ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [926]  Tattha  katamāni  tīṇi  akusalamūlāni  lobho  doso moho.
Tattha   katamo   lobho   yo   rāgo   sārāgo   anunayo   anurodho
nandī    nandīrāgo   cittassa   sārāgo   icchā   mucchā   ajjhosānaṃ
gedho   paligedho   saṅgo   paṅko   ejā   māyā   janikā  sañjananī
sibbinī   jālinī   saritā   visattikā   suttaṃ   visaṭā   āyūhanī   dutiyā
paṇidhi   bhavanetti   vanaṃ   vanatho   santhavo   sineho  apekkhā  paṭibandhu
āsā   āsiṃsanā   āsiṃsitattaṃ   rūpāsā   saddāsā  gandhāsā  rasāsā
phoṭṭhabbāsā   lābhāsā   dhanāsā  puttāsā  jīvitāsā  jappā  pajappā
abhijappā    jappā    jappanā    jappitattaṃ    loluppaṃ    loluppāyanā
loluppāyitattaṃ    puñcikatā    sādhukamyatā    adhammarāgo    visamalobho
nikanti   nikāmanā   patthanā   pihanā   sampatthanā  kāmataṇhā  bhavataṇhā
vibhavataṇhā   rūpataṇhā   arūpataṇhā   nirodhataṇhā   rūpataṇhā  saddataṇhā
gandhataṇhā      rasataṇhā     phoṭṭhabbataṇhā     dhammataṇhā     ogho
yogo   gantho   upādānaṃ  āvaraṇaṃ  nīvaraṇaṃ  chādanaṃ  bandhanaṃ  upakkileso
Kileso   anusayo   pariyuṭṭhānaṃ   latā   vevicchaṃ   dukkhamūlaṃ   dukkhanidānaṃ
dukkhappabhavo   mārapāso   mārabalisaṃ   māravisayo   taṇhānadī  taṇhājālaṃ
taṇhāgaddulaṃ      taṇhāsamuddo      abhijjhā      lobho     akusalamūlaṃ
ayaṃ vuccati lobho.
     {926.1}   Tattha   katamo  doso  anatthaṃ  me  acarīti  āghāto
jāyati   anatthaṃ   me   caratīti  āghāto  jāyati  anatthaṃ  me  carissatīti
āghāto    jāyati   piyassa   me   manāpassa   anatthaṃ   acari   anatthaṃ
carati   anatthaṃ   carissatīti   āghāto  jāyati  appiyassa  me  amanāpassa
atthaṃ    acari    atthaṃ    carati   atthaṃ   carissatīti   āghāto   jāyati
aṭṭhāne  vā  pana  āghāto  jāyati  yo  evarūpo  cittassa  āghāto
paṭighāto    paṭighaṃ   paṭivirodho   kopo   pakopo   sampakopo   doso
padoso    sampadoso    cittassa    byāpatti    manopadoso    kodho
kujjhanā   kujjhitattaṃ   doso   dūsanā   dūsitattaṃ   byāpatti  byāpajjanā
byāpajjitattaṃ      virodho      paṭivirodho     caṇḍikkaṃ     assuropo
anattamanatā cittassa ayaṃ vuccati doso.
     {926.2}   Tattha   katamo   moho  dukkhe  aññāṇaṃ  dukkhasamudaye
aññāṇaṃ     dukkhanirodhe     aññāṇaṃ    dukkhanirodhagāminiyā    paṭipadāya
aññāṇaṃ    pubbante    aññāṇaṃ   aparante   aññāṇaṃ   pubbantāparante
aññāṇaṃ     idappaccayatāpaṭiccasamuppannesu     dhammesu    aññāṇaṃ    yaṃ
evarūpaṃ   aññāṇaṃ   adassanaṃ  .pe.  avijjālaṅgī  moho  akusalamūlaṃ  ayaṃ
vuccati moho. Imāni tīṇi akusalamūlāni.
     [927]    Tattha    katame    tayo   akusalavitakkā   kāmavitakko
byāpādavitakko    vihiṃsāvitakko    .    tattha    katamo   kāmavitakko
kāmapaṭisaṃyutto   takko   vitakko   .pe.   micchāsaṅkappo  ayaṃ  vuccati
kāmavitakko   .   tattha   katamo   byāpādavitakko   byāpādapaṭisaṃyutto
takko  vitakko  .pe.  micchāsaṅkappo  ayaṃ  vuccati  byāpādavitakko .
Tattha   katamo   vihiṃsāvitakko   vihiṃsāpaṭisaṃyutto  takko  vitakko  .pe.
Micchāsaṅkappo ayaṃ vuccati vihiṃsāvitakko. Ime tayo akusalavitakkā.
     [928]    Tattha    katamā    tisso    akusalasaññā   kāmasaññā
byāpādasaññā     vihiṃsāsaññā     .    tattha    katamā    kāmasaññā
kāmapaṭisaṃyuttā    saññā    sañjānanā    sañjānitattaṃ    ayaṃ    vuccati
kāmasaññā    .    tattha   katamā   byāpādasaññā   byāpādapaṭisaṃyuttā
saññā    sañjānanā   sañjānitattaṃ   ayaṃ   vuccati   byāpādasaññā  .
Tattha    katamā    vihiṃsāsaññā    vihiṃsāpaṭisaṃyuttā   saññā   sañjānanā
sañjānitattaṃ ayaṃ vuccati vihiṃsāsaññā. Imā tisso akusalasaññā.
     [929]  Tattha  katamā  tisso  akusaladhātuyo kāmadhātu byāpādadhātu
vihiṃsādhātu   .   tattha   katamā   kāmadhātu   kāmavitakko  kāmadhātu .
Byāpādavitakko    byāpādadhātu    .   vihiṃsāvitakko   vihiṃsādhātu  .
Tattha     katamo    kāmavitakko    kāmapaṭisaṃyutto    takko    vitakko
.pe.   micchāsaṅkappo   ayaṃ   vuccati   kāmavitakko   .  tattha  katamo
Byāpādavitakko     byāpādapaṭisaṃyutto     takko    vitakko    .pe.
Micchāsaṅkappo    ayaṃ    vuccati   byāpādavitakko   .   tattha   katamo
vihiṃsāvitakko   vihiṃsāpaṭisaṃyutto   takko  vitakko  .pe.  micchāsaṅkappo
ayaṃ vuccati vihiṃsāvitakko. Imā tisso akusaladhātuyo.
     [930]   Tattha  katamāni  tīṇi  duccaritāni  kāyaduccaritaṃ  vacīduccaritaṃ
manoduccaritaṃ     .     tattha     katamaṃ    kāyaduccaritaṃ    pāṇātipāto
adinnādānaṃ    kāmesumicchācāro    idaṃ    vuccati    kāyaduccaritaṃ  .
Tattha   katamaṃ   vacīduccaritaṃ   musāvādo   pisuṇā   vācā  pharusā  vācā
samphappalāpo   idaṃ   vuccati   vacīduccaritaṃ   .  tattha  katamaṃ  manoduccaritaṃ
abhijjhā    byāpādo    micchādiṭṭhi    idaṃ   vuccati   manoduccaritaṃ  .
Tattha   katamaṃ   kāyaduccaritaṃ   akusalaṃ   kāyakammaṃ  kāyaduccaritaṃ  .  akusalaṃ
vacīkammaṃ   vacīduccaritaṃ   .   akusalaṃ   manokammaṃ   manoduccaritaṃ   .  tattha
katamaṃ   akusalaṃ   kāyakammaṃ  akusalā  kāyasañcetanā  akusalaṃ  kāyakammaṃ .
Akusalā   vacīsañcetanā   akusalaṃ   vacīkammaṃ   .  akusalā  manosañcetanā
akusalaṃ manokammaṃ. Imāni tīṇi duccaritāni.
     [931]   Tattha   katame   tayo   āsavā   kāmāsavo  bhavāsavo
avijjāsavo   .   tattha   katamo  kāmāsavo  yo  kāmesu  kāmacchando
.pe.   kāmajjhosānaṃ   ayaṃ   vuccati   kāmāsavo   .   tattha   katamo
bhavāsavo   yo   bhavesu   bhavacchando   .pe.  bhavajjhosānaṃ  ayaṃ  vuccati
bhavāsavo   .   tattha   katamo   avijjāsavo   dukkhe   aññāṇaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ   ayaṃ   vuccati   avijjāsavo  .  ime
tayo āsavā.
     [932]   Tattha  katamāni  tīṇi  saññojanāni  sakkāyadiṭṭhi  vicikicchā
sīlabbataparāmāso    .   tattha   katamā   sakkāyadiṭṭhi   idha   assutavā
puthujjano    ariyānaṃ    adassāvī   ariyadhammassa   akovido   ariyadhamme
avinīto      sappurisānaṃ     adassāvī     sappurisadhammassa     akovido
sappurisadhamme    avinīto    rūpaṃ   attato   samanupassati   rūpavantaṃ   vā
attānaṃ   attani   vā  rūpaṃ  rūpasmiṃ  vā  attānaṃ  vedanaṃ  .pe.  saññaṃ
.pe.   saṅkhāre   .pe.   viññāṇaṃ   attato  samanupassati  viññāṇavantaṃ
vā    attānaṃ    attani   vā   viññāṇaṃ   viññāṇasmiṃ   vā   attānaṃ
yā   evarūpā   diṭṭhi   diṭṭhigataṃ   .pe.  vipariyesaggāho  ayaṃ  vuccati
sakkāyadiṭṭhi.
     {932.1}   Tattha   katamā   vicikicchā   satthari  kaṅkhati  vicikicchati
dhamme  kaṅkhati  vicikicchati  saṅghe kaṅkhati vicikicchati sikkhāya kaṅkhati vicikicchati
pubbante  kaṅkhati  vicikicchati  aparante  kaṅkhati  vicikicchati  pubbantāparante
kaṅkhati       vicikicchati      idappaccayatāpaṭiccasamuppannesu      dhammesu
kaṅkhati  vicikicchati  yā  evarūpā  kaṅkhā  kaṅkhāyanā  kaṅkhāyitattaṃ  .pe.
Thambhitattaṃ  cittassa  manovilekho  ayaṃ  vuccati  vicikicchā  .  tattha  katamo
sīlabbataparāmāso    ito    bahiddhā   samaṇabrāhmaṇānaṃ   sīlena   suddhi
vatena   suddhi   sīlabbatena   suddhīti   yā   evarūpā   diṭṭhi   diṭṭhigataṃ
.pe.   vipariyesaggāho   ayaṃ   vuccati   sīlabbataparāmāso   .  imāni
Tīṇi saññojanāni.
     [933]   Tattha   katamā   tisso   taṇhā   kāmataṇhā  bhavataṇhā
vibhavataṇhā  .  tattha  katamā  bhavataṇhā  bhavadiṭṭhisahagato  rāgo  sārāgo
.pe.   cittassa   sārāgo   ayaṃ   vuccati  bhavataṇhā  .  tattha  katamā
vibhavataṇhā    ucchedadiṭṭhisahagato   rāgo   sārāgo   .pe.   cittassa
sārāgo   ayaṃ  vuccati  vibhavataṇhā  .  avasesā  taṇhā  kāmataṇhā .
Tattha    katamā    kāmataṇhā    kāmadhātupaṭisaṃyutto   rāgo   sārāgo
.pe.   cittassa   sārāgo   ayaṃ   vuccati   kāmataṇhā   .  rūpadhātu-
arūpadhātupaṭisaṃyutto    rāgo   sārāgo   .pe.   cittassa   sārāgo
ayaṃ    vuccati   bhavataṇhā   .   ucchedadiṭṭhisahagato   rāgo   sārāgo
.pe.    cittassa    sārāgo   ayaṃ   vuccati   vibhavataṇhā   .   imā
tisso taṇhā.
     [934]   Tattha   katamā   aparāpi   tisso   taṇhā   kāmataṇhā
rūpataṇhā    arūpataṇhā    .   tattha   katamā   kāmataṇhā   kāmadhātu-
paṭisaṃyutto   rāgo   sārāgo  .pe.  cittassa  sārāgo  ayaṃ  vuccati
kāmataṇhā   .   tattha   katamā   rūpataṇhā   rūpadhātupaṭisaṃyutto   rāgo
sārāgo   .pe.   cittassa   sārāgo   ayaṃ   vuccati   rūpataṇhā  .
Tattha    katamā    arūpataṇhā    arūpadhātupaṭisaṃyutto   rāgo   sārāgo
.pe.    cittassa    sārāgo   ayaṃ   vuccati   arūpataṇhā   .   imā
tisso taṇhā.
     [935]    Tattha   katamā   aparāpi   tisso   taṇhā   rūpataṇhā
arūpataṇhā   nirodhataṇhā   .  tattha  katamā  rūpataṇhā  rūpadhātupaṭisaṃyutto
rāgo   sārāgo  .pe.  cittassa  sārāgo  ayaṃ  vuccati  rūpataṇhā .
Tattha    katamā    arūpataṇhā    arūpadhātupaṭisaṃyutto   rāgo   sārāgo
.pe.    cittassa    sārāgo   ayaṃ   vuccati   arūpataṇhā   .   tattha
katamā    nirodhataṇhā   ucchedadiṭṭhisahagato   rāgo   sārāgo   .pe.
Cittassa sārāgo ayaṃ vuccati nirodhataṇhā. Imā tisso taṇhā.
     [936]   Tattha   katamā   tisso   esanā  kāmesanā  bhavesanā
brahmacariyesanā  .  tattha  katamā  kāmesanā  yo  kāmesu  kāmacchando
.pe.   kāmajjhosānaṃ   ayaṃ   vuccati   kāmesanā   .   tattha   katamā
bhavesanā   yo   bhavesu   bhavacchando   .pe.  bhavajjhosānaṃ  ayaṃ  vuccati
bhavesanā   .   tattha   katamā   brahmacariyesanā  sassato  lokoti  vā
asassato   lokoti   vā   .pe.  neva  hoti  na  na  hoti  tathāgato
parammaraṇāti  vā  yā  evarūpā  diṭṭhi  diṭṭhigataṃ  .pe.  vipariyesaggāho
ayaṃ   vuccati   brahmacariyesanā  .  tattha  katamā  kāmesanā  kāmarāgo
tadekaṭṭhaṃ    akusalaṃ    kāyakammaṃ    vacīkammaṃ    manokammaṃ   ayaṃ   vuccati
kāmesanā   .   tattha   katamā   bhavesanā  bhavarāgo  tadekaṭṭhaṃ  akusalaṃ
kāyakammaṃ   vacīkammaṃ   manokammaṃ  ayaṃ  vuccati  bhavesanā  .  antaggāhikā
diṭṭhi   tadekaṭṭhaṃ   akusalaṃ   kāyakammaṃ   vacīkammaṃ   manokammaṃ  ayaṃ  vuccati
brahmacariyesanā. Imā tisso esanā.
     [937]   Tattha   katamā   tisso   vidhā   seyyohamasmīti   vidhā
sadisohamasmīti vidhā hīnohamasmīti vidhā imā tisso vidhā.
     [938]  Tattha  katamāni  tīṇi  bhayāni  jātibhayaṃ  jarābhayaṃ  maraṇabhayaṃ.
Tattha   katamaṃ   jātibhayaṃ  jātiṃ  paṭicca  bhayaṃ  bhayānakaṃ  chambhitattaṃ  lomahaṃso
cetaso   utrāso   idaṃ   vuccati   jātibhayaṃ   .  tattha  katamaṃ  jarābhayaṃ
jaraṃ   paṭicca   bhayaṃ   bhayānakaṃ   chambhitattaṃ   lomahaṃso  cetaso  utrāso
idaṃ   vuccati   jarābhayaṃ   .   tattha   katamaṃ  maraṇabhayaṃ  maraṇaṃ  paṭicca  bhayaṃ
bhayānakaṃ    chambhitattaṃ    lomahaṃso    cetaso   utrāso   idaṃ   vuccati
maraṇabhayaṃ. Imāni tīṇi bhayāni.
     [939]   Tattha   katamāni   tīṇi   tamāni  atītaṃ  addhānaṃ  ārabbha
kaṅkhati    vicikicchati    nādhimuccati    na   sampasīdati   anāgataṃ   addhānaṃ
ārabbha    kaṅkhati   vicikicchati   nādhimuccati   na   sampasīdati   paccuppannaṃ
addhānaṃ   ārabbha   kaṅkhati   vicikicchati  nādhimuccati  na  sampasīdati  imāni
tīṇi tamāni.
     [940]   Tattha   katamāni   tīṇi  titthāyatanāni  idhekacco  samaṇo
vā  brāhmaṇo  vā  evaṃvādī  hoti  evaṃdiṭṭhi  yaṅkiñcāyaṃ  purisapuggalo
paṭisaṃvedeti   sukhaṃ   vā   dukkhaṃ   vā  adukkhamasukhaṃ  vā  sabbantaṃ  pubbe
katahetūti   idha   panekacco   samaṇo   vā   brāhmaṇo  vā  evaṃvādī
hoti   evaṃdiṭṭhi   yaṅkiñcāyaṃ  purisapuggalo  paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ
vā   adukkhamasukhaṃ   vā   sabbantaṃ   issaranimmānahetūti   idha  panekacco
Samaṇo   vā   brāhmaṇo   vā   evaṃvādī  hoti  evaṃdiṭṭhi  yaṅkiñcāyaṃ
purisapuggalo  paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  sabbantaṃ
ahetuappaccayāti imāni tīṇi titthāyatanāni.
     [941]   Tattha   katame   tayo   kiñcanā  rāgo  kiñcanaṃ  doso
kiñcanaṃ moho kiñcanaṃ ime tayo kiñcanā.
     [942]   Tattha   katamāni   tīṇi  aṅgaṇāni  rāgo  aṅgaṇaṃ  doso
aṅgaṇaṃ moho aṅgaṇaṃ imāni tīṇi aṅgaṇāni.
     [943]   Tattha   katamāni   tīṇi  malāni  rāgo  malaṃ  doso  malaṃ
moho malaṃ imāni tīṇi malāni.



             The Pali Tipitaka in Roman Character Volume 35 page 489-497. https://84000.org/tipitaka/read/roman_item.php?book=35&item=926&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=926&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=926&items=18              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=926&items=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=926              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]