ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
                     Bojjhaṅgavibhaṅgo
     [542]   Satta  bojjhaṅgā  satisambojjhaṅgo  dhammavicayasambojjhaṅgo
viriyasambojjhaṅgo         pītisambojjhaṅgo         passaddhisambojjhaṅgo
samādhisambojjhaṅgo upekkhāsambojjhaṅgo.
     [543]   Tattha   katamo   satisambojjhaṅgo   idha   bhikkhu   satimā
hoti    paramena   satinepakkena   samannāgato   cirakatampi   cirabhāsitampi
saritā   anussaritā   ayaṃ   vuccati   satisambojjhaṅgo  .  so  tathāsato
viharanto   taṃ   dhammaṃ   paññāya   vicinati   pavicinati   parivīmaṃsaṃ  āpajjati
ayaṃ   vuccati   dhammavicayasambojjhaṅgo   .   tassa   taṃ   dhammaṃ   paññāya
vicinato   pavicinato   parivīmaṃsaṃ  āpajjato  āraddhaṃ  hoti  viriyaṃ  asallīnaṃ
ayaṃ   vuccati   viriyasambojjhaṅgo   .   āraddhaviriyassa   uppajjati   pīti
nirāmisā    ayaṃ    vuccati   pītisambojjhaṅgo   .   pītimanassa   kāyopi
passambhati   cittaṃpi   passambhati   ayaṃ   vuccati   passaddhisambojjhaṅgo  .
Passaddhakāyassa  sukhino  cittaṃ  samādhiyati  ayaṃ  vuccati samādhisambojjhaṅgo.
So   tathāsamāhitaṃ   cittaṃ   sādhukaṃ   ajjhupekkhitā   hoti   ayaṃ  vuccati
upekkhāsambojjhaṅgo.
     [544]   Satta  bojjhaṅgā  satisambojjhaṅgo  dhammavicayasambojjhaṅgo
viriyasambojjhaṅgo         pītisambojjhaṅgo         passaddhisambojjhaṅgo
samādhisambojjhaṅgo upekkhāsambojjhaṅgo.
     [545]   Tattha   katamo  satisambojjhaṅgo  atthi  ajjhattaṃ  dhammesu
sati   atthi   bahiddhā   dhammesu   sati   .   yadapi   ajjhattaṃ   dhammesu
sati    tadapi    satisambojjhaṅgo    abhiññāya    sambodhāya   nibbānāya
saṃvattati   .   yadapi   bahiddhā   dhammesu   sati   tadapi  satisambojjhaṅgo
abhiññāya sambodhāya nibbānāya saṃvattati.
     [546]   Tattha   katamo   dhammavicayasambojjhaṅgo   atthi   ajjhattaṃ
dhammesu   pavicayo   atthi  bahiddhā  dhammesu  pavicayo  .  yadapi  ajjhattaṃ
dhammesu      pavicayo     tadapi     dhammavicayasambojjhaṅgo     abhiññāya
sambodhāya    nibbānāya    saṃvattati    .    yadapi   bahiddhā   dhammesu
pavicayo     tadapi     dhammavicayasambojjhaṅgo     abhiññāya    sambodhāya
nibbānāya saṃvattati.
     [547]   Tattha   katamo   viriyasambojjhaṅgo   atthi  kāyikaṃ  viriyaṃ
atthi   cetasikaṃ   viriyaṃ  .  yadapi  kāyikaṃ  viriyaṃ  tadapi  viriyasambojjhaṅgo
abhiññāya    sambodhāya    nibbānāya    saṃvattati   .   yadapi   cetasikaṃ
viriyaṃ    tadapi    viriyasambojjhaṅgo   abhiññāya   sambodhāya   nibbānāya
Saṃvattati.
     [548]   Tattha   katamo   pītisambojjhaṅgo  atthi  savitakkasavicārā
pīti   atthi   avitakkaavicārā   pīti   yadapi  savitakkasavicārā  pīti  tadapi
pītisambojjhaṅgo    abhiññāya    sambodhāya    nibbānāya   saṃvattati  .
Yadapi    avitakkaavicārā    pīti    tadapi    pītisambojjhaṅgo   abhiññāya
sambodhāya nibbānāya saṃvattati.
     [549]   Tattha   katamo  passaddhisambojjhaṅgo  atthi  kāyappassaddhi
atthi   cittappassaddhi  .  yadapi  kāyappassaddhi  tadapi  passaddhisambojjhaṅgo
abhiññāya   sambodhāya   nibbānāya   saṃvattati   .   yadapi  cittappassaddhi
tadapi     passaddhisambojjhaṅgo     abhiññāya    sambodhāya    nibbānāya
saṃvattati.
     [550]    Tattha   katamo   samādhisambojjhaṅgo   atthi   savitakko
savicāro  samādhi  atthi  avitakko  avicāro  samādhi  .  yadapi  savitakko
savicāro    samādhi   tadapi   samādhisambojjhaṅgo   abhiññāya   sambodhāya
nibbānāya   saṃvattati   .   yadapi   avitakko   avicāro   samādhi  tadapi
samādhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.
     [551]   Tattha   katamo   upekkhāsambojjhaṅgo   atthi   ajjhattaṃ
dhammesu   upekkhā   atthi   bahiddhā   dhammesu   upekkhā   .   yadapi
ajjhattaṃ   dhammesu   upekkhā   tadapi   upekkhāsambojjhaṅgo   abhiññāya
sambodhāya   nibbānāya   saṃvattati  .  yadapi  bahiddhā  dhammesu  upekkhā
Tadapi     upekkhāsambojjhaṅgo    abhiññāya    sambodhāya    nibbānāya
saṃvattati.
     [552]     Satta     bojjhaṅgā     satisambojjhaṅgo     .pe.
Upekkhāsambojjhaṅgo   .   tattha   katamo   satisambojjhaṅgo  idha  bhikkhu
satisambojjhaṅgaṃ    bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ
vossaggapariṇāmiṃ     dhammavicayasambojjhaṅgaṃ     bhāveti    viriyasambojjhaṅgaṃ
bhāveti        pītisambojjhaṅgaṃ       bhāveti       passaddhisambojjhaṅgaṃ
bhāveti    samādhisambojjhaṅgaṃ    bhāveti   upekkhāsambojjhaṅgaṃ   bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
                     Suttantabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 306-309. https://84000.org/tipitaka/read/roman_item.php?book=35&item=542&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=542&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=542&items=11              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=542&items=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=542              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]