ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [591]   Aṭṭhaṅgiko   maggo  sammādiṭṭhi  .pe.  sammāsamādhi .
Tattha   katamo   aṭṭhaṅgiko   maggo  idha  bhikkhu  yasmiṃ  samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye  phasso  hoti  .pe.
Avikkhepo   hoti   ime  dhammā  kusalā  tasseva  lokuttarassa  kusalassa
jhānassa   katattā   bhāvitattā  vipākaṃ  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   suññataṃ   tasmiṃ
samaye   aṭṭhaṅgiko   maggo   hoti   sammādiṭṭhi   .pe.   sammāsamādhi
ayaṃ   vuccati  aṭṭhaṅgiko  maggo  avasesā  dhammā  aṭṭhaṅgikena  maggena
sampayuttā.
     [592]  Pañcaṅgiko  maggo sammādiṭṭhi sammāsaṅkappo sammāvāyāmo
sammāsati   sammāsamādhi  .  tattha  katamo  pañcaṅgiko  maggo  idha  bhikkhu
yasmiṃ    samaye    lokuttaraṃ    jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ
diṭṭhigatānaṃ   pahānāya   paṭhamāya   bhūmiyā   pattiyā   vivicceva  kāmehi
.pe.    Paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  ime  dhammā
kusalā   tasseva   lokuttarassa   kusalassa   jhānassa  katattā  bhāvitattā
vipākaṃ   vivicceva   kāmehi   .pe.   paṭhamaṃ   jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ     dandhābhiññaṃ     suññataṃ    tasmiṃ    samaye    pañcaṅgiko
maggo   hoti   sammādiṭṭhi   sammāsaṅkappo   sammāvāyāmo   sammāsati
sammāsamādhi    ayaṃ    vuccati   pañcaṅgiko   maggo   avasesā   dhammā
pañcaṅgikena maggena sampayuttā.



             The Pali Tipitaka in Roman Character Volume 35 page 323-324. https://84000.org/tipitaka/read/roman_item.php?book=35&item=591&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=591&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=591&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=591&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=591              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]