ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [541]   Nupādānā   .pe.  no  kilesā  .pe.  na  dassanena
pahātabbā   na   bhāvanāya   pahātabbā   na  dassanena  pahātabbahetukā
na    bhāvanāya   pahātabbahetukā   siyā   savitakkā   siyā   avitakkā
siyā   savicārā   siyā   avicārā   siyā   sappītikā  siyā  appītikā
siyā   pītisahagatā   siyā   na   pītisahagatā  siyā  sukhasahagatā  siyā  na
sukhasahagatā   siyā   upekkhāsahagatā   siyā   na   upekkhāsahagatā   na
Kāmāvacarā   na   rūpāvacarā  na  arūpāvacarā  apariyāpannā  niyyānikā
niyatā anuttarā araṇāti.
                      Pañhāpucchakaṃ.
                  Iddhipādavibhaṅgo samatto.
                      ----------
                     Bojjhaṅgavibhaṅgo
     [542]   Satta  bojjhaṅgā  satisambojjhaṅgo  dhammavicayasambojjhaṅgo
viriyasambojjhaṅgo         pītisambojjhaṅgo         passaddhisambojjhaṅgo
samādhisambojjhaṅgo upekkhāsambojjhaṅgo.
     [543]   Tattha   katamo   satisambojjhaṅgo   idha   bhikkhu   satimā
hoti    paramena   satinepakkena   samannāgato   cirakatampi   cirabhāsitampi
saritā   anussaritā   ayaṃ   vuccati   satisambojjhaṅgo  .  so  tathāsato
viharanto   taṃ   dhammaṃ   paññāya   vicinati   pavicinati   parivīmaṃsaṃ  āpajjati
ayaṃ   vuccati   dhammavicayasambojjhaṅgo   .   tassa   taṃ   dhammaṃ   paññāya
vicinato   pavicinato   parivīmaṃsaṃ  āpajjato  āraddhaṃ  hoti  viriyaṃ  asallīnaṃ
ayaṃ   vuccati   viriyasambojjhaṅgo   .   āraddhaviriyassa   uppajjati   pīti
nirāmisā    ayaṃ    vuccati   pītisambojjhaṅgo   .   pītimanassa   kāyopi
passambhati   cittaṃpi   passambhati   ayaṃ   vuccati   passaddhisambojjhaṅgo  .
Passaddhakāyassa  sukhino  cittaṃ  samādhiyati  ayaṃ  vuccati samādhisambojjhaṅgo.
So   tathāsamāhitaṃ   cittaṃ   sādhukaṃ   ajjhupekkhitā   hoti   ayaṃ  vuccati
upekkhāsambojjhaṅgo.
     [544]   Satta  bojjhaṅgā  satisambojjhaṅgo  dhammavicayasambojjhaṅgo
viriyasambojjhaṅgo         pītisambojjhaṅgo         passaddhisambojjhaṅgo
samādhisambojjhaṅgo upekkhāsambojjhaṅgo.
     [545]   Tattha   katamo  satisambojjhaṅgo  atthi  ajjhattaṃ  dhammesu
sati   atthi   bahiddhā   dhammesu   sati   .   yadapi   ajjhattaṃ   dhammesu
sati    tadapi    satisambojjhaṅgo    abhiññāya    sambodhāya   nibbānāya
saṃvattati   .   yadapi   bahiddhā   dhammesu   sati   tadapi  satisambojjhaṅgo
abhiññāya sambodhāya nibbānāya saṃvattati.
     [546]   Tattha   katamo   dhammavicayasambojjhaṅgo   atthi   ajjhattaṃ
dhammesu   pavicayo   atthi  bahiddhā  dhammesu  pavicayo  .  yadapi  ajjhattaṃ
dhammesu      pavicayo     tadapi     dhammavicayasambojjhaṅgo     abhiññāya
sambodhāya    nibbānāya    saṃvattati    .    yadapi   bahiddhā   dhammesu
pavicayo     tadapi     dhammavicayasambojjhaṅgo     abhiññāya    sambodhāya
nibbānāya saṃvattati.



             The Pali Tipitaka in Roman Character Volume 35 page 305-307. https://84000.org/tipitaka/read/roman_item.php?book=35&item=541&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=541&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=541&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=541&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=541              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]