![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[774] Pañca sikkhāpadāni pāṇātipātā veramaṇī sikkhāpadaṃ adinnādānā veramaṇī sikkhāpadaṃ kāmesu micchācārā veramaṇī sikkhāpadaṃ musāvādā veramaṇī sikkhāpadaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ . pañcannaṃ sikkhāpadānaṃ kati kusalā kati akusalā kati abyākatā .pe. Kati saraṇā kati araṇā. [775] Kusalāyeva siyā sukhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā vipākadhammadhammā anupādinnupādāniyā asaṅkiliṭṭhasaṅkilesikā savitakkasavicārā siyā pītisahagatā siyā sukhasahagatā siyā upekkhāsahagatā Nevadassanenanabhāvanāyapahātabbā nevadassanenanabhāvanāya- pahātabbahetukā ācayagāmino nevasekkhānāsekkhā parittā parittārammaṇā majjhimā aniyatā na vattabbā maggārammaṇātipi maggahetukātipi maggādhipatinotipi siyā uppannā siyā anuppannā na vattabbā uppādinoti siyā atītā siyā anāgatā siyā paccuppannā paccuppannārammaṇā siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā bahiddhārammaṇā anidassanaappaṭighā. [776] Na hetū sahetukā hetusampayuttā na vattabbā hetū ceva sahetukā cāti sahetukā ceva na ca hetū na vattabbā hetū ceva hetusampayuttā cāti hetusampayuttā ceva na ca hetū na hetū sahetukā . sappaccayā saṅkhatā anidassanā appaṭighā arūpā lokiyā kenaci viññeyyā kenaci na viññeyyā . no āsavā sāsavā āsavavippayuttā na vattabbā āsavā ceva sāsavā cāti sāsavā ceva no ca āsavā na vattabbā āsavā ceva āsavasampayuttā cātipi āsavasampayuttā ceva no ca āsavātipi āsavavippayuttasāsavā . no saññojanā .pe. no ganthā .pe. No oghā .pe. no yogā .pe. No nīvaraṇā .pe. No parāmāsā .pe. sārammaṇā no cittā cetasikā cittasampayuttā cittasaṃsaṭṭhā cittasamuṭṭhānā cittasahabhuno cittānuparivattino cittasaṃsaṭṭhasamuṭṭhānā cittasaṃsaṭṭhasamuṭṭhānasahabhuno Cittasaṃsaṭṭhasamuṭṭhānānuparivattino bāhirā nupādā anupādinnā . Nupādānā .pe. no kilesā .pe. Na dassanena pahātabbā nabhāvanāya pahātabbā nadassanenapahātabbahetukā na bhāvanāya pahātabbahetukā savitakkā savicārā siyā sappītikā siyā appītikā siyā pītisahagatā siyā na pītisahagatā siyā sukhasahagatā siyā na sukhasahagatā siyā upekkhāsahagatā siyā na upekkhāsahagatā kāmāvacarā na rūpāvacarā na arūpāvacarā pariyāpannā aniyyānikā aniyatā sauttarā araṇāti. Pañhāpucchakaṃ. Sikkhāpadavibhaṅgo samatto. ---------The Pali Tipitaka in Roman Character Volume 35 page 396-398. https://84000.org/tipitaka/read/roman_item.php?book=35&item=774&items=3 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=774&items=3&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=774&items=3 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=774&items=3 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=774 Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]