ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [94]   Cattārokhandhānupādānā   saṅkhārakkhandho  siyā  upādānaṃ
siyā   nupādānaṃ   .   rūpakkhandho  upādāniyo  cattāro  khandhā  siyā
upādāniyā   siyā   anupādāniyā   .   rūpakkhandho  upādānavippayutto
cattāro  khandhā  siyā  upādānasampayuttā  siyā  upādānavippayuttā .
Rūpakkhandho  na  vattabbo  upādānañceva  upādāniyo  cāti  upādāniyo
ceva   no  ca  upādānaṃ  tayo  khandhā  na  vattabbā  upādānā  ceva
upādāniyā   cāti  siyā  upādāniyā  ceva  no  ca  upādānā  siyā
na   vattabbā   upādāniyā  ceva  no  ca  upādānāti  saṅkhārakkhandho
siyā   upādānañceva   upādāniyo   ca  siyā  upādāniyo  ceva  no
ca    upādānaṃ    siyā   na   vattabbo   upādānañceva   upādāniyo
cātipi upādāniyo ceva no ca upādānantipi.
     {94.1}  Rūpakkhandho  na vattabbo upādānañceva upādānasampayutto
cātipi   upādānasampayutto  ceva  no   ca  upādānantipi  tayo  khandhā
na    vattabbā   upādānā   ceva   upādānasampayuttā   cāti   siyā
upādānasampayuttā   ceva   no   ca   upādānā   siyā  na  vattabbā
upādānasampayuttā   ceva   no   ca  upādānāti  saṅkhārakkhandho  siyā
upādānañceva    upādānasampayutto    ca    siyā   upādānasampayutto
ceva  no  ca  upādānaṃ  siyā  na  vattabbo  upādānañceva  upādāna-
sampayuttotipi   upādānasampayutto   ceva   no   ca  upādānantipi .
Rūpakkhandho    upādānavippayuttaupādāniyo    cattāro    khandhā   siyā
upādānavippayuttaupādāniyā      siyā     upādānavippayuttaanupādāniyā
Siyā        na        vattabbā       upādānavippayuttaupādāniyātipi
upādānavippayuttaanupādāniyātipi.
     [95]  Cattāro  khandhā  no  kilesā saṅkhārakkhandho siyā kileso
siyā   no   kileso   .   rūpakkhandho   saṅkilesiko  cattāro  khandhā
siyā   saṅkilesikā   siyā   asaṅkilesikā   .  rūpakkhandho  asaṅkiliṭṭho
cattāro   khandhā   siyā  saṅkiliṭṭhā  siyā  asaṅkiliṭṭhā  .  rūpakkhandho
kilesavippayutto    cattāro    khandhā   siyā   kilesasampayuttā   siyā
kilesavippayuttā.
     {95.1}   Rūpakkhandho   na  vattabbo  kileso  ceva  saṅkilesiko
cāti   saṅkilesiko  ceva  no  ca  kileso  tayo  khandhā  na  vattabbā
kilesā   ceva   saṅkilesikā   cāti  siyā  saṅkilesikā  ceva  no  ca
kilesā   siyā   na   vattabbā   saṅkilesikā  ceva  no  ca  kilesāti
saṅkhārakkhandho  siyā  kileso  ceva  saṅkilesiko  ca  siyā  saṅkilesiko
ceva  no  ca  kileso  siyā  na  vattabbo  kileso  ceva  saṅkilesiko
cātipi saṅkilesiko ceva no ca kilesotipi.
     {95.2}  Rūpakkhandho  na  vattabbo  kileso ceva saṅkiliṭṭho cātipi
saṅkiliṭṭho  ceva  no  ca  kilesotipi  tayo  khandhā  na vattabbā kilesā
ceva  saṅkiliṭṭhā  cāti  siyā  saṅkiliṭṭhā  ceva  no  ca kilesā siyā na
vattabbā   saṅkiliṭṭhā   ceva   no  ca  kilesāti  saṅkhārakkhandho  siyā
kileso  ceva  saṅkiliṭṭho  ca  siyā  saṅkiliṭṭho ceva no ca kileso siyā
na   vattabbo   kileso   ceva   saṅkiliṭṭho   cātipi  saṅkiliṭṭho  ceva
No ca kilesotipi.
     {95.3}  Rūpakkhandho  na  vattabbo  kileso  ceva kilesasampayutto
cātipi   kilesasampayutto   ceva   no  ca  kilesotipi  tayo  khandhā  na
vattabbā   kilesā  ceva  kilesasampayuttā  cāti  siyā  kilesasampayuttā
ceva  no  ca  kilesā  siyā  na  vattabbā  kilesasampayuttā ceva no ca
kilesāti  saṅkhārakkhandho  siyā  kileso  ceva  kilesasampayutto  ca siyā
kilesasampayutto  ceva  no  ca  kileso  siyā  na vattabbo kileso ceva
kilesampayutto cātipi kilesasampayutto ceva no ca kilesotipi.
     {95.4}   Rūpakkhandho  kilesavippayuttasaṅkilesiko  cattāro  khandhā
siyā    kilesavippayuttasaṅkilesikā    siyā    kilesavippayuttaasaṅkilesikā
siyā    na    vattabbā   kilesavippayuttasaṅkilesikātipi   kilesavippayutta-
asaṅkilesikātipi.
     [96]   Rūpakkhandho   na   dassanena  pahātabbo  cattāro  khandhā
siyā   dassanena   pahātabbā   siyā   na   dassanena   pahātabbā  .
Rūpakkhandho   na  bhāvanāya  pahātabbo  cattāro  khandhā  siyā  bhāvanāya
pahātabbā  siyā  na  bhāvanāya  pahātabbā  .  rūpakkhandho  na  dassanena
pahātabbahetuko   cattāro   khandhā   siyā   dassanena  pahātabbahetukā
siyā   na   dassanena   pahātabbahetukā   .   rūpakkhandho  na  bhāvanāya
pahātabbahetuko   cattāro   khandhā   siyā   bhāvanāya  pahātabbahetukā
siyā  na  bhāvanāya  pahātabbahetukā  .  rūpakkhandho  avitakko  cattāro
khandhā   siyā   savitakkā   siyā   avitakkā   .  rūpakkhandho  avicāro
Cattāro   khandhā   siyā   savicārā   siyā   avicārā  .  rūpakkhandho
appītiko   cattāro   khandhā   siyā   sappītikā   siyā   appītikā .
Rūpakkhandho    na    pītisahagato   cattāro   khandhā   siyā   pītisahagatā
siyā  na  pītisahagatā  .  dve  khandhā  na  sukhasahagatā  tayo khandhā siyā
sukhasahagatā   siyā  na  sukhasahagatā  .  dve  khandhā  na  upekkhāsahagatā
tayo khandhā siyā upekkhāsahagatā siyā na upekkhāsahagatā.
     {96.1}  Rūpakkhandho  kāmāvacaro cattāro khandhā siyā kāmāvacarā
siyā   na  kāmāvacarā  .  rūpakkhandho  na  rūpāvacaro  cattāro  khandhā
siyā   rūpāvavarā  siyā  na  rūpāvacarā  .  rūpakkhandho  na  arūpāvacaro
cattāro  khandhā  siyā  arūpāvacarā  siyā  na  arūpāvacarā. Rūpakkhandho
pariyāpanno  cattāro  khandhā  siyā  pariyāpannā  siyā  apariyāpannā.
Rūpakkhandho   aniyyāniko   cattāro   khandhā   siyā   niyyānikā  siyā
aniyyānikā   .   rūpakkhandho   aniyato  cattāro  khandhā  siyā  niyatā
siyā   aniyatā   .   rūpakkhandho   sauttaro   cattāro   khandhā  siyā
sauttarā   siyā   anuttarā   .   rūpakkhandho  araṇo  cattāro  khandhā
siyā saraṇā siyā araṇāti.
                      Pañhāpucchakaṃ.
                   Khandhavibhaṅgo samatto.
                       -------------
                      Āyatanavibhaṅgo
     [97]    Dvādasāyatanāni    cakkhāyatanaṃ    rūpāyatanaṃ   sotāyatanaṃ
saddāyatanaṃ   ghānāyatanaṃ   gandhāyatanaṃ   jivhāyatanaṃ   rasāyatanaṃ  kāyāyatanaṃ
phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ.
     [98]  Cakkhuṃ  aniccaṃ  dukkhaṃ  anattā  vipariṇāmadhammaṃ  rūpā  aniccā
dukkhā    anattā    vipariṇāmadhammā    sotaṃ   aniccaṃ   dukkhaṃ   anattā
vipariṇāmadhammaṃ    saddā    aniccā    dukkhā   anattā   vipariṇāmadhammā
ghānaṃ   aniccaṃ   dukkhaṃ   anattā   vipariṇāmadhammaṃ  gandhā  aniccā  dukkhā
anattā     vipariṇāmadhammā     jivhā    aniccā    dukkhā    anattā
vipariṇāmadhammā    rasā    aniccā    dukkhā   anattā   vipariṇāmadhammā
kāyo   anicco   dukkho   anattā  vipariṇāmadhammo  phoṭṭhabbā  aniccā
dukkhā    anattā   vipariṇāmadhammā   mano   anicco   dukkho   anattā
vipariṇāmadhammo dhammā aniccā dukkhā anattā vipariṇāmadhammā.
                     Suttantabhājanīyaṃ.
     [99]    Dvādasāyatanāni    cakkhāyatanaṃ   sotāyatanaṃ   ghānāyatanaṃ
jivhāyatanaṃ   kāyāyatanaṃ   manāyatanaṃ   rūpāyatanaṃ   saddāyatanaṃ   gandhāyatanaṃ
rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ.
     [100]   Tattha   katamaṃ   cakkhāyatanaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo   .pe.   1-   suñño   gāmopeso   idaṃ  vuccati
@Footnote: 1 [516] dhammasaṅgaṇiyaṃ oloketabbaṃ.
Cakkhāyatanaṃ    .    tattha   katamaṃ   sotāyatanaṃ   ghānāyatanaṃ   jivhāyatanaṃ
kāyāyatanaṃ    yo    kāyo   catunnaṃ   mahābhūtānaṃ   upādāya   pasādo
.pe.    suñño   gāmopeso   idaṃ   vuccati   kāyāyatanaṃ   .   tattha
katamaṃ   manāyatanaṃ   ekavidhena   manāyatanaṃ   phassasampayuttaṃ   .   duvidhena
manāyatanaṃ   atthi   sahetukaṃ   atthi   ahetukaṃ   .   tividhena   manāyatanaṃ
atthi  kusalaṃ  atthi  akusalaṃ  atthi  abyākataṃ  .pe.  1-  evaṃ  bahuvidhena
manāyatanaṃ   idaṃ   vuccati   manāyatanaṃ   .   tattha   katamaṃ   rūpāyatanaṃ  yaṃ
rūpaṃ   catunnaṃ   mahābhūtānaṃ   upādāya   vaṇṇanibhā   .pe.  rūpadhātupesā
idaṃ    vuccati   rūpāyatanaṃ   .   tattha   katamaṃ   saddāyatanaṃ   gandhāyatanaṃ
rasāyatanaṃ    phoṭṭhabbāyatanaṃ    paṭhavīdhātu    .pe.    phoṭṭhabbadhātupesā
idaṃ vuccati phoṭṭhabbāyatanaṃ.
     {100.1}   Tattha  katamaṃ  dhammāyatanaṃ  vedanākkhandho  saññākkhandho
saṅkhārakkhandho   yañca    rūpaṃ   anidassanaṃ   appaṭighaṃ  dhammāyatanapariyāpannaṃ
asaṅkhatā  ca  dhātu. Tattha katamo vedanākkhandho ekavidhena vedanākkhandho
phassasampayutto .pe. Evaṃ bahuvidhena vedanākkhandho ayaṃ vuccati vedanākkhandho.
Tattha   katamo   saññākkhandho   ekavidhena  saññākkhandho  phassasampayutto
.pe.   evaṃ   bahuvidhena   saññākkhandho  ayaṃ  vuccati  saññākkhandho .
Tattha   katamo  saṅkhārakkhandho  ekavidhena  saṅkhārakkhandho  cittasampayutto
.pe.  evaṃ  bahuvidhena  saṅkhārakkhandho  ayaṃ vuccati saṅkhārakkhandho. Tattha
@Footnote: 1 [74] khandhavibhaṅge oloketabbaṃ.
Katamaṃ    rūpaṃ    anidassanaṃ    appaṭighaṃ   dhammāyatanapariyāpannaṃ   itthindriyaṃ
.pe.   kabaḷiṅkāro   āhāro   idaṃ   vuccati  rūpaṃ  anidassanaṃ  appaṭighaṃ
dhammāyatanapariyāpannaṃ   .   tattha   katamā   asaṅkhatā   dhātu  rāgakkhayo
dosakkhayo   mohakkhayo   ayaṃ   vuccati  asaṅkhatā  dhātu  .  idaṃ  vuccati
dhammāyatanaṃ.
                     Abhidhammabhājanīyaṃ.
     [101]   Dvādasāyatanāni  cakkhāyatanaṃ  rūpāyatanaṃ  .pe.  manāyatanaṃ
dhammāyatanaṃ   .   dvādasannaṃ  āyatanānaṃ  kati  kusalā  kati  akusalā  kati
abyākatā .pe. Kati saraṇā kati araṇā.
     [102]   Dasāyatanā   abyākatā  dvāyatanā  siyā  kusalā  siyā
akusalā  siyā  abyākatā  .  dasāyatanā  na  vattabbā  sukhāya vedanāya
sampayuttātipi   dukkhāya  vedanāya  sampayuttātipi  adukkhamasukhāya  vedanāya
sampayuttātipi   manāyatanaṃ   siyā   sukhāya   vedanāya   sampayuttaṃ   siyā
dukkhāya   vedanāya   sampayuttaṃ  siyā  adukkhamasukhāya  vedanāya  sampayuttaṃ
dhammāyatanaṃ   siyā  sukhāya  vedanāya  sampayuttaṃ  siyā  dukkhāya  vedanāya
sampayuttaṃ   siyā   adukkhamasukhāya  vedanāya  sampayuttaṃ  siyā  na  vattabbaṃ
sukhāya    vedanāya   sampayuttantipi   dukkhāya   vedanāya   sampayuttantipi
adukkhamasukhāya    vedanāya    sampayuttantipi    dasāyatanā    nevavipāka-
navipākadhammadhammā   dvāyatanā   siyā   vipākā  siyā  vipākadhammadhammā
siyā   nevavipākanavipākadhammadhammā   .   pañcāyatanā  upādinnupādāniyā
Saddāyatanaṃ        anupādinnupādāniyaṃ       cattārāyatanā       siyā
upādinnupādāniyā        siyā       anupādinnupādāniyā       siyā
anupādinnānupādāniyā      dvāyatanā     siyā     upādinnupādāniyā
siyā anupādinnupādāniyā siyā anupādinnānupādāniyā.
     {102.1}     Dasāyatanā     asaṅkiliṭṭhasaṅkilesikā    dvāyatanā
siyā     saṅkiliṭṭhasaṅkilesikā    siyā    asaṅkiliṭṭhasaṅkilesikā    siyā
asaṅkiliṭṭhaasaṅkilesikā    .    dasāyatanā   avitakkaavicārā   manāyatanaṃ
siyā   savitakkasavicāraṃ   siyā   avitakkavicāramattaṃ   siyā  avitakkaavicāraṃ
dhammāyatanaṃ    siyā    savitakkasavicāraṃ   siyā   avitakkavicāramattaṃ   siyā
avitakkaavicāraṃ    siyā    na   vattabbaṃ   savitakkasavicārantipi   avitakka-
vicāramattantipi avitakkaavicārantipi.
     {102.2}   Dasāyatanā  na  vattabbā  pītisahagatātipi  sukhasahagatātipi
upekkhāsahagatātipi   dvāyatanā   siyā   pītisahagatā   siyā   sukhasahagatā
siyā   upekkhāsahagatā  siyā  na  vattabbā  pītisahagatātipi  sukhasahagatātipi
upekkhāsahagatātipi    .    dasāyatanā   nevadassanenanabhāvanāyapahātabbā
dvāyatanā   siyā   dassanena   pahātabbā   siyā  bhāvanāya  pahātabbā
siyā   nevadassanenanabhāvanāyapahātabbā   .   dasāyatanā  nevadassanena-
nabhāvanāyapahātabbahetukā   dvāyatanā  siyā  dassanena  pahātabbahetukā
siyā bhāvanāya pahātabbahetukā siyā nevadassanenanabhāvanāyapahātabbahetukā.
Dasāyatanā      nevaācayagāminonaapacayagāmino     dvāyatanā     siyā
ācayagāmino  siyā  apacayagāmino  siyā nevaācayagāminonaapacayagāmino.
Dasāyatanā   nevasekkhānāsekkhā   dvāyatanā   siyā   sekkhā   siyā
asekkhā siyā nevasekkhānāsekkhā.
     {102.3}   Dasāyatanā  parittā  dvāyatanā  siyā  parittā  siyā
mahaggatā   siyā   appamāṇā   .   dasāyatanā  anārammaṇā  dvāyatanā
siyā   parittārammaṇā   siyā   mahaggatārammaṇā  siyā  appamāṇārammaṇā
siyā     na     vattabbā     parittārammaṇātipi     mahaggatārammaṇātipi
appamāṇārammaṇātipi    .    dasāyatanā    majjhimā   dvāyatanā   siyā
hīnā   siyā  majjhimā  siyā  paṇītā  .  dasāyatanā  aniyatā  dvāyatanā
siyā micchattaniyatā siyā sammattaniyatā siyā aniyatā.
     {102.4}     Dasāyatanā     anārammaṇā    dvāyatanā    siyā
maggārammaṇā    siyā   maggahetukā   siyā   maggādhipatino   siyā   na
vattabbā    maggārammaṇātipi    maggahetukātipi    maggādhipatinotipi   .
Pañcāyatanā    siyā    uppannā    siyā   uppādino   na   vattabbā
anuppannāti    saddāyatanaṃ    siyā    uppannaṃ    siyā   anuppannaṃ   na
vattabbaṃ   uppādīti   pañcāyatanā   siyā   uppannā   siyā  anuppannā
siyā   uppādino   dhammāyatanaṃ   siyā   uppannaṃ  siyā  anuppannaṃ  siyā
uppādi     siyā     na     vattabbaṃ     uppannantipi    anuppannantipi
uppādītipi   .   ekādasāyatanā   siyā  atītā  siyā  anāgatā  siyā
paccuppannā   dhammāyatanaṃ   siyā  atītaṃ  siyā  anāgataṃ  siyā  paccuppannaṃ
siyā    na    vattabbaṃ    atītantipi   anāgatantipi   paccuppannantipi  .
Dasāyatanā    anārammaṇā    dvāyatanā    siyā   atītārammaṇā   siyā
Anāgatārammaṇā    siyā    paccuppannārammaṇā    siyā   na   vattabbā
atītārammaṇātipi        anāgatārammaṇātipi        paccuppannārammaṇātipi
siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā.
     {102.5}     Dasāyatanā     anārammaṇā    dvāyatanā    siyā
ajjhattārammaṇā      siyā      bahiddhārammaṇā     siyā     ajjhatta-
bahiddhārammaṇā      siyā     na     vattabbā     ajjhattārammaṇātipi
bahiddhārammaṇātipi       ajjhattabahiddhārammaṇātipi      .      rūpāyatanaṃ
sanidassanasappaṭighaṃ      navāyatanā      anidassanasappaṭighā      dvāyatanā
anidassanaappaṭighā.
     [103]  Ekādasāyatanā  na  hetū  dhammāyatanaṃ  siyā hetu siyā na
hetu  .  dasāyatanā  ahetukā dvāyatanā siyā sahetukā siyā ahetukā.
Dasāyatanā   hetuvippayuttā   dvāyatanā   siyā   hetusampayuttā   siyā
hetuvippayuttā  .  dasāyatanā  na  vattabbā  hetu  ceva sahetukā cātipi
sahetukā   ceva   na   ca  hetūtipi  manāyatanaṃ  na  vattabbaṃ  hetu  ceva
sahetukañcāti   siyā   sahetukañceva   na   ca  hetu  siyā  na  vattabbaṃ
sahetukañceva   na  ca  hetūti  dhammāyatanaṃ  siyā  hetu  ceva  sahetukañca
siyā   sahetukañceva   na   ca   hetu   siyā  na  vattabbaṃ  hetu  ceva
sahetukañcātipi  sahetukañceva  na  ca  hetūtipi  .  dasāyatanā na vattabbā
hetū  ceva  hetusampayuttā  cātipi  hetusampayuttā  ceva  na  ca hetūtipi
manāyatanaṃ    na    vattabbaṃ    hetu   ceva   hetusampayuttañcāti   siyā
hetusampayuttañceva   na  ca  hetu  siyā  na  vattabbaṃ  hetusampayuttañceva
Na   ca   hetūti   dhammāyatanaṃ  siyā  hetu  ceva  hetusampayuttañca  siyā
hetusampayuttañceva   na   ca   hetu   siyā   na   vattabbaṃ  hetu  ceva
hetusampayuttañcātipi    hetusampayuttañceva    na    ca    hetūtipi   .
Dasāyatanā  na  hetū  ahetukā  manāyatanaṃ  siyā  na  hetu  sahetukaṃ siyā
na  hetu  ahetukaṃ  dhammāyatanaṃ  siyā  na  hetu  sahetukaṃ  siyā  na  hetu
ahetukaṃ siyā na vattabbaṃ na hetu sahetukantipi na hetu ahetukantipi.



             The Pali Tipitaka in Roman Character Volume 35 page 81-91. https://84000.org/tipitaka/read/roman_item.php?book=35&item=94&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=94&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=94&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=94&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=94              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]