บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
ThaiVersion PaliThai PaliRoman |
Abhidhammapiṭake yamakaṃ paṭhamo bhāgo ------- namo tassa bhagavato arahato sammāsambuddhassa mūlayamakaṃ uddesavāro [1] Yekeci kusalā dhammā sabbe te kusalamūlā ye vā pana kusalamūlā sabbe te dhammā kusalā . yekeci kusalā dhammā sabbe te kusalamūlena ekamūlā ye vā pana kusalamūlena ekamūlā sabbe te dhammā kusalā . yekeci kusalamūlena ekamūlā dhammā sabbe te kusalamūlena aññamaññamūlā ye vā pana kusalamūlena aññamaññamūlā sabbe te dhammā kusalā. {1.1} Yekeci kusalā dhammā sabbe te kusalamūlamūlā ye vā pana kusalamūlamūlā sabbe te dhammā kusalā . yekeci kusalā dhammā sabbe te kusalamūlena ekamūlamūlā ye vā pana kusalamūlena ekamūlamūlā sabbe te dhammā kusalā . yekeci kusalamūlena ekamūlamūlā dhammā sabbe te kusalamūlena aññamaññamūlamūlā ye vā pana kusalamūlena aññamaññamūlamūlā sabbe te dhammā kusalā. {1.2} Yekeci kusalā dhammā sabbe te kusalamūlakā ye vā pana kusalamūlakā sabbe Te dhammā kusalā . yekeci kusalā dhammā sabbe te kusalamūlena ekamūlakā ye vā pana kusalamūlena ekamūlakā sabbe te dhammā kusalā . yekeci kusalamūlena ekamūlakā dhammā sabbe te kusalamūlena aññamaññamūlakā ye vā pana kusalamūlena aññamaññamūlakā sabbe te dhammā kusalā. {1.3} Yekeci kusalā dhammā sabbe te kusalamūlamūlakā ye vā pana kusalamūlamūlakā sabbe te dhammā kusalā. Yekeci kusalā dhammā sabbe te kusalamūlena ekamūlamūlakā ye vā pana kusalamūlena ekamūlamūlakā sabbe te dhammā kusalā . yekeci kusalamūlena ekamūlamūlakā dhammā sabbe te kusalamūlena aññamaññamūlamūlakā ye vā pana kusalamūlena aññamaññamūlamūlakā sabbe te dhammā kusalā. [2] Yekeci akusalā dhammā sabbe te akusalamūlā ye vā pana akusalamūlā sabbe te dhammā akusalā . yekeci akusalā dhammā sabbe te akusalamūlena ekamūlā ye vā pana akusalamūlena ekamūlā sabbe te dhammā akusalā . yekeci akusalamūlena ekamūlā dhammā sabbe te akusalamūlena aññamaññamūlā ye vā pana akusalamūlena aññamaññamūlā sabbe te dhammā akusalā. {2.1} Yekeci akusalā dhammā sabbe te akusalamūlamūlā ye vā pana akusalamūlamūlā sabbe te dhammā akusalā . yekeci akusalā dhammā sabbe te akusalamūlena ekamūlamūlā ye vā pana akusalamūlena ekamūlamūlā sabbe te dhammā akusalā . yekeci akusalamūlena ekamūlamūlā Dhammā sabbe te akusalamūlena aññamaññamūlamūlā ye vā pana akusalamūlena aññamaññamūlamūlā sabbe te dhammā akusalā. {2.2} Yekeci akusalā dhammā sabbe te akusalamūlakā ye vā pana akusalamūlakā sabbe te dhammā akusalā . yekeci akusalā dhammā sabbe te akusalamūlena ekamūlakā ye vā pana akusalamūlena ekamūlakā sabbe te dhammā akusalā . yekeci akusalamūlena ekamūlakā dhammā sabbe te akusalamūlena aññamaññamūlakā ye vā pana akusalamūlena aññamaññamūlakā sabbe te dhammā akusalā. {2.3} Yekeci akusalā dhammā sabbe te akusalamūlamūlakā ye vā pana akusalamūlamūlakā sabbe te dhammā akusalā . yekeci akusalā dhammā sabbe te akusalamūlena ekamūlamūlakā ye vā pana akusalamūlena ekamūlamūlakā sabbe te dhammā akusalā . yekeci akusalamūlena ekamūlamūlakā dhammā sabbe te akusalamūlena aññamaññamūlamūlakā ye vā pana akusalamūlena aññamaññamūlamūlakā sabbe te dhammā akusalā. [3] Yekeci abyākatā dhammā sabbe te abyākatamūlā ye vā pana abyākatamūlā sabbe te dhammā abyākatā . yekeci abyākatā dhammā sabbe te abyākatamūlena ekamūlā ye vā pana abyākatamūlena ekamūlā sabbe te dhammā abyākatā . Yekeci abyākatamūlena ekamūlā dhammā sabbe te abyākatamūlena aññamaññamūlā ye vā pana abyākatamūlena aññamaññamūlā Sabbe te dhammā abyākatā. {3.1} Yekeci abyākatā dhammā sabbe te abyākatamūlamūlā ye vā pana abyākatamūlamūlā sabbe te dhammā abyākatā. Yekeci abyākatā dhammā sabbe te abyākatamūlena ekamūlamūlā ye vā pana abyākatamūlena ekamūlamūlā sabbe te dhammā abyākatā . yekeci abyākatamūlena ekamūlamūlā dhammā sabbe te abyākatamūlena aññamaññamūlamūlā ye vā pana abyākatamūlena aññamaññamūlamūlā sabbe te dhammā abyākatā. {3.2} Yekeci abyākatā dhammā sabbe te abyākatamūlakā ye vā pana abyākatamūlakā sabbe te dhammā abyākatā. Yekeci abyākatā dhammā sabbe te abyākatamūlena ekamūlakā ye vā pana abyākatamūlena ekamūlakā sabbe te dhammā abyākatā . yekeci abyākatamūlena ekamūlakā dhammā sabbe te abyākatamūlena aññamaññamūlakā ye vā pana abyākatamūlena aññamaññamūlakā sabbe te dhammā abyākatā. {3.3} Yekeci abyākatā dhammā sabbe te abyākatamūlamūlakā ye vā pana abyākatamūlamūlakā sabbe te dhammā abyākatā . yekeci abyākatā dhammā sabbe te abyākatamūlena ekamūlamūlakā ye vā pana abyākatamūlena ekamūlamūlakā sabbe te dhammā abyākatā . Yekeci abyākatamūlena ekamūlamūlakā dhammā sabbe te abyākatamūlena aññamaññamūlamūlakā ye vā pana abyākatamūlena aññamaññamūlamūlakā sabbe te dhammā abyākatā. [4] Yekeci nāmā dhammā sabbe te nāmamūlā ye vā pana nāmamūlā sabbe te dhammā nāmā . yekeci nāmā dhammā sabbe te nāmamūlena ekamūlā ye vā pana nāmamūlena ekamūlā sabbe te dhammā nāmā . yekeci nāmamūlena ekamūlā dhammā sabbe te nāmamūlena aññamaññamūlā ye vā pana nāmamūlena aññamaññamūlā sabbe te dhammā nāmā. {4.1} Yekeci nāmā dhammā sabbe te nāmamūlamūlā ye vā pana nāmamūlamūlā sabbe te dhammā nāmā . yekeci nāmā dhammā sabbe te nāmamūlena ekamūlamūlā ye vā pana nāmamūlena ekamūlamūlā sabbe te dhammā nāmā . yekeci nāmamūlena ekamūlamūlā dhammā sabbe te nāmamūlena aññamaññamūlamūlā ye vā pana nāmamūlena aññamaññamūlamūlā sabbe te dhammā nāmā . Yekeci nāmā dhammā sabbe te nāmamūlakā ye vā pana nāmamūlakā sabbe te dhammā nāmā. {4.2} Yekeci nāmā dhammā sabbe te nāmamūlena ekamūlakā ye vā pana nāmamūlena ekamūlakā sabbe te dhammā nāmā. Yekeci nāmamūlena ekamūlakā dhammā sabbe te nāmamūlena aññamaññamūlakā ye vā pana nāmamūlena aññamaññamūlakā sabbe te dhammā nāmā. Yekeci nāmā dhammā sabbe te nāmamūlamūlakā ye vā pana nāmamūlamūlakā sabbe te dhammā nāmā. {4.3} Yekeci nāmā dhammā sabbe te nāmamūlena ekamūlamūlakā ye vā pana nāmamūlena ekamūlamūlakā sabbe te dhammā nāmā. Yekeci nāmamūlena Ekamūlamūlakā dhammā sabbe te nāmamūlena aññamaññamūlamūlakā ye vā pana nāmamūlena aññamaññamūlamūlakā sabbe te dhammā nāmā. [5] Yekeci kusalā dhammā sabbe te kusalahetū .pe. Kusalanidānā .pe. Kusalasambhavā .pe. kusalappabhavā .pe. Kusalasamuṭṭhānā .pe. Kusalāhārā .pe. Kusalārammaṇā .pe. Kusalapaccayā .pe. Kusalasamudayā .pe. Mūlaṃ hetu nidānañca sambhavo pabhavena ca samuṭṭhānāhārārammaṇā paccayo samudayena cāti. Uddesavāro. Niddesavāro [6] Yekeci kusalā dhammā sabbe te kusalamūlāti: tīṇeva kusalamūlāni avasesā kusalā dhammā na kusalamūlā . ye vā pana kusalamūlā sabbe te dhammā kusalāti: āmantā . yekeci kusalā dhammā sabbe te kusalamūlena ekamūlāti: āmantā . ye vā pana kusalamūlena ekamūlā sabbe te dhammā kusalāti: kusalasamuṭṭhānaṃ rūpaṃ kusalamūlena ekamūlaṃ na kusalaṃ kusalaṃ kusalamūlena ekamūlañceva kusalañca . yekeci kusalamūlena ekamūlā dhammā sabbe te kusalamūlena aññamaññamūlāti: mūlāni yāni ekato uppajjanti kusalamūlāni ekamūlāni ceva aññamaññamūlāni ca avasesā kusalamūlasahajātā dhammā kusalamūlena ekamūlā na ca aññamaññamūlā . ye vā pana Kusalamūlena aññamaññamūlā sabbe te dhammā kusalāti: āmantā. [7] Yekeci kusalā dhammā sabbe te kusalamūlamūlāti: tīṇeva kusalamūlamūlāni avasesā kusalā dhammā na kusalamūlamūlā . ye vā pana kusalamūlamūlā sabbe te dhammā kusalāti: āmantā . Yekeci kusalā dhammā sabbe te kusalamūlena ekamūlamūlāti: āmantā. Ye vā pana kusalamūlena ekamūlamūlā sabbe te dhammā kusalāti: kusalasamuṭṭhānaṃ rūpaṃ kusalamūlena ekamūlamūlaṃ na kusalaṃ kusalaṃ kusalamūlena ekamūlamūlañceva kusalañca . yekeci kusalamūlena ekamūlamūlā dhammā sabbe te kusalamūlena aññamaññamūlamūlāti: mūlāni yāni ekato uppajjanti kusalamūlāni ekamūlamūlāni ceva aññamaññamūlamūlāni ca avasesā kusalamūlasahajātā dhammā kusalamūlena ekamūlamūlā na ca aññamaññamūlamūlā . ye vā pana kusalamūlena aññamaññamūlamūlā sabbe te dhammā kusalāti: āmantā. [8] Yekeci kusalā dhammā sabbe te kusalamūlakāti: āmantā. Ye vā pana kusalamūlakā sabbe te dhammā kusalāti: kusalasamuṭṭhānaṃ rūpaṃ kusalamūlakaṃ na kusalaṃ kusalaṃ kusalamūlakañceva kusalañca . yekeci kusalā dhammā sabbe te kusalamūlena ekamūlakāti: āmantā . Ye vā pana kusalamūlena ekamūlakā sabbe te dhammā kusalāti: kusalasamuṭṭhānaṃ rūpaṃ kusalamūlena ekamūlakaṃ na kusalaṃ kusalaṃ kusalamūlena ekamūlakañceva kusalañca . yekeci kusalamūlena ekamūlakā dhammā Sabbe te kusalamūlena aññamaññamūlakāti: mūlāni yāni ekato uppajjanti kusalamūlāni ekamūlakāni ceva aññamaññamūlakāni ca avasesā kusalamūlasahajātā dhammā kusalamūlena ekamūlakā na ca aññamaññamūlakā . ye vā pana kusalamūlena aññamaññamūlakā sabbe te dhammā kusalāti: āmantā. [9] Yekeci kusalā dhammā sabbe te kusalamūlamūlakāti: āmantā. Ye vā pana kusalamūlamūlakā sabbe te dhammā kusalāti: kusalasamuṭṭhānaṃ rūpaṃ kusalamūlamūlakaṃ na kusalaṃ sabbe te kusalamūlena ekamūlamūlakāti: yekeci kusalā dhammā sabbe te kusalamūlena ekamūlamūlakāti: āmantā . ye vā pana kusalamūlena ekamūlamūlakā sabbe te dhammā kusalāti: kusalasamuṭṭhānaṃ rūpaṃ kusalamūlena ekamūlamūlakaṃ na kusalaṃ kusalaṃ kusalamūlena ekamūlamūlakañceva kusalañca . yekeci kusalamūlena ekamūlamūlakā dhammā sabbe te kusalamūlena aññamaññamūlamūlakāti: mūlāni yāni ekato uppajjanti kusalamūlāni ekamūlamūlakāni ceva aññamaññamūlamūlakāni ca avasesā kusalamūlasahajātā dhammā kusalamūlena ekamūlamūlakā na ca aññamaññamūlamūlakā . ye vā pana kusalamūlena aññamaññamūlamūlakā sabbe te dhammā kusalāti: āmantā. -------- [10] Yekeci akusalā dhammā sabbe te akusalamūlāti: tīṇeva akusalamūlāni avasesā akusalā dhammā na akusalamūlā . ye vā Pana akusalamūlā sabbe te dhammā akusalāti: āmantā . yekeci akusalā dhammā sabbe te akusalamūlena ekamūlāti: ahetukaṃ akusalaṃ akusalamūlena na ekamūlaṃ sahetukaṃ akusalaṃ akusalamūlena ekamūlaṃ . Ye vā pana akusalamūlena ekamūlā sabbe te dhammā akusalāti: akusalasamuṭṭhānaṃ rūpaṃ akusalamūlena ekamūlaṃ na akusalaṃ akusalaṃ akusalamūlena ekamūlañceva akusalañca . yekeci akusalamūlena ekamūlā dhammā sabbe te akusalamūlena aññamaññamūlāti: mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlāni ceva aññamaññamūlāni ca avasesā akusalamūlasahajātā dhammā akusalamūlena ekamūlā na ca aññamaññamūlā . ye vā pana akusalamūlena aññamaññamūlā sabbe te dhammā akusalāti: āmantā. [11] Yekeci akusalā dhammā sabbe te akusalamūlamūlāti: tīṇeva akusalamūlamūlāni avasesā akusalā dhammā na akusalamūlamūlā . ye vā pana akusalamūlamūlā sabbe te dhammā akusalāti: āmantā . Yekeci akusalā dhammā sabbe te akusalamūlena ekamūlamūlāti: ahetukaṃ akusalaṃ akusalamūlena na ekamūlamūlaṃ sahetukaṃ akusalaṃ akusalamūlena ekamūlamūlaṃ . ye vā pana akusalamūlena ekamūlamūlā sabbe te dhammā akusalāti: akusalasamuṭṭhānaṃ rūpaṃ akusalamūlena ekamūlamūlaṃ na akusalaṃ akusalaṃ akusalamūlena ekamūlamūlañceva akusalañca . yekeci akusalamūlena ekamūlamūlā dhammā sabbe te Akusalamūlena aññamaññamūlamūlāti: mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlamūlāni ceva aññamaññamūlamūlāni ca avasesā akusalamūlasahajātā dhammā akusalamūlena ekamūlamūlā na ca aññamaññamūlamūlā. Ye vā pana akusalamūlena aññamaññamūlamūlā sabbe te dhammā akusalāti: āmantā. [12] Yekeci akusalā dhammā sabbe te akusalamūlakāti: ahetukaṃ akusalaṃ na akusalamūlakaṃ sahetukaṃ akusalaṃ akusalamūlakaṃ . ye vā pana akusalamūlakā sabbe te dhammā akusalāti: akusalasamuṭṭhānaṃ rūpaṃ akusalamūlakaṃ na akusalaṃ akusalaṃ akusalamūlakañceva akusalañca . Yekeci akusalā dhammā sabbe te akusalamūlena ekamūlakāti: ahetukaṃ akusalaṃ akusalamūlena na ekamūlakaṃ sahetukaṃ akusalaṃ akusalamūlena ekamūlakaṃ . ye vā pana akusalamūlena ekamūlakā sabbe te dhammā akusalāti: akusalasamuṭṭhānaṃ rūpaṃ akusalamūlena ekamūlakaṃ na akusalaṃ akusalaṃ akusalamūlena ekamūlakañceva akusalañca . yekeci akusalamūlena ekamūlakā dhammā sabbe te akusalamūlena aññamaññamūlakāti: mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlakāni ceva aññamaññamūlakāni ca avasesā akusalamūlasahajātā dhammā akusalamūlena ekamūlakā na ca aññamaññamūlakā . ye vā pana akusalamūlena aññamaññamūlakā sabbe te dhammā akusalāti: āmantā. [13] Yekeci akusalā dhammā sabbe te akusalamūlamūlakāti: Ahetukaṃ akusalaṃ na akusalamūlamūlakaṃ sahetukaṃ akusalaṃ akusalamūlamūlakaṃ . Ye vā pana akusalamūlamūlakā sabbe te dhammā akusalāti: akusalasamuṭṭhānaṃ rūpaṃ akusalamūlamūlakaṃ na akusalaṃ akusalaṃ akusalamūlamūlakañceva akusalañca . Yekeci akusalā dhammā sabbe te akusalamūlena ekamūlamūlakāti: ahetukaṃ akusalaṃ akusalamūlena na ekamūlamūlakaṃ sahetukaṃ akusalaṃ akusalamūlena ekamūlamūlakaṃ. Ye vā pana akusalamūlena ekamūlamūlakā sabbe te dhammā akusalāti: akusalasamuṭṭhānaṃ rūpaṃ akusalamūlena ekamūlamūlakaṃ na akusalaṃ akusalaṃ akusalamūlena ekamūlamūlakañceva akusalañca . yekeci akusalamūlena ekamūlamūlakā dhammā sabbe te akusalamūlena aññamaññamūlamūlakāti: mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlamūlāni ceva aññamaññamūlamūlakāni ca avasesā akusalamūlasahajātā dhammā akusalamūlena ekamūlamūlakā na ca aññamaññamūlamūlakā . ye vā pana akusalamūlena aññamaññamūlamūlakā sabbe te dhammā akusalāti: āmantā. --------- [14] Yekeci abyākatā dhammā sabbe te abyākatamūlāti: tīṇeva abyākatamūlāni avasesā abyākatā dhammā na abyākatamūlā . ye vā pana abyākatamūlā sabbe te dhammā abyākatāti: āmantā . Yekeci abyākatā dhammā sabbe te abyākatamūlena ekamūlāti: ahetukaṃ abyākataṃ abyākatamūlena na ekamūlaṃ sahetukaṃ abyākataṃ Abyākatamūlena ekamūlaṃ . ye vā pana abyākatamūlena ekamūlā sabbe te dhammā abyākatāti: āmantā . yekeci abyākatamūlena ekamūlā dhammā sabbe te abyākatamūlena aññamaññamūlāti: mūlāni yāni ekato uppajjanti abyākatamūlāni ekamūlāni ceva aññamaññamūlāni ca avasesā abyākatamūlasahajātā dhammā abyākatamūlena ekamūlā na ca aññamaññamūlā . ye vā pana abyākatamūlena aññamaññamūlā sabbe te dhammā abyākatāti: āmantā. [15] Yekeci abyākatā dhammā sabbe te abyākatamūlamūlāti: tīṇeva abyākatamūlamūlāni avasesā abyākatā dhammā na abyākatamūlamūlā. Ye vā pana abyākatamūlamūlā sabbe te dhammā abyākatāti: āmantā. Yekeci abyākatā dhammā sabbe te abyākatamūlena ekamūlamūlāti: ahetukaṃ abyākataṃ abyākatamūlena na ekamūlamūlaṃ sahetukaṃ abyākataṃ abyākatamūlena ekamūlamūlaṃ . ye vā pana abyākatamūlena ekamūlamūlā sabbe te dhammā abyākatāti: āmantā. Yekeci abyākatamūlena ekamūlamūlā dhammā sabbe te abyākatamūlena aññamaññamūlamūlāti: mūlāni yāni ekato uppajjanti abyākatamūlāni ekamūlamūlāni ceva aññamaññamūlamūlāni ca avasesā abyākatamūlasahajātā dhammā abyākatamūlena ekamūlamūlā na ca aññamaññamūlamūlā . ye vā pana abyākatamūlena aññamaññamūlamūlā sabbe te dhammā abyākatāti: āmantā. [16] Yekeci abyākatā dhammā sabbe te abyākatamūlakāti: ahetukaṃ abyākataṃ na abyākatamūlakaṃ sahetukaṃ abyākataṃ abyākatamūlakaṃ. Ye vā pana abyākatamūlakā sabbe te dhammā abyākatāti: āmantā. Yekeci abyākatā dhammā sabbe te abyākatamūlena ekamūlakāti: ahetukaṃ abyākataṃ abyākatamūlena na ekamūlakaṃ sahetukaṃ abyākataṃ abyākatamūlena ekamūlakaṃ . ye vā pana abyākatamūlena ekamūlakā sabbe te dhammā abyākatāti: āmantā . Yekeci abyākatamūlena ekamūlakā dhammā sabbe te abyākatamūlena aññamaññamūlakāti: mūlāni yāni ekato uppajjanti abyākatamūlāni ekamūlakāni ceva aññamaññamūlakāni ca avasesā abyākatamūlasahajātā dhammā abyākatamūlena ekamūlakā na ca aññamaññamūlakā . ye vā pana abyākatamūlena aññamaññamūlakā sabbe te dhammā abyākatāti: āmantā. [17] Yekeci abyākatā dhammā sabbe te abyākatamūlamūlakāti: ahetukaṃ abyākataṃ na abyākatamūlamūlakaṃ sahetukaṃ abyākataṃ abyākatamūlamūlakaṃ. Ye vā pana abyākatamūlamūlakā sabbe te dhammā abyākatāti: āmantā. Yekeci abyākatā dhammā sabbe te abyākatamūlena ekamūlamūlakāti: ahetukaṃ abyākataṃ abyākatamūlena na ekamūlamūlakaṃ sahetukaṃ abyākataṃ abyākatamūlena ekamūlamūlakaṃ . ye vā pana abyākatamūlena ekamūlamūlakā sabbe te dhammā Abyākatāti: āmantā . yekeci abyākatamūlena ekamūlamūlakā dhammā sabbe te abyākatamūlena aññamaññamūlamūlakāti: mūlāni yāni ekato uppajjanti abyākatamūlāni ekamūlamūlakāni ceva aññamaññamūlamūlakāni ca avasesā abyākatamūlasahajātā dhammā abyākatamūlena ekamūlamūlakā na ca aññamaññamūlamūlakā . ye vā pana abyākatamūlena aññamaññamūlamūlakā sabbe te dhammā abyākatāti: āmantā. -------- [18] Yekeci nāmā dhammā sabbe te nāmamūlāti: naveva nāmamūlāni avasesā nāmā dhammā na nāmamūlā . ye vā pana nāmamūlā sabbe te dhammā nāmāti: āmantā . yekeci nāmā dhammā sabbe te nāmamūlena ekamūlāti: ahetukaṃ nāmaṃ nāmamūlena na ekamūlaṃ sahetukaṃ nāmaṃ nāmamūlena ekamūlaṃ . ye vā pana nāmamūlena ekamūlā sabbe te dhammā nāmāti: nāmasamuṭṭhānaṃ rūpaṃ nāmamūlena ekamūlaṃ na nāmaṃ nāmaṃ nāmamūlena ekamūlañceva nāmañca . yekeci nāmamūlena ekamūlā dhammā sabbe te nāmamūlena aññamaññamūlāti: mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlāni ceva aññamaññamūlāni ca avasesā nāmamūlasahajātā dhammā nāmamūlena ekamūlā na ca aññamaññamūlā . ye vā pana nāmamūlena aññamaññamūlā sabbe te dhammā nāmāti: āmantā. [19] Yekeci nāmā dhammā sabbe te nāmamūlamūlāti: naveva nāmamūlamūlāni avasesā nāmā dhammā na nāmamūlamūlā . ye vā pana nāmamūlamūlā sabbe te dhammā nāmāti: āmantā . yekeci nāmā dhammā sabbe te nāmamūlena ekamūlamūlāti: ahetukaṃ nāmaṃ nāmamūlena na ekamūlamūlaṃ sahetukaṃ nāmaṃ nāmamūlena ekamūlamūlaṃ . Ye vā pana nāmamūlena ekamūlamūlā sabbe te dhammā nāmāti: nāmasamuṭṭhānaṃ rūpaṃ nāmamūlena ekamūlamūlaṃ na nāmaṃ nāmaṃ nāmamūlena ekamūlamūlañceva nāmañca . yekeci nāmamūlena ekamūlamūlā dhammā sabbe te nāmamūlena aññamaññamūlamūlāti: mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlamūlāni ceva aññamaññamūlamūlāni ca avasesā nāmamūlasahajātā dhammā nāmamūlena ekamūlamūlā na ca aññamaññamūlamūlā . ye vā pana nāmamūlena aññamaññamūlamūlā sabbe te dhammā nāmāti: āmantā. [20] Yekeci nāmā dhammā sabbe te nāmamūlakāti: ahetukaṃ nāmaṃ na nāmamūlakaṃ sahetukaṃ nāmaṃ nāmamūlakaṃ . ye vā pana nāmamūlakā sabbe te dhammā nāmāti: nāmasamuṭṭhānaṃ rūpaṃ nāmamūlakaṃ na nāmaṃ nāmaṃ nāmamūlakañceva nāmañca . yekeci nāmā dhammā sabbe te nāmamūlena ekamūlakāti: ahetukaṃ nāmaṃ nāmamūlena na ekamūlakaṃ sahetukaṃ nāmaṃ nāmamūlena ekamūlakaṃ . ye vā pana nāmamūlena ekamūlakā sabbe te dhammā nāmāti: nāmasamuṭṭhānaṃ Rūpaṃ nāmamūlena ekamūlakaṃ na nāmaṃ nāmaṃ nāmamūlena ekamūlakañceva nāmañca . yekeci nāmamūlena ekamūlakā dhammā sabbe te nāmamūlena aññamaññamūlakāti: mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlakāni ceva aññamaññamūlakāni ca avasesā nāmamūlasahajātā dhammā nāmamūlena ekamūlakā na ca aññamaññamūlakā . ye vā pana nāmamūlena aññamaññamūlakā sabbe te dhammā nāmāti: āmantā. [21] Yekeci nāmā dhammā sabbe te nāmamūlamūlakāti: ahetukaṃ nāmaṃ na nāmamūlamūlakaṃ sahetukaṃ nāmaṃ nāmamūlamūlakaṃ . ye vā pana nāmamūlamūlakā sabbe te dhammā nāmāti: nāmasamuṭṭhānaṃ rūpaṃ nāmamūlamūlakaṃ na nāmaṃ nāmaṃ nāmamūlamūlakañceva nāmañca . yekeci nāmā dhammā sabbe te nāmamūlena ekamūlamūlakāti: ahetukaṃ nāmaṃ nāmamūlena na ekamūlamūlakaṃ sahetukaṃ nāmaṃ nāmamūlena ekamūlamūlakaṃ . Ye vā pana nāmamūlena ekamūlamūlakā sabbe te dhammā nāmāti: nāmasamuṭṭhānaṃ rūpaṃ nāmamūlena ekamūlamūlakaṃ na nāmaṃ nāmaṃ nāmamūlena ekamūlamūlakañceva nāmañca . yekeci nāmamūlena ekamūlamūlakā dhammā sabbe te nāmamūlena aññamaññamūlamūlakāti: mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlamūlakāni ceva aññamaññamūlamūlakāni ca avasesā nāmamūlasahajātā dhammā nāmamūlena ekamūlamūlakā na ca aññamaññamūlamūlakā . ye vā pana nāmamūlena aññamaññamūlamūlakā sabbe te dhammā nāmāti: āmantā. -------- [22] Yekeci kusalā dhammā sabbe te kusalahetū .. Kusalanidānā kusalasambhavā kusalappabhavā kusalasamuṭṭhānā kusalāhārā kusalārammaṇā kusalapaccayā kusalasamudayā .. . yekeci akusalā dhammā .. Yekeci abyākatā dhammā .. yekeci nāmā dhammā sabbe te nāmahetū .. nāmanidānā nāmasambhavā nāmappabhavā nāmasamuṭṭhānā nāmāhārā nāmārammaṇā nāmapaccayā nāmasamudayā ... Mūlaṃ hetu nidānañca sambhavo pabhavena ca samuṭṭhānāhārārammaṇā paccayo samudayena cāti. Mūlayamakaṃ niṭṭhitaṃ. ------ Khandhayamakaṃ paṇṇattivāro [23] Pañcakkhandhā: rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Uddesavāro [24] Rūpaṃ rūpakkhandho rūpakkhandho rūpaṃ . vedanā vedanākkhandho vedanākkhandho vedanā . saññā saññākkhandho saññākkhandho saññā . saṅkhārā saṅkhārakkhandho saṅkhārakkhandho saṅkhārā . Viññāṇaṃ viññāṇakkhandho viññāṇakkhandho viññāṇaṃ. [25] Na rūpaṃ na rūpakkhandho na rūpakkhandho na rūpaṃ. Na vedanā na vedanākkhandho na vedanākkhandho na vedanā. Na saññā na saññākkhandho na saññākkhandho na saññā . na saṅkhārā na saṅkhārakkhandho na saṅkhārakkhandho na saṅkhārā . na viññāṇaṃ na viññāṇakkhandho na viññāṇakkhandho na viññāṇaṃ. -------- [26] Rūpaṃ rūpakkhandho khandhā vedanākkhandho . rūpaṃ rūpakkhandho khandhā saññākkhandho . rūpaṃ rūpakkhandho khandhā saṅkhārakkhandho . Rūpaṃ rūpakkhandho khandhā viññāṇakkhandho . vedanā vedanākkhandho khandhā rūpakkhandho . vedanā vedanākkhandho khandhā saññākkhandho . Vedanā vedanākkhandho khandhā saṅkhārakkhandho . Vedanā vedanākkhandho khandhā viññāṇakkhandho . saññā saññākkhandho khandhā rūpakkhandho . Saññā saññākkhandho khandhā vedanākkhandho . saññā saññākkhandho khandhā saṅkhārakkhandho . saññā saññākkhandho khandho viññāṇakkhandho. Saṅkhārā saṅkhārakkhandho khandhā rūpakkhandho . saṅkhārā saṅkhārakkhandho khandhā vedanākkhandho . saṅkhārā saṅkhārakkhandho khandhā saññākkhandho. Saṅkhārā saṅkhārakkhandho khandhā viññāṇakkhandho. Viññāṇaṃ viññāṇakkhandho khandhā rūpakkhandho . viññāṇaṃ viññāṇakkhandho khandhā vedanākkhandho. Viññāṇaṃ viññāṇakkhandho khandhā saññākkhandho . Viññāṇaṃ viññāṇakkhandho khandhā saṅkhārakkhandho. [27] Na rūpaṃ na rūpakkhandho na khandhā na vedanākkhandho. Na rūpaṃ na rūpakkhandho na khandhā na saññākkhandho . na rūpaṃ na rūpakkhandho na khandhā na saṅkhārakkhandho . na rūpaṃ na rūpakkhandho na khandhā na viññāṇakkhandho . na vedanā na vedanākkhandho na khandhā na rūpakkhandho . na vedanā na vedanākkhandho na khandhā na saññākkhandho . na vedanā na vedanākkhandho na khandhā na saṅkhārakkhandho . na vedanā na vedanākkhandho na khandhā na viññāṇakkhandho . na saññā na saññākkhandho na khandhā na rūpakkhandho . na saññā na saññākkhandho na khandhā na vedanākkhandho . na saññā na saññākkhandho na khandhā na saṅkhārakkhandho . na saññā na saññākkhandho na khandhā na viññāṇakkhandho . na saṅkhārā na saṅkhārakkhandho na khandhā na rūpakkhandho . na saṅkhārā na saṅkhārakkhandho na khandhā na vedanākkhandho . na saṅkhārā na saṅkhārakkhandho na khandhā na saññākkhandho . na saṅkhārā na saṅkhārakkhandho na khandhā na viññāṇakkhandho . na viññāṇaṃ na viññāṇakkhandho na khandhā na rūpakkhandho . na viññāṇaṃ na viññāṇakkhandho na khandhā na vedanākkhandho . na viññāṇaṃ na viññāṇakkhandho na khandhā na saññākkhandho . na viññāṇaṃ na viññāṇakkhandho na khandhā na saṅkhārakkhandho. -------- [28] Rūpaṃ khandho khandhā rūpaṃ 1- . vedanā khandho khandhā vedanā . saññā khandho khandhā saññā . saṅkhārā khandho khandhā saṅkhārā. Viññāṇaṃ khandho khandhā viññāṇaṃ. [29] Na rūpaṃ na khandho na khandhā na rūpaṃ. Na vedanā na khandho na khandhā na vedanā . na saññā na khandho na khandhā na saññā. Na saṅkhārā na khandho na khandhā na saṅkhārā. Na viññāṇaṃ na khandho na khandhā na viññāṇaṃ. -------- [30] Rūpaṃ khandho khandhā vedanā 2- . rūpaṃ khandho khandhā saññā . rūpaṃ khandho khandhā saṅkhārā . rūpaṃ khandho khandhā viññāṇaṃ . vedanā khandho khandhā rūpaṃ . vedanā khandho khandhā saññā . vedanā khandho khandhā saṅkhārā . vedanā khandho @Footnote: 1 tattha khandhā rūpantiādīsu khandho rūpakkhandho khandhā vedanākkhandhoti @attho gahetabbo. kasmā. niddesavāre evaṃ bhājitattā. tattha hi @rūpaṃ khandhoti: āmantā. khandhā rūpakkhandhoti: rūpakkhandho rūpañceva @rūpakkhandho ca avasesā khandhā khandhā na rūpakkhandhoti evaṃ khandhā @rūpantiādīnaṃ khandho rūpakkhandhotiādinā nayena padaṃ uddharitvā @attho vibhattoti aṭṭhakathā. 2 tattha khandhā vedanātiādīnaṃ @khandhā vedanākkhandhotiādinā nayena attho veditabbo. itarathā @niddesavārena saddhiṃ virodho hotīti aṭṭhakathā. Khandhā viññāṇaṃ . saññā khandho khandhā rūpaṃ . saññā khandho khandhā vedanā . saññā khandho khandhā saṅkhārā . saññā khandho khandhā viññāṇaṃ . saṅkhārā khandho khandhā rūpaṃ . Saṅkhārā khandho khandhā vedanā . saṅkhārā khandho khandhā saññā . saṅkhārā khandho khandhā viññāṇaṃ . viññāṇaṃ khandho khandhā rūpaṃ . viññāṇaṃ khandho khandhā vedanā . viññāṇaṃ khandho khandhā saññā. Viññāṇaṃ khandho khandhā saṅkhārā. [31] Na rūpaṃ na khandho na khandhā na vedanā. Na rūpaṃ na khandho na khandhā na saññā . na rūpaṃ na khandho na khandhā na saṅkhārā. Na rūpaṃ na khandho na khandhā na viññāṇaṃ. Na vedanā na khandho na khandhā na rūpaṃ . na vedanā na khandho na khandhā na saññā. Na vedanā na khandho na khandhā na saṅkhārā . na vedanā na khandho na khandhā na viññāṇaṃ. Na saññā na khandho na khandhā na rūpaṃ. Na saññā na khandho na khandhā na vedanā . na saññā na khandho na khandhā na saṅkhārā. Na saññā na khandho na khandhā na viññāṇaṃ . na saṅkhārā na khandho na khandhā na rūpaṃ . na saṅkhārā na khandho na khandhā na vedanā. Na saṅkhārā na khandho na khandhā na saññā . na saṅkhārā na khandho na khandhā na viññāṇaṃ . na viññāṇaṃ na khandho na khandhā na rūpaṃ. Na viññāṇaṃ na khandho na khandhā na vedanā . na viññāṇaṃ na khandho na khandhā na saññā. Na viññāṇaṃ na khandho na khandhā na saṅkhārā. -------- Niddesavāro [32] Rūpaṃ rūpakkhandhoti: piyarūpaṃ sātarūpaṃ rūpaṃ na rūpakkhandho rūpakkhandho rūpañceva rūpakkhandho ca. Rūpakkhandho rūpanti: āmantā. [33] Vedanā vedanākkhandhoti: āmantā . vedanākkhandho vedanāti: āmantā. [34] Saññā saññākkhandhoti: diṭṭhasaññā saññā na saññākkhandho saññākkhandho saññākkhandho saññā ceva saññākkhandho ca . Saññākkhandho saññāti: āmantā. [35] Saṅkhārā saṅkhārakkhandhoti: saṅkhārakkhandhaṃ ṭhapetvā avasesā saṅkhārā saṅkhārā na saṅkhārakkhandho saṅkhārakkhandho saṅkhārā ceva saṅkhārakkhandho ca. Saṅkhārakkhandho saṅkhārāti: āmantā. [36] Viññāṇaṃ viññāṇakkhandhoti: āmantā . viññāṇakkhandho viññāṇanti: āmantā. [37] Na rūpaṃ na rūpakkhandhoti: āmantā. Na rūpakkhandho na rūpanti: piyarūpaṃ sātarūpaṃ na rūpakkhandho rūpaṃ rūpañca rūpakkhandhañca ṭhapetvā avasesā na ceva rūpaṃ na ca rūpakkhandho. [38] Na vedanā na vedanākkhandhoti: āmantā. Na vedanākkhandho na vedanāti: āmantā. [39] Na saññā na saññākkhandhoti: āmantā. Na saññākkhandho na saññāti: diṭṭhisaññā na saññākkhandho saññā saññañca Saññākkhandhañca ṭhapetvā avasesā na ceva saññā na ca saññākkhandho. [40] Na saṅkhārā na saṅkhārakkhandhoti: āmantā. Na saṅkhārakkhandho na saṅkhārāti: saṅkhārakkhandhaṃ ṭhapetvā avasesā saṅkhārā na saṅkhārakkhandho saṅkhārā saṅkhāre ca saṅkhārakkhandhañca ṭhapetvā avasesā na ceva saṅkhārā na ca saṅkhārakkhandho. [41] Na viññāṇaṃ na viññāṇakkhandhoti: āmantā. Na viññāṇakkhandho na viññāṇanti: āmantā. --------- [42] Rūpaṃ rūpakkhandhoti: piyarūpaṃ sātarūpaṃ rūpaṃ na rūpakkhandho rūpakkhandho rūpañceva rūpakkhandho ca . khandhā vedanākkhandhoti: vedanākkhandho khandho ceva vedanākkhandho ca avasesā khandhā khandhā na vedanākkhandho. [43] Rūpaṃ rūpakkhandhoti: piyarūpaṃ sātarūpaṃ rūpaṃ na rūpakkhandho rūpakkhandho rūpañceva rūpakkhandho ca . khandhā saññākkhandhoti: saññākkhandho khandho ceva saññākkhandho ca avasesā khandhā khandhā na saññākkhandho. [44] Rūpaṃ rūpakkhandhoti: piyarūpaṃ sātarūpaṃ rūpaṃ na rūpakkhandho rūpakkhandho rūpañceva rūpakkhandho ca . khandhā saṅkhārakkhandhoti: saṅkhārakkhandho khandho ceva saṅkhārakkhandho ca avasesā khandhā Khandhā na saṅkhārakkhandho. [45] Rūpaṃ rūpakkhandhoti: piyarūpaṃ sātarūpaṃ rūpaṃ na rūpakkhandho rūpakkhandho rūpañceva rūpakkhandho ca . khandhā viññāṇakkhandhoti: viññāṇakkhandho khandho ceva viññāṇakkhandho ca avasesā khandhā khandhā na viññāṇakkhandho. [46] Vedanā vedanākkhandhoti: āmantā . Khandhā rūpakkhandhoti: rūpakkhandho khandho ceva rūpakkhandho ca avasesā khandhā khandhā na rūpakkhandho. [47] Vedanā vedanākkhandhoti: āmantā. Khandhā saññākkhandhoti: saññākkhandho khandho ceva saññākkhandho ca avasesā khandhā khandhā na saññākkhandho. [48] Vedanā vedanākkhandhoti: āmantā. Khandhā saṅkhārakkhandhoti: saṅkhārakkhandho khandho ceva saṅkhārakkhandho ca avasesā khandhā khandhā na saṅkhārakkhandho. [49] Vedanā vedanākkhandhoti: āmantā. Khandhā viññāṇakkhandhoti: viññāṇakkhandho khandho ceva viññāṇakkhandho ca avasesā khandhā khandhā na viññāṇakkhandho. [50] Saññā saññākkhandhoti: diṭṭhisaññā saññā na saññākkhandho saññākkhandho saññā ceva saññākkhandho ca . Khandhā rūpakkhandhoti: rūpakkhandho khandho ceva rūpakkhandho ca avasesā Khandhā khandhā na rūpakkhandho. [51] Saññā saññākkhandhoti: diṭṭhisaññā saññā na saññākkhandho saññākkhandho saññākkhandho saññā ceva saññākkhandho ca. Khandhā vedanākkhandhoti: vedanākkhandho khandho ceva vedanākkhandho ca avasesā khandhā khandhā na vedanākkhandho. [52] Saññā saññākkhandhoti: diṭṭhisaññā saññā na saññākkhandho saññākkhandho saññā ceva saññākkhandho ca . Khandhā saṅkhārakkhandhoti: saṅkhārakkhandho khandho ceva saṅkhārakkhandho ca avasesā khandhā khandhā na saṅkhārakkhandho. [53] Saññā saññākkhandhoti: diṭṭhisaññā saññā na saññākkhandho saññākkhandho saññā ceva saññākkhandho ca . Khandhā viññāṇakkhandhoti: viññāṇakkhandho khandho ceva viññāṇakkhandho ca avasesā khandhā khandhā na viññāṇakkhandho. [54] Saṅkhārā saṅkhārakkhandhoti: saṅkhārakkhandhaṃ ṭhapetvā avasesā saṅkhārā saṅkhārā na saṅkhārakkhandho saṅkhārakkhandho saṅkhārā ceva saṅkhārakkhandho ca . khandhā rūpakkhandhoti: rūpakkhandho khandho ceva rūpakkhandho ca avasesā khandhā khandhā na rūpakkhandho. [55] Saṅkhārā saṅkhārakkhandhoti: saṅkhārakkhandhaṃ ṭhapetvā avasesā saṅkhārā saṅkhārā na saṅkhārakkhandho saṅkhārakkhandho saṅkhārā ceva saṅkhārakkhandho ca . khandhā vedanākkhandhoti: vedanākkhandho khandho Ceva vedanākkhandho ca avasesā khandhā khandhā na vedanākkhandho. [56] Saṅkhārā saṅkhārakkhandhoti: saṅkhārakkhandhaṃ ṭhapetvā avasesā saṅkhārā saṅkhārā na saṅkhārakkhandho saṅkhārakkhandho saṅkhārā ceva saṅkhārakkhandho ca. Khandhā saññākkhandhoti: saññākkhandho khandho khandho ceva saññākkhandho ca avasesā khandhā khandhā na saññākkhandho. [57] Saṅkhārā saṅkhārakkhandhoti: saṅkhārakkhandhaṃ ṭhapetvā avasesā saṅkhārā saṅkhārā na saṅkhārakkhandho saṅkhārakkhandho saṅkhārā ceva saṅkhārakkhandho ca . khandhā viññāṇakkhandhoti: viññāṇakkhandho khandho khandho ceva viññāṇakkhandho ca avasesā khandhā khandhā na viññāṇakkhandho. [58] Viññāṇaṃ viññāṇakkhandhoti: āmantā . Khandhā rūpakkhandhoti: rūpakkhandho khandho ceva rūpakkhandho ca avasesā khandhā khandhā na rūpakkhandho. [59] Viññāṇaṃ viññāṇakkhandhoti: āmantā . khandhā vedanākkhandhoti: vedanākkhandho khandho ceva vedanākkhandho ca avasesā khandhā khandhā na vedanākkhandho. [60] Viññāṇaṃ viññāṇakkhandhoti: āmantā . khandhā saññākkhandhoti: saññākkhandho khandho ceva saññākkhandho ca avasesā khandhā khandhā na saññākkhandho. [61] Viññāṇaṃ viññāṇakkhandhoti: āmantā . khandhā saṅkhārakkhandhoti: saṅkhārakkhandho khandho ceva saṅkhārakkhandho ca avasesā khandhā khandhā na saṅkhārakkhandho. [62] Na rūpaṃ na rūpakkhandhoti: āmantā . na khandhā na vedanākkhandhoti: āmantā . na rūpaṃ na rūpakkhandhoti: āmantā . Na khandhā na saññākkhandhoti: āmantā . na rūpaṃ na rūpakkhandhoti: āmantā . na khandhā na saṅkhārakkhandhoti: āmantā . na rūpaṃ na rūpakkhandhoti: āmantā. Na khandhā na viññāṇakkhandhoti: āmantā. [63] Na vedanā na vedanākkhandhoti: āmantā . na khandhā na rūpakkhandhoti: āmantā . Na vedanā na vedanākkhandhoti: āmantā. Na khandhā na saññākkhandhoti: āmantā. Na vedanā na vedanākkhandhoti: āmantā . na khandhā na saṅkhārakkhandhoti: āmantā . na vedanā na vedanākkhandhoti: āmantā . na khandhā na viññāṇakkhandhoti: āmantā. [64] Na saññā na saññākkhandhoti: āmantā . na khandhā na rūpakkhandhoti: āmantā . na saññā na saññākkhandhoti: āmantā. Na khandhā na vedanākkhandhoti: āmantā. Na saññā na saññākkhandhoti: āmantā . na khandhā na saṅkhārakkhandhoti: āmantā . na saññā na saññākkhandhoti: āmantā . na khandhā na viññāṇakkhandhoti: āmantā. [65] Na saṅkhārā na saṅkhārakkhandhoti: āmantā . na khandhā na rūpakkhandhoti: āmantā . na saṅkhārā na saṅkhārakkhandhoti: āmantā . na khandhā na vedanākkhandhoti: āmantā . Na saṅkhārā na saṅkhārakkhandhoti: āmantā . na khandhā na saññākkhandhoti: āmantā . na saṅkhārā na saṅkhārakkhandhoti: āmantā . Na khandhā na viññāṇakkhandhoti: āmantā. [66] Na viññāṇaṃ na viññāṇakkhandhoti: āmantā . na khandhā na rūpakkhandhoti: āmantā . na viññāṇaṃ na viññāṇakkhandhoti: āmantā . na khandhā na vedanākkhandhoti: āmantā . na viññāṇaṃ na viññāṇakkhandhoti: āmantā . khandhā na saññākkhandhoti: āmantā . na viññāṇaṃ na viññāṇakkhandhoti: āmantā . Na khandhā na saṅkhārakkhandhoti: āmantā. ---------The Pali Tipitaka in Roman Character Volume 38 page 1-28. https://84000.org/tipitaka/read/roman_item.php?book=38&item=1&items=66 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=38&item=1&items=66&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=38&item=1&items=66 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=1&items=66 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=1 Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]