ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
                 Tattha katamo viññāṇakkhandho
     [74]   Ekavidhena   viññāṇakkhandho   phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi    sahetuko    atthi   ahetuko   .   tividhena
viññāṇakkhandho   atthi   kusalo   atthi   akusalo   atthi  abyākato .
Catubbidhena    viññāṇakkhandho    atthi   kāmāvacaro   atthi   rūpāvacaro
atthi   arūpāvacaro   atthi  apariyāpanno  .  pañcavidhena  viññāṇakkhandho
atthi     sukhindriyasampayutto     atthi     dukkhindriyasampayutto    atthi
somanassindriyasampayutto     atthi     domanassindriyasampayutto     atthi
upekkhindriyasampayutto    .    chabbidhena   viññāṇakkhandho   cakkhuviññāṇaṃ
sotaviññāṇaṃ    ghānaviññāṇaṃ    jivhāviññāṇaṃ   kāyaviññāṇaṃ   manoviññāṇaṃ
evaṃ    chabbidhena    viññāṇakkhandho    .   sattavidhena   viññāṇakkhandho
cakkhuviññāṇaṃ     .pe.     kāyaviññāṇaṃ    manodhātu    manoviññāṇadhātu
Viññāṇadhātu    evaṃ    sattavidhena    viññāṇakkhandho    .   aṭṭhavidhena
viññāṇakkhandho      cakkhuviññāṇaṃ      .pe.     kāyaviññāṇaṃ     atthi
sukhasahagataṃ  atthi  dukkhasahagataṃ  manodhātu  manoviññāṇadhātu  evaṃ  aṭṭhavidhena
viññāṇakkhandho     .     navavidhena     viññāṇakkhandho     cakkhuviññāṇaṃ
.pe.    kāyaviññāṇaṃ    manodhātu    manoviññāṇadhātu    atthi   kusalā
atthi   akusalā   atthi   abyākatā  evaṃ  navavidhena  viññāṇakkhandho .
Dasavidhena    viññāṇakkhandho   cakkhuviññāṇaṃ   .pe.   kāyaviññāṇaṃ   atthi
sukhasahagataṃ   atthi   dukkhasahagataṃ   manodhātu  manoviññāṇadhātu  atthi  kusalā
atthi akusalā atthi abyākatā evaṃ dasavidhena viññāṇakkhandho.
     [75]   Ekavidhena   viññāṇakkhandho   phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi    sahetuko    atthi   ahetuko   .   tividhena
viññāṇakkhandho   atthi   sukhāya   vedanāya   sampayutto   atthi  dukkhāya
vedanāya    sampayutto    atthi   adukkhamasukhāya   vedanāya   sampayutto
atthi   vipāko  atthi  vipākadhammadhammo  atthi  nevavipākanavipākadhammadhammo
atthi  upādinnupādāniyo  atthi  anupādinnupādāniyo  atthi anupādinnānu-
pādāniyo   atthi   saṅkiliṭṭhasaṅkilesiko   atthi   asaṅkiliṭṭhasaṅkilesiko
atthi     asaṅkiliṭṭhāsaṅkilesiko     atthi     savitakkasavicāro    atthi
avitakkavicāramatto   atthi   avitakkāvicāro   atthi   pītisahagato   atthi
sukhasahagato    atthi    upekkhāsahagato    atthi   dassanena   pahātabbo
atthi    bhāvanāya   pahātabbo   atthi   nevadassanenanabhāvanāyapahātabbo
Atthi   dassanena   pahātabbahetuko   atthi   bhāvanāya   pahātabbahetuko
atthi   nevadassanenanabhāvanāyapahātabbahetuko   atthi   ācayagāmi   atthi
apacayagāmi  atthi  nevācayagāmināpacayagāmi  atthi  sekkho  atthi asekkho
atthi   nevasekkhonāsekkho   atthi   paritto   atthi   mahaggato  atthi
appamāṇo    atthi    parittārammaṇo    atthi   mahaggatārammaṇo   atthi
appamāṇārammaṇo   atthi   hīno   atthi   majjhimo   atthi  paṇīto  atthi
micchattaniyato   atthi   sammattaniyato  atthi  aniyato  atthi  maggārammaṇo
atthi    maggahetuko    atthi    maggādhipati    atthi   uppanno   atthi
anuppanno   atthi   uppādī   atthi   atīto   atthi   anāgato   atthi
paccuppanno    atthi    atītārammaṇo    atthi   anāgatārammaṇo   atthi
paccuppannārammaṇo     atthi     ajjhatto    atthi    bahiddho    atthi
ajjhattabahiddho   atthi   ajjhattārammaṇo   atthi   bahiddhārammaṇo   atthi
ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena viññāṇakkhandho.
     [76]   Ekavidhena   viññāṇakkhandho   phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi   hetusampayutto   atthi   hetuvippayutto   atthi
na   hetu   sahetuko  atthi  na  hetu   ahetuko  atthi  lokiyo  atthi
lokuttaro  atthi  kenaci  viññeyyo  atthi  kenaci  na  viññeyyo  atthi
sāsavo   atthi  anāsavo  atthi  āsavasampayutto  atthi  āsavavippayutto
atthi    āsavavippayuttasāsavo    atthi    āsavavippayuttaanāsavo   atthi
saññojaniyo     atthi     asaññojaniyo     atthi    saññojanasampayutto
Atthi      saññojanavippayutto     atthi     saññojanavippayuttasaññojaniyo
saññojaniyo atthi saññojanavippayuttaasaññojaniyo atthi
     {76.1}  ganthaniyo  atthi  aganthaniyo  atthi  ganthasampayutto  atthi
ganthavippayutto    atthi    ganthavippayuttaganthaniyo   atthi   ganthavippayutta-
aganthaniyo   atthi   oghaniyo   atthi  anoghaniyo  atthi  oghasampayutto
atthi      oghavippayutto     atthi     oghavippayuttaoghaniyo     atthi
oghavippayuttaanoghaniyo    atthi    yoganiyo   atthi   ayoganiyo   atthi
yogasampayutto    atthi    yogavippayutto   atthi   yogavippayuttayoganiyo
atthi    yogavippayuttaayoganiyo    atthi   nīvaraṇiyo   atthi   anīvaraṇiyo
atthi    nīvaraṇasampayutto    atthi    nīvaraṇavippayutto    atthi   nīvaraṇa-
vippayuttanīvaraṇiyo       atthi      nīvaraṇavippayuttaanīvaraṇiyo      atthi
parāmaṭṭho atthi
     {76.2}     aparāmaṭṭho    atthi    parāmāsasampayutto    atthi
parāmāsavippayutto      atthi      parāmāsavippayuttaparāmaṭṭho     atthi
parāmāsavippayuttaaparāmaṭṭho    atthi    upādinno   atthi   anupādinno
atthi    upādāniyo   atthi   anupādāniyo   atthi   upādānasampayutto
atthi     upādānavippayutto     atthi      upādānavippayuttaupādāniyo
atthi upādānavippayuttaanupādāniyo atthi
     {76.3}  saṅkilesiko  atthi  asaṅkilesiko  atthi  saṅkiliṭṭho atthi
asaṅkiliṭṭho    atthi   kilesasampayutto   atthi   kilesavippayutto   atthi
kilesavippayuttasaṅkilesiko    atthi    kilesavippayuttaasaṅkilesiko    atthi
dassanena   pahātabbo   atthi  na  dassanena  pahātabbo  atthi  bhāvanāya
Pahātabbo    atthi    na    bhāvanāya    pahātabbo   atthi   dassanena
pahātabbahetuko   atthi   na  dassanena  pahātabbahetuko  atthi  bhāvanāya
pahātabbahetuko   atthi   na  bhāvanāya  pahātabbahetuko  atthi  savitakko
atthi   avitakko   atthi   savicāro   atthi   avicāro  atthi  sappītiko
atthi    appītiko   atthi   pītisahagato   atthi   na   pītisahagato   atthi
sukhasahagato    atthi    na   sukhasahagato   atthi   upekkhāsahagato   atthi
na   upekkhāsahagato   atthi   kāmāvacaro  atthi  na  kāmāvacaro  atthi
rūpāvacaro    atthi   na   rūpāvacaro   atthi   arūpāvacaro   atthi   na
arūpāvacaro     atthi    pariyāpanno    atthi    apariyāpanno    atthi
niyyāniko   atthi   aniyyāniko   atthi   niyato   atthi  aniyato  atthi
sauttaro   atthi   anuttaro   atthi   saraṇo  atthi  araṇo  .  tividhena
viññāṇakkhandho    atthi    kusalo   atthi   akusalo   atthi   abyākato
.pe. Evaṃ dasavidhena viññāṇakkhandho.
     [77]   Ekavidhena   viññāṇakkhandho   phassasampayutto  .  duvidhena
viññāṇakkhandho   atthi  saraṇo  atthi  araṇo  .  tividhena  viññāṇakkhandho
atthi    sukhāya    vedanāya    sampayutto   atthi   dukkhāya   vedanāya
sampayutto    atthi    adukkhamasukhāya    vedanāya    sampayutto   .pe.
Atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi   ajjhatta-
bahiddhārammaṇo .pe. Evaṃ dasavidhena viññāṇakkhandho.
                        Dukamūlakaṃ.
     [78]   Ekavidhena   viññāṇakkhandho   phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi    sahetuko    atthi   ahetuko   .   tividhena
viññāṇakkhandho    atthi    kusalo   atthi   akusalo   atthi   abyākato
.pe.   evaṃ   dasavidhena  viññāṇakkhandho  .  ekavidhena  viññāṇakkhandho
phassasampayutto  .  duvidhena  viññāṇakkhandho  atthi  saraṇo  atthi araṇo.
Tividhena   viññāṇakkhandho  atthi  kusalo  atthi  akusalo  atthi  abyākato
.pe.   evaṃ   dasavidhena  viññāṇakkhandho  .  ekavidhena  viññāṇakkhandho
phassasampayutto   .   duvidhena   viññāṇakkhandho   atthi   sahetuko  atthi
ahetuko.
     {78.1}  Tividhena  viññāṇakkhandho  atthi sukhāya vedanāya sampayutto
atthi   dukkhāya   vedanāya   sampayutto   atthi  adukkhamasukhāya  vedanāya
sampayutto    .pe.    atthi   ajjhattārammaṇo   atthi   bahiddhārammaṇo
atthi   ajjhattabahiddhārammaṇo  .pe.  evaṃ  dasavidhena  viññāṇakkhandho .
Ekavidhena   viññāṇakkhandho   phassasampayutto  .  duvidhena  viññāṇakkhandho
atthi   saraṇo   atthi  araṇo  .  tividhena  viññāṇakkhandho  atthi  sukhāya
vedanāya   sampayutto   atthi   dukkhāya   vedanāya   sampayutto   atthi
adukkhamasukhāya   vedanāya   sampayutto   .pe.   atthi   ajjhattārammaṇo
atthi    bahiddhārammaṇo    atthi   ajjhattabahiddhārammaṇo   .pe.   evaṃ
dasavidhena viññāṇakkhandho.
                        Tikamūlakaṃ.
     [79]    Ekavidhena    viññāṇakkhandho   phassasampayutto   duvidhena
viññāṇakkhandho    atthi    sahetuko    atthi   ahetuko   .   tividhena
viññāṇakkhandho    atthi    kusalo   atthi   akusalo   atthi   abyākato
.pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.1}   Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho   atthi  hetusampayutto  atthi  hetuvippayutto  .  tividhena
viññāṇakkhandho   atthi   sukhāya   vedanāya   sampayutto   atthi  dukkhāya
vedanāya   sampayutto  atthi  adukkhamasukhāya  vedanāya  sampayutto  .pe.
Evaṃ dasavidhena viññāṇakkhandho.
     {79.2}   Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho  atthi  na  hetu  sahetuko  atthi  na  hetu  ahetuko .
Tividhena    viññāṇakkhandho    atthi    vipāko   atthi   vipākadhammadhammo
atthi nevavipākanavipākadhammadhammo .pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.3}   Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho  atthi  lokiyo  atthi  lokuttaro. Tividhena viññāṇakkhandho
atthi     upādinnupādāniyo     atthi     anupādinnupādāniyo    atthi
anupādinnānupādāniyo .pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.4}   Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho  atthi  kenaci  viññeyyo  atthi  kenaci  na  viññeyyo.
Tividhena     viññāṇakkhandho     atthi     saṅkiliṭṭhasaṅkilesiko     atthi
asaṅkiliṭṭhasaṅkilesiko      atthi      asaṅkiliṭṭhāsaṅkilesiko     .pe.
Evaṃ dasavidhena viññāṇakkhandho.
     {79.5}   Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho  atthi  sāsavo  atthi  anāsavo . Tividhena viññāṇakkhandho
atthi   savitakkasavicāro  atthi  avitakkavicāramatto  atthi  avitakkāvicāro
.pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.6}   Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi   āsavasampayutto   atthi   āsavavippayutto  .
Tividhena    viññāṇakkhandho    atthi    pītisahagato     atthi   sukhasahagato
atthi upekkhāsahagato .pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.7}   Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi   āsavavippayuttasāsavo   atthi   āsavavippayutta-
anāsavo   .   tividhena   viññāṇakkhandho   atthi  dassanena  pahātabbo
atthi    bhāvanāya   pahātabbo   atthi   nevadassanenanabhāvanāyapahātabbo
.pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.8}   Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho   atthi   saññojaniyo   atthi   asaññojaniyo  .  tividhena
viññāṇakkhandho    atthi   dassanena   pahātabbahetuko   atthi   bhāvanāya
pahātabbahetuko       atthi       nevadassanenanabhāvanāyapahātabbahetuko
.pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.9}    Ekavidhena    viññāṇakkhandho    phassasampayutto   .
Duvidhena      viññāṇakkhandho     atthi     saññojanasampayutto     atthi
saññojanavippayutto      .      tividhena      viññāṇakkhandho     atthi
Ācayagāmi     atthi     apacayagāmi    atthi    nevācayagāmināpacayagāmi
.pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.10}    Ekavidhena    viññāṇakkhandho    phassasampayutto  .
Duvidhena      viññāṇakkhandho      atthi     saññojanavippayuttasaññojaniyo
atthi    saññojanavippayuttaasaññojaniyo    .    tividhena   viññāṇakkhandho
atthi  sekkho  atthi  asekkho  atthi  nevasekkhonāsekkho  .pe. Evaṃ
dasavidhena viññāṇakkhandho.
     {79.11}  Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi    ganthaniyo   atthi   aganthaniyo   .   tividhena
viññāṇakkhandho  atthi  paritto  atthi  mahaggato  atthi  appamāṇo  .pe.
Evaṃ dasavidhena viññāṇakkhandho.
     {79.12}  Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi    ganthasampayutto    atthi   ganthavippayutto  .
Tividhena   viññāṇakkhandho   atthi   parittārammaṇo  atthi  mahaggatārammaṇo
atthi appamāṇārammaṇo .pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.13}  Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi    ganthavippayuttaganthaniyo   atthi   ganthavippayutta-
aganthaniyo   .   tividhena   viññāṇakkhandho  atthi  hīno  atthi  majjhimo
atthi paṇīto .pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.14}    Ekavidhena    viññāṇakkhandho    phassasampayutto  .
Duvidhena    viññāṇakkhandho    atthi   oghaniyo   atthi   anoghaniyo  .
Tividhena       viññāṇakkhandho      atthi      micchattaniyato      atthi
sammattaniyato     atthi     aniyato     .pe.     evaṃ     dasavidhena
Viññāṇakkhandho.
     {79.15}    Ekavidhena    viññāṇakkhandho    phassasampayutto  .
Duvidhena      viññāṇakkhandho      atthi      oghasampayutto      atthi
oghavippayutto    .    tividhena   viññāṇakkhandho   atthi   maggārammaṇo
atthi    maggahetuko    atthi    maggādhipati   .pe.   evaṃ   dasavidhena
viññāṇakkhandho.
     {79.16}    Ekavidhena    viññāṇakkhandho    phassasampayutto  .
Duvidhena     viññāṇakkhandho     atthi     oghavippayuttaoghaniyo    atthi
oghavippayuttaanoghaniyo   .   tividhena   viññāṇakkhandho   atthi  uppanno
atthi anuppanno atthi uppādī .pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.17}  Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi    yoganiyo   atthi   ayoganiyo   .   tividhena
viññāṇakkhandho   atthi   atīto   atthi   anāgato   atthi   paccuppanno
.pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.18}  Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho   atthi  yogasampayutto  atthi  yogavippayutto  .  tividhena
viññāṇakkhandho    atthi   atītārammaṇo   atthi   anāgatārammaṇo   atthi
paccuppannārammaṇo .pe. Evaṃ dasavidhena viññāṇakkhandho.
     {79.19}  Ekavidhena  viññāṇakkhandho  phassasampayutto  .  duvidhena
viññāṇakkhandho  atthi  yogavippayuttayoganiyo atthi yogavippayuttaayoganiyo.
Tividhena  viññāṇakkhandho  atthi  ajjhatto atthi bahiddho atthi ajjhattabahiddho
.pe.   evaṃ  dasavidhena  viññāṇakkhandho  .   ekavidhena  viññāṇakkhandho
Phassasampayutto   .   duvidhena   viññāṇakkhandho   atthi   nīvaraṇiyo  atthi
anīvaraṇiyo    .    tividhena    viññāṇakkhandho   atthi   ajjhattārammaṇo
atthi    bahiddhārammaṇo    atthi   ajjhattabahiddhārammaṇo   .pe.   evaṃ
dasavidhena viññāṇakkhandho.
                      Ubhatovaḍḍhakaṃ.
     [80]   Sattavidhena   viññāṇakkhandho  atthi  kusalo  atthi  akusalo
atthi    abyākato    atthi    kāmāvacaro   atthi   rūpāvacaro   atthi
arūpāvacaro   atthi   apariyāpanno  evaṃ  sattavidhena  viññāṇakkhandho .
Aparopi    sattavidhena    viññāṇakkhandho    atthi    sukhāya    vedanāya
sampayutto   atthi   dukkhāya   vedanāya  sampayutto  atthi  adukkhamasukhāya
vedanāya     sampayutto    .pe.    atthi    ajjhattārammaṇo    atthi
bahiddhārammaṇo    atthi    ajjhattabahiddhārammaṇo    atthi    kāmāvacaro
atthi    rūpāvacaro   atthi   arūpāvacaro   atthi   apariyāpanno   evaṃ
sattavidhena viññāṇakkhandho.
     [81]     Catuvīsatividhena     viññāṇakkhandho    cakkhusamphassapaccayā
viññāṇakkhandho    atthi    kusalo   atthi   akusalo   atthi   abyākato
sotasamphassapaccayā  .pe.  ghānasamphassapaccayā  .pe. Jivhāsamphassapaccayā
.pe.   kāyasamphassapaccayā   .pe.   manosamphassapaccayā  viññāṇakkhandho
atthi   kusalo   atthi   akusalo   atthi  abyākato  cakkhuviññāṇaṃ  .pe.
Manoviññāṇaṃ      evaṃ      catuvīsatividhena      viññāṇakkhandho     .
Aparopi      catuvīsatividhena      viññāṇakkhandho      cakkhusamphassapaccayā
viññāṇakkhandho   atthi   sukhāya   vedanāya   sampayutto   atthi  dukkhāya
vedanāya    sampayutto    atthi   adukkhamasukhāya   vedanāya   sampayutto
.pe.     atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi
ajjhattabahiddhārammaṇo    sotasamphassapaccayā   .pe.   ghānasamphassapaccayā
.pe.    jivhāsamphassapaccayā    .pe.    kāyasamphassapaccayā    .pe.
Manosamphassapaccayā    viññāṇakkhandho    atthi    ajjhattārammaṇo   atthi
bahiddhārammaṇo       atthi      ajjhattabahiddhārammaṇo      cakkhuviññāṇaṃ
.pe. Manoviññāṇaṃ evaṃ catuvīsatividhena viññāṇakkhandho.
     [82]      Tiṃsavidhena      viññāṇakkhandho     cakkhusamphassapaccayā
viññāṇakkhandho   atthi  kāmāvacaro  atthi  rūpāvacaro  atthi  arūpāvacaro
atthi    apariyāpanno   sotasamphassapaccayā   .pe.   ghānasamphassapaccayā
.pe.       jivhāsamphassapaccayā       .pe.      kāyasamphassapaccayā
.pe.     manosamphassapaccayā    viññāṇakkhandho    atthi    kāmāvacaro
atthi   rūpāvacaro   atthi  arūpāvacaro  atthi  apariyāpanno  cakkhuviññāṇaṃ
.pe. Manoviññāṇaṃ evaṃ tiṃsavidhena viññāṇakkhandho.
     [83]      Bahuvidhena      viññāṇakkhandho     cakkhusamphassapaccayā
viññāṇakkhandho   atthi   kusalo   atthi  akusalo  atthi  abyākato  atthi
kāmāvacaro   atthi   rūpāvacaro  atthi  arūpāvacaro  atthi  apariyāpanno
sotasamphassapaccayā       .pe.       ghānasamphassapaccayā       .pe.
Jivhāsamphassapaccayā       .pe.       kāyasamphassapaccayā      .pe.
Manosamphassapaccayā    viññāṇakkhandho    atthi   kusalo   atthi   akusalo
atthi  abyākato  atthi  kāmāvacaro  atthi  rūpāvacaro  atthi arūpāvacaro
atthi    apariyāpanno    cakkhuviññāṇaṃ    .pe.    manoviññāṇaṃ    evaṃ
bahuvidhena    viññāṇakkhandho    .   aparopi   bahuvidhena   viññāṇakkhandho
cakkhusamphassapaccayā     viññāṇakkhandho     atthi     sukhāya    vedanāya
sampayutto   atthi   dukkhāya   vedanāya  sampayutto  atthi  adukkhamasukhāya
vedanāya     sampayutto    .pe.    atthi    ajjhattārammaṇo    atthi
bahiddhārammaṇo    atthi    ajjhattabahiddhārammaṇo    atthi    kāmāvacaro
atthi   rūpāvacaro  atthi  arūpāvacaro  atthi  apariyāpanno  sotasamphassa-
paccayā    .pe.    ghānasamphassapaccayā   .pe.   jivhāsamphassapaccayā
.pe.   kāyasamphassapaccayā   .pe.   manosamphassapaccayā  viññāṇakkhandho
atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi   ajjhatta-
bahiddhārammaṇo    atthi    kāmāvacaro    atthi    rūpāvacaro    atthi
arūpāvacaro   atthi   apariyāpanno   cakkhuviññāṇaṃ   .pe.   manoviññāṇaṃ
evaṃ bahuvidhena viññāṇakkhandho.
                  Ayaṃ vuccati viññāṇakkhandho.
                     Abhidhammabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 58-70. https://84000.org/tipitaka/read/roman_item.php?book=35&item=74&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=74&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=74&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=74&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=74              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]