaṃ   imamhi
loke   vinītā   honti  paṭivinītā  santā  samitā  vūpasantā  atthaṅgatā
abbhatthaṅgatā    appitā    byappitā   sositā   visositā   byantīkatā
tena vuccati vineyya loke abhijjhādomanassasanti.
                  Kāyānupassanāniddeso.
     [441]   Kathañca   bhikkhu  ajjhattaṃ  vedanāsu  vedanānupassī  viharati
idha   bhikkhu  sukhaṃ  vedanaṃ  vedayamāno  sukhaṃ  vedanaṃ  vedayāmīti  pajānāti
dukkhaṃ  vedanaṃ  vedayamāno  dukkhaṃ  vedanaṃ  vedayāmīti  pajānāti adukkhamasukhaṃ
vedanaṃ   vedayamāno   adukkhamasukhaṃ   vedanaṃ  vedayāmīti  pajānāti  sāmisaṃ
vā  sukhaṃ  vedanaṃ  vedayamāno  sāmisaṃ  sukhaṃ  vedanaṃ  vedayāmīti  pajānāti
nirāmisaṃ  vā  sukhaṃ  vedanaṃ  vedayamāno  nirāmisaṃ  sukhaṃ  vedanaṃ  vedayāmīti
pajānāti   sāmisaṃ   vā   dukkhaṃ   vedanaṃ   vedayamāno   sāmisaṃ   dukkhaṃ
vedanaṃ   vedayāmīti   pajānāti  nirāmisaṃ  vā  dukkhaṃ  vedanaṃ  vedayamāno
nirāmisaṃ   dukkhaṃ   vedanaṃ   vedayāmīti  pajānāti  sāmisaṃ  vā  adukkhamasukhaṃ
vedanaṃ   vedayamāno   sāmisaṃ   adukkhamasukhaṃ  vedanaṃ  vedayāmīti  pajānāti
nirāmisaṃ   vā   adukkhamasukhaṃ   vedanaṃ   vedayamāno   nirāmisaṃ  adukkhamasukhaṃ
vedanaṃ   vedayāmīti   pajānāti   .  so  taṃ  nimittaṃ  āsevati  bhāveti
bahulīkaroti  svavatthitaṃ  avatthapeti  so  taṃ  nimittaṃ  āsevitvā bhāvetvā
bahulīkaritvā     svavatthitaṃ    avatthapetvā   bahiddhā   vedanāsu   cittaṃ
upasaṃharati.
     [442]   Kathañca   bhikkhu  bahiddhā  vedanāsu  vedanānupassī  viharati
idha   bhikkhu   sukhaṃ   vedanaṃ  vedayamānaṃ  sukhaṃ  vedanaṃ  vedayatīti  pajānāti
dukkhaṃ   vedanaṃ  vedayamānaṃ  dukkhaṃ  vedanaṃ  vedayatīti  pajānāti  adukkhamasukhaṃ
vedanaṃ   vedayamānaṃ   adukkhamasukhaṃ   vedanaṃ   vedayatīti   pajānāti  sāmisaṃ
vā   sukhaṃ   vedanaṃ  vedayamānaṃ  sāmisaṃ  sukhaṃ  vedanaṃ  vedayatīti  pajānāti
Nirāmisaṃ   vā   sukhaṃ  vedanaṃ  vedayamānaṃ  nirāmisaṃ  sukhaṃ  vedanaṃ  vedayatīti
pajānāti   sāmisaṃ   vā  dukkhaṃ  vedanaṃ  vedayamānaṃ  sāmisaṃ  dukkhaṃ  vedanaṃ
vedayatīti   pajānāti   nirāmisaṃ   vā  dukkhaṃ  vedanaṃ  vedayamānaṃ  nirāmisaṃ
dukkhaṃ   vedanaṃ   vedayatīti   pajānāti   sāmisaṃ   vā  adukkhamasukhaṃ  vedanaṃ
vedayamānaṃ   sāmisaṃ   adukkhamasukhaṃ   vedanaṃ   vedayatīti  pajānāti  nirāmisaṃ
vā  adukkhamasukhaṃ  vedanaṃ  vedayamānaṃ  nirāmisaṃ  adukkhamasukhaṃ  vedanaṃ vedayatīti
pajānāti   .  so  taṃ  nimittaṃ  āsevati  bhāveti  bahulīkaroti  svavatthitaṃ
avatthapeti   so   taṃ   nimittaṃ   āsevitvā   bhāvetvā   bahulīkaritvā
svavatthitaṃ avatthapetvā ajjhattabahiddhā vedanāsu cittaṃ upasaṃharati.
     [443]   Kathañca   bhikkhu   ajjhattabahiddhā  vedanāsu  vedanānupassī
viharati   idha   bhikkhu   sukhaṃ   vedanaṃ   sukhā   vedanāti  pajānāti  dukkhaṃ
vedanaṃ   dukkhā   vedanāti   pajānāti   adukkhamasukhaṃ  vedanaṃ  adukkhamasukhā
vedanāti   pajānāti   sāmisaṃ   sukhaṃ   vedanaṃ   sāmisā  sukhā  vedanāti
pajānāti   nirāmisaṃ   sukhaṃ   vedanaṃ  nirāmisā  sukhā  vedanāti  pajānāti
sāmisaṃ   dukkhaṃ   vedanaṃ   sāmisā   dukkhā  vedanāti  pajānāti  nirāmisaṃ
dukkhaṃ   vedanaṃ  nirāmisā  dukkhā  vedanāti  pajānāti  sāmisaṃ  adukkhamasukhaṃ
vedanaṃ   sāmisā   adukkhamasukhā  vedanāti  pajānāti  nirāmisaṃ  adukkhamasukhaṃ
vedanaṃ    nirāmisā   adukkhamasukhā   vedanāti   pajānāti   evaṃ   bhikkhu
ajjhattabahiddhā   vedanāsu   vedanānupassī   viharati   ātāpī  sampajāno
satimā vineyya loke abhijjhādomanassaṃ.
     [444]   Anupassīti   .pe.   viharatīti   .pe.  ātāpīti  .pe.
Sampajānoti    .pe.   satimāti   .pe.   vineyya   loke   abhijjhā-
domanassanti  .  tattha  katamo  loko  sāyeva  vedanā  loko  pañcapi
upādānakkhandhā    loko   ayaṃ   vuccati   loko   .   tattha   katamā
abhijjhā   yo   rāgo   sārāgo   .pe.   cittassa   sārāgo   ayaṃ
vuccati   abhijjhā   .   tattha   katamaṃ   domanassaṃ   yaṃ   cetasikaṃ  asātaṃ
cetasikaṃ   dukkhaṃ   cetosamphassajaṃ  asātaṃ  dukkhaṃ  vedayitaṃ  cetosamphassajā
asātā   dukkhā   vedanā   idaṃ   vuccati   domanassaṃ   .  iti  ayañca
abhijjhā   idañca   domanassaṃ   imamhi   loke  vinītā  honti  paṭivinītā
santā    samitā    vūpasantā    atthaṅgatā    abbhatthaṅgatā    appitā
byappitā    sositā   visositā   byantīkatā   tena   vuccati   vineyya
loke abhijjhādomanassanti.
                  Vedanānupassanāniddeso.
     [445]   Kathañca   bhikkhu   ajjhattaṃ   citte   cittānupassī  viharati
idha   bhikkhu  sarāgaṃ  vā  cittaṃ  sarāgaṃ  me  cittanti  pajānāti  vītarāgaṃ
vā   cittaṃ  vītarāgaṃ  me  cittanti  pajānāti  sadosaṃ  vā  cittaṃ  sadosaṃ
me   cittanti   pajānāti   vītadosaṃ   vā  cittaṃ  vītadosaṃ  me  cittanti
pajānāti   samohaṃ   vā  cittaṃ  samohaṃ  me  cittanti  pajānāti  vītamohaṃ
vā   cittaṃ   vītamohaṃ   me   cittanti   pajānāti   saṅkhittaṃ  vā  cittaṃ
saṅkhittaṃ   me   cittanti   pajānāti   vikkhittaṃ  vā  cittaṃ  vikkhittaṃ  me
Cittanti    pajānāti   mahaggataṃ   vā   cittaṃ   mahaggataṃ   me   cittanti
pajānāti   amahaggataṃ   vā   cittaṃ   amahaggataṃ   me  cittanti  pajānāti
sauttaraṃ   vā   cittaṃ   sauttaraṃ   me  cittanti  pajānāti  anuttaraṃ  vā
cittaṃ   anuttaraṃ   me   cittanti  pajānāti  samāhitaṃ  vā  cittaṃ  samāhitaṃ
me   cittanti   pajānāti  asamāhitaṃ  vā  cittaṃ  asamāhitaṃ  me  cittanti
pajānāti   vimuttaṃ   vā  cittaṃ  vimuttaṃ  me  cittanti  pajānāti  avimuttaṃ
vā  cittaṃ  avimuttaṃ  me  cittanti  pajānāti  .  so  taṃ nimittaṃ āsevati
bhāveti   bahulīkaroti  svavatthitaṃ  avatthapeti  so  taṃ  nimittaṃ  āsevitvā
bhāvetvā    bahulīkaritvā   svavatthitaṃ   avatthapetvā   bahiddhā   citte
cittaṃ upasaṃharati.



             The Pali Tipitaka in Roman Character Volume 35 page 257-264. https://84000.org/tipitaka/read/roman_item.php?book=35&item=431&items=15&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=35&item=431&items=15              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=431&items=15&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=431&items=15&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=431              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]