Navakaniddeso
[151] Katamo ca puggalo sammāsambuddho idhekacco puggalo
pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati tattha ca
Sabbaññutaṃ pāpuṇāti balesu ca vasībhāvaṃ ayaṃ vuccati puggalo
sammāsambuddho.
{151.1} Katamo ca puggalo paccekasambuddho idhekacco
puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati
na ca tattha sabbaññutaṃ pāpuṇāti na ca balesu vasībhāvaṃ ayaṃ vuccati
puggalo paccekasambuddho.
{151.2} Katamo ca puggalo ubhatobhāgavimutto idhekacco puggalo
aṭṭha vimokkhe kāyena phusitvā viharati paññāya cassa disvā āsavā
parikkhīṇā honti ayaṃ vuccati puggalo ubhatobhāgavimutto.
{151.3} Katamo ca puggalo paññāvimutto idhekacco puggalo na
heva kho aṭṭha vimokkhe kāyena phusitvā viharati paññāya cassa disvā
āsavā parikkhīṇā honti ayaṃ vuccati puggalo paññāvimutto.
{151.4} Katamo ca puggalo kāyasakkhī idhekacco puggalo aṭṭha
vimokkhe kāyena phusitvā viharati paññāya cassa disvā ekacce
āsavā parikkhīṇā honti ayaṃ vuccati puggalo kāyasakkhī.
{151.5} Katamo ca puggalo diṭṭhippatto idhekacco puggalo
idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti
yathābhūtaṃ pajānāti tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā
honti vocaritā paññāya cassa disvā ekacce āsavā parikkhīṇā honti
ayaṃ vuccati puggalo diṭṭhippatto.
{151.6} Katamo ca puggalo saddhāvimutto idhekacco puggalo idaṃ
dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti
yathābhūtaṃ pajānāti tathāgatappaveditā
Cassa dhammā paññāya vodiṭṭhā honti vocaritā paññāya cassa
disvā ekacce āsavā parikkhīṇā honti no ca kho yathā
diṭṭhippattassa ayaṃ vuccati puggalo saddhāvimutto.
{151.7} Katamo ca puggalo dhammānusārī yassa puggalassa
sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti
paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti ayaṃ vuccati puggalo
dhammānusārī . sotāpattiphalasacchikiriyāya paṭipanno puggalo
dhammānusārī. Phale ṭhito diṭṭhippatto.
{151.8} Katamo ca puggalo saddhānusārī yassa puggalassa
sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti
saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti ayaṃ vuccati puggalo
saddhānusārī . sotāpattiphalasacchikiriyāya paṭipanno puggalo saddhānusārī.
Phale ṭhito saddhāvimutto.
Navakaniddeso niṭṭhito.
---------
The Pali Tipitaka in Roman Character Volume 36 page 233-235.
http://84000.org/tipitaka/read/roman_item.php?book=36.2&item=151&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=36.2&item=151&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item.php?book=36.2&item=151&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem.php?book=36.2&item=151&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=36.2&i=151
Contents of The Tipitaka Volume 36
http://84000.org/tipitaka/read/?index_36
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com