ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [836]   Tattha   katamāni  sattasattari  ñāṇavatthūni  .  jātipaccayā
jarāmaraṇanti   ñāṇaṃ   asati   jātiyā  natthi  jarāmaraṇanti  ñāṇaṃ  atītampi
addhānaṃ    jātipaccayā    jarāmaraṇanti   ñāṇaṃ   asati   jātiyā   natthi
jarāmaraṇanti    ñāṇaṃ   anāgatampi   addhānaṃ   jātipaccayā   jarāmaraṇanti
ñāṇaṃ    asati    jātiyā    natthi   jarāmaraṇanti   ñāṇaṃ   yampissa   taṃ
dhammaṭṭhitiñāṇaṃ    tampi    khayadhammaṃ   vayadhammaṃ   virāgadhammaṃ   nirodhadhammanti
ñāṇaṃ   .   bhavapaccayā   jātīti   ñāṇaṃ  .pe.  upādānapaccayā  bhavoti
ñāṇaṃ   .pe.   taṇhāpaccayā  upādānanti  ñāṇaṃ  .pe.  vedanāpaccayā
taṇhāti      ñāṇaṃ     .pe.     phassapaccayā     vedanāti     ñāṇaṃ
.pe.    saḷāyatanapaccayā    phassoti    ñāṇaṃ   .pe.   nāmarūpapaccayā
saḷāyatananti    ñāṇaṃ    .pe.    viññāṇapaccayā    nāmarūpanti    ñāṇaṃ
.pe.    saṅkhārapaccayā    viññāṇanti   ñāṇaṃ   .pe.   avijjāpaccayā
saṅkhārāti   ñāṇaṃ   asati   avijjāya   natthi  saṅkhārāti  ñāṇaṃ  atītampi
addhānaṃ   avijjāpaccayā   saṅkhārāti   ñāṇaṃ   asati   avijjāya   natthi
saṅkhārāti    ñāṇaṃ   anāgatampi   addhānaṃ   avijjāpaccayā   saṅkhārāti
ñāṇaṃ  asati  avijjāya  natthi  saṅkhārāti  ñāṇaṃ  yampissa  taṃ dhammaṭṭhitiñāṇaṃ
tampi    khayadhammaṃ    vayadhammaṃ    virāgadhammaṃ    nirodhadhammanti   ñāṇaṃ  .
Imāni sattasattari ñāṇavatthūni. Evaṃ sattavidhena ñāṇavatthu.



             The Pali Tipitaka in Roman Character Volume 35 page 453. https://84000.org/tipitaka/read/roman_item.php?book=35&item=836&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=836&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=836&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=836&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=836              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]