ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1248]   Yassa   yattha   vicikicchānusayo   anuseti   tassa  tattha
bhavarāgānusayo  anusetīti:  puthujjanassa  kāmadhātuyā  tīsu  vedanāsu  tassa
tattha   vicikicchānusayo   anuseti   no   ca  tassa  tattha  bhavarāgānusayo
anuseti   tasseva   puggalassa   rūpadhātuyā   arūpadhātuyā   tassa   tattha
vicikicchānusayo  ca  anuseti  bhavarāgānusayo  ca  anuseti . Yassa vā pana
yattha   bhavarāgānusayo   anuseti  tassa  tattha  vicikicchānusayo  anusetīti:
tiṇṇaṃ   puggalānaṃ   rūpadhātuyā   arūpadhātuyā  tesaṃ  tattha  bhavarāgānusayo
anuseti   no   ca   tesaṃ   tattha   vicikicchānusayo  anuseti  puthujjanassa
rūpadhātuyā   arūpadhātuyā   tassa   tattha   bhavarāgānusayo   ca   anuseti
vicikicchānusayo   ca   anuseti   .  yassa  yattha  vicikicchānusayo  anuseti
tassa   tattha   avijjānusayo   anusetīti:  āmantā  .  yassa  vā  pana
yattha   avijjānusayo   anuseti   tassa  tattha  vicikicchānusayo  anusetīti:
tiṇṇaṃ   puggalānaṃ   kāmadhātuyā   tīsu  vedanāsu  rūpadhātuyā  arūpadhātuyā
tesaṃ  tattha  avijjānusayo  anuseti  no  ca  tesaṃ  tattha  vicikicchānusayo
anuseti  puthujjanassa  kāmadhātuyā  tīsu  vedanāsu  rūpadhātuyā  arūpadhātuyā
Tassa tattha avijjānusayo ca anuseti vicikicchānusayo ca anuseti.
     [1249]   Yassa   yattha   bhavarāgānusayo   anuseti   tassa  tattha
avijjānusayo  anusetīti:  āmantā  .  yassa  vā pana yattha avijjānusayo
anuseti   tassa   tattha   bhavarāgānusayo   anusetīti:   catunnaṃ  puggalānaṃ
kāmadhātuyā  tīsu  vedanāsu  tesaṃ  tattha avijjānusayo anuseti no ca tesaṃ
tattha  bhavarāgānusayo  anuseti  tesaṃyeva  puggalānaṃ rūpadhātuyā arūpadhātuyā
tesaṃ tattha avijjānusayo ca anuseti bhavarāgānusayo ca anuseti.
     [1250]  Yassa  yattha  kāmarāgānusayo  ca paṭighānusayo ca anusenti
tassa   tattha   mānānusayo  anusetīti:  natthi  .  yassa  vā  pana  yattha
mānānusayo   anuseti  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo  ca
anusentīti:   anāgāmissa   kāmadhātuyā   dvīsu   vedanāsu   rūpadhātuyā
arūpadhātuyā   tassa   tattha   mānānusayo  anuseti  no  ca  tassa  tattha
kāmarāgānusayo    ca   paṭighānusayo   ca   anusenti   tiṇṇaṃ   puggalānaṃ
rūpadhātuyā   arūpadhātuyā   tesaṃ   tattha   mānānusayo  anuseti  no  ca
tesaṃ   tattha   kāmarāgānusayo  ca  paṭighānusayo  ca  anusenti  tesaṃyeva
puggalānaṃ   kāmadhātuyā   dvīsu   vedanāsu  tesaṃ  tattha  mānānusayo  ca
kāmarāgānusayo   ca   anusenti   no   ca   tesaṃ   tattha  paṭighānusayo
anuseti.
     {1250.1}  Yassa  yattha kāmarāgānusayo ca paṭighānusayo ca anusenti
tassa   tattha   diṭṭhānusayo  .pe.  vicikicchānusayo  anusetīti:  natthi .
Yassa  vā  pana  yattha  vicikicchānusayo anuseti tassa tattha kāmarāgānusayo
Ca   paṭighānusayo   ca   anusentīti:  puthujjanassa  rūpadhātuyā  arūpadhātuyā
tassa  tattha  vicikicchānusayo  anuseti  no ca tassa tattha kāmarāgānusayo ca
paṭighānusayo   ca   anusenti   tasseva   puggalassa   kāmadhātuyā   dvīsu
vedanāsu  tassa  tattha  vicikicchānusayo  ca  kāmarāgānusayo  ca  anusenti
no   ca  tassa  tattha  paṭighānusayo  anuseti  tasseva  puggalassa  dukkhāya
vedanāya   tassa   tattha   vicikicchānusayo  ca  paṭighānusayo  ca  anusenti
no ca tassa tattha kāmarāgānusayo anuseti.
     {1250.2}   Yassa   yattha   kāmarāgānusayo  ca  paṭighānusayo  ca
anusenti   tassa   tattha   bhavarāgānusayo   anusetīti:   natthi  .  yassa
vā  pana  yattha  bhavarāgānusayo  anuseti  tassa  tattha  kāmarāgānusayo ca
paṭighānusayo   ca  anusentīti:  no  .  yassa  yattha  kāmarāgānusayo  ca
paṭighānusayo   ca   anusenti   tassa   tattha   avijjānusayo   anusetīti:
natthi   .   yassa   vā  pana  yattha  avijjānusayo  anuseti  tassa  tattha
kāmarāgānusayo    ca    paṭighānusayo    ca   anusentīti:   anāgāmissa
kāmadhātuyā   tīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā   tassa   tattha
avijjānusayo   anuseti   no   ca   tassa   tattha   kāmarāgānusayo  ca
paṭighānusayo   ca   anusenti   tiṇṇaṃ   puggalānaṃ  rūpadhātuyā  arūpadhātuyā
tesaṃ  tattha  avijjānusayo  anuseti  no  ca tesaṃ tattha kāmarāgānusayo ca
paṭighānusayo   ca   anusenti   tesaṃyeva   puggalānaṃ   kāmadhātuyā  dvīsu
vedanāsu  tesaṃ  tattha  avijjānusayo ca kāmarāgānusayo ca anusenti no ca
Tesaṃ    tattha   paṭighānusayo   anuseti   tesaṃyeva   puggalānaṃ   dukkhāya
vedanāya   tesaṃ   tattha   avijjānusayo   ca  paṭighānusayo  ca  anusenti
no ca tesaṃ tattha kāmarāgānusayo anuseti.
     [1251]   Yassa   yattha   kāmarāgānusayo   ca   paṭighānusayo  ca
mānānusayo  ca  anusenti  tassa  tattha  diṭṭhānusayo .pe. Vicikicchānusayo
anusetīti:  natthi  .  yassa  vā  pana  yattha  vicikicchānusayo anuseti tassa
tattha    kāmarāgānusayo    ca    paṭighānusayo    ca   mānānusayo   ca
anusentīti:    puthujjanassa    rūpadhātuyā    arūpadhātuyā    tassa   tattha
vicikicchānusayo   ca   mānānusayo   ca   anusenti  no  ca  tassa  tattha
kāmarāgānusayo   ca   paṭighānusayo   ca   anusenti   tasseva  puggalassa
kāmadhātuyā  dvīsu  vedanāsu  tassa tattha vicikicchānusayo ca kāmarāgānusayo
ca  mānānusayo  ca  anusenti  no  ca  tassa  tattha  paṭighānusayo anuseti
tasseva   puggalassa   dukkhāya   vedanāya   tassa   tattha  vicikicchānusayo
ca   paṭighānusayo   ca   anusenti  no  ca  tassa  tattha  kāmarāgānusayo
ca   mānānusayo   ca   anusenti   .  yassa  yattha  kāmarāgānusayo  ca
paṭighānusayo   ca  mānānusayo  ca  anusenti  tassa  tattha  bhavarāgānusayo
anusetīti:   natthi   .   yassa  vā  pana  yattha  bhavarāgānusayo  anuseti
tassa   tattha   kāmarāgānusayo   ca   paṭighānusayo   ca  mānānusayo  ca
Anusentīti: no 1-.
     {1251.1}   Yassa   yattha   kāmarāgānusayo  ca  paṭighānusayo  ca
mānānusayo  ca  anusenti  tassa  tattha  avijjānusayo  anusetīti: natthi.
Yassa  vā  pana  yattha  avijjānusayo  anuseti  tassa tattha kāmarāgānusayo
ca    paṭighānusayo    ca   mānānusayo   ca   anusentīti:   anāgāmissa
dukkhāya   vedanāya   tassa  tattha  avijjānusayo  anuseti  no  ca  tassa
tattha   kāmarāgānusayo   ca  paṭighānusayo  ca  mānānusayo  ca  anusenti
tasseva  puggalassa  kāmadhātuyā  dvīsu  vedanāsu  rūpadhātuyā  arūpadhātuyā
tassa   tattha   avijjānusayo   ca   mānānusayo   ca  anusenti  no  ca
tassa   tattha   kāmarāgānusayo   ca   paṭighānusayo   ca  anusenti  tiṇṇaṃ
puggalānaṃ   rūpadhātuyā   arūpadhātuyā   tesaṃ   tattha   avijjānusayo   ca
mānānusayo   ca   anusenti   no  ca  tesaṃ  tattha  kāmarāgānusayo  ca
paṭighānusayo   ca   anusenti   tesaṃyeva   puggalānaṃ   kāmadhātuyā  dvīsu
vedanāsu  tesaṃ  tattha  avijjānusayo  ca  kāmarāgānusayo  ca mānānusayo
ca   anusenti   no   ca   tesaṃ  tattha  paṭighānusayo  anuseti  tesaṃyeva
puggalānaṃ    dukkhāya    vedanāya    tesaṃ    tattha   avijjānusayo   ca
@Footnote: 1 ayaṃ pāṭho vicāretabbo bhavarāgānusayassa ca mānānusayassa ca
@rūpārūpadhātūsu labbhamānattā. catunnaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā
@tesaṃ tattha bhavarāgānusayo ca mānānusayo ca anusenti
@no ca tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca anusentīti
@evaṃ vissajjanāya bhavitabbaṃ.
Paṭighānusayo   ca   anusenti   no  ca  tesaṃ  tattha  kāmarāgānusayo  ca
mānānusayo ca anusenti.
     [1252]   Yassa   yattha   kāmarāgānusayo   ca   paṭighānusayo   ca
mānānusayo   ca  diṭṭhānusayo  ca  anusenti  tassa  tattha  vicikicchānusayo
anusetīti:   natthi   .   yassa  vā  pana  yattha  vicikicchānusayo  anuseti
tassa   tattha   kāmarāgānusayo   ca   paṭighānusayo   ca  mānānusayo  ca
diṭṭhānusayo    ca   anusentīti:   puthujjanassa   rūpadhātuyā   arūpadhātuyā
tassa   tattha   vicikicchānusayo   ca   mānānusayo   ca   diṭṭhānusayo  ca
anusenti   no   ca   tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo  ca
anusenti   tasseva   puggalassa   kāmadhātuyā   dvīsu   vedanāsu   tassa
tattha    vicikicchānusayo    ca   kāmarāgānusayo   ca   mānānusayo   ca
diṭṭhānusayo   ca   anusenti  no  ca  tassa  tattha  paṭighānusayo  anuseti
tasseva   puggalassa   dukkhāya  vedanāya  tassa  tattha  vicikicchānusayo  ca
paṭighānusayo   ca   diṭṭhānusayo   ca   anusenti   no   ca  tassa  tattha
kāmarāgānusayo ca mānānusayo ca anusenti.
     {1252.1}   Yassa   yattha   kāmarāgānusayo  ca  paṭighānusayo  ca
mānānusayo     ca    diṭṭhānusayo    ca    anusenti    tassa    tattha
bhavarāgānusayo    anusetīti:    natthi    .   yassa   vā   pana   yattha
bhavarāgānusayo     anuseti     tassa    tattha    kāmarāgānusayo    ca
paṭighānusayo    ca    mānānusayo   ca   diṭṭhānusayo   ca   anusentīti:
tiṇṇaṃ  puggalānaṃ  rūpadhātuyā  arūpadhātuyā  tesaṃ  tattha  bhavarāgānusayo  ca
Mānānusayo   ca   anusenti   no  ca  tesaṃ  tattha  kāmarāgānusayo  ca
paṭighānusayo   ca   diṭṭhānusayo   ca   anusenti   puthujjanassa  rūpadhātuyā
arūpadhātuyā  tassa  tattha  bhavarāgānusayo  ca  mānānusayo  ca diṭṭhānusayo
ca   anusenti   no   ca  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo
ca anusenti.
     {1252.2}    Yassa   yattha   kāmarāgānusayo   ca   paṭighānusayo
ca    mānānusayo    ca    diṭṭhānusayo   ca   anusenti   tassa   tattha
avijjānusayo  anusetīti:  natthi  .  yassa  vā  pana  yattha  avijjānusayo
anuseti  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo  ca mānānusayo ca
diṭṭhānusayo   ca   anusentīti:   anāgāmissa   dukkhāya  vedanāya  tassa
tattha   avijjānusayo  anuseti  no  ca  tassa  tattha  kāmarāgānusayo  ca
paṭighānusayo   ca   mānānusayo   ca  diṭṭhānusayo  ca  anusenti  tasseva
puggalassa    kāmadhātuyā    dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā
tassa  tattha  avijjānusayo  ca  mānānusayo  ca  anusenti  no  ca  tassa
tattha   kāmarāgānusayo   ca  paṭighānusayo  ca  diṭṭhānusayo  ca  anusenti
dvinnaṃ  puggalānaṃ  rūpadhātuyā  arūpadhātuyā  tesaṃ  tattha  avijjānusayo  ca
mānānusayo   ca   anusenti   no  ca  tesaṃ  tattha  kāmarāgānusayo  ca
paṭighānusayo    ca   diṭṭhānusayo   ca   anusenti   tesaṃyeva   puggalānaṃ
kāmadhātuyā    dvīsu    vedanāsu    tesaṃ    tattha   avijjānusayo   ca
kāmarāgānusayo    ca   mānānusayo   ca   anusenti   no   ca   tesaṃ
tattha      paṭighānusayo      ca      diṭṭhānusayo     ca     anusenti
Tesaṃyeva   puggalānaṃ   dukkhāya  vedanāya  tesaṃ  tattha  avijjānusayo  ca
paṭighānusayo   ca   anusenti   no  ca  tesaṃ  tattha  kāmarāgānusayo  ca
mānānusayo   ca   diṭṭhānusayo   ca   anusenti   puthujjanassa  rūpadhātuyā
arūpadhātuyā  tassa  tattha  avijjānusayo  ca  mānānusayo  ca  diṭṭhānusayo
ca   anusenti   no   ca  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo
ca    anusenti    tasseva   puggalassa   kāmadhātuyā   dvīsu   vedanāsu
tassa   tattha   avijjānusayo   ca   kāmarāgānusayo  ca  mānānusayo  ca
diṭṭhānusayo   ca   anusenti  no  ca  tassa  tattha  paṭighānusayo  anuseti
tasseva   puggalassa   dukkhāya   vedanāya  tassa  tattha  avijjānusayo  ca
paṭighānusayo   ca   diṭṭhānusayo   ca   anusenti   no   ca  tassa  tattha
kāmarāgānusayo ca mānānusayo ca anusenti.
     [1253]   Yassa   yattha   kāmarāgānusayo   ca   paṭighānusayo   ca
mānānusayo    ca    diṭṭhānusayo   ca   vicikicchānusayo   ca   anusenti
tassa   tattha   bhavarāgānusayo   anusetīti:   natthi   .  yassa  vā  pana
yattha    bhavarāgānusayo   anuseti   tassa   tattha   kāmarāgānusayo   ca
paṭighānusayo   ca   mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
anusentīti:   tiṇṇaṃ   puggalānaṃ   rūpadhātuyā   arūpadhātuyā   tesaṃ  tattha
bhavarāgānusayo   ca   mānānusayo   ca   anusenti  no  ca  tesaṃ  tattha
kāmarāgānusayo     ca     paṭighānusayo     ca     diṭṭhānusayo     ca
vicikicchānusayo      ca      anusenti      puthujjanassa      rūpadhātuyā
arūpadhātuyā           tassa          tattha          bhavarāgānusayo
Ca   mānānusayo   ca   diṭṭhānusayo   ca   vicikicchānusayo  ca  anusenti
no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusenti.
     {1253.1}   Yassa   yattha   kāmarāgānusayo  ca  paṭighānusayo  ca
mānānusayo    ca    diṭṭhānusayo   ca   vicikicchānusayo   ca   anusenti
tassa   tattha  avijjānusayo  anusetīti:  natthi  .  yassa  vā  pana  yattha
avijjānusayo  anuseti  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo  ca
mānānusayo  ca  diṭṭhānusayo  ca vicikicchānusayo ca anusentīti: anāgāmissa
dukkhāya   vedanāya   tassa  tattha  avijjānusayo  anuseti  no  ca  tassa
tattha    kāmarāgānusayo    ca    paṭighānusayo    ca   mānānusayo   ca
diṭṭhānusayo   ca   vicikicchānusayo   ca   anusenti   tasseva   puggalassa
kāmadhātuyā   dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā   tassa  tattha
avijjānusayo   ca   mānānusayo   ca   anusenti   no  ca  tassa  tattha
kāmarāgānusayo   ca   paṭighānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo
ca     anusenti     dvinnaṃ     puggalānaṃ    rūpadhātuyā    arūpadhātuyā
tesaṃ   tattha   avijjānusayo   ca   mānānusayo   ca  anusenti  no  ca
tesaṃ   tattha   kāmarāgānusayo   ca   paṭighānusayo   ca  diṭṭhānusayo  ca
vicikicchānusayo    ca    anusenti    tesaṃyeva   puggalānaṃ   kāmadhātuyā
dvīsu   vedanāsu   tesaṃ   tattha   avijjānusayo  ca  kāmarāgānusayo  ca
mānānusayo   ca   anusenti   no   ca   tesaṃ   tattha  paṭighānusayo  ca
diṭṭhānusayo  ca  vicikicchānusayo  ca  anusentī  tesaṃyeva puggalānaṃ dukkhāya
Vedanāya   tesaṃ   tattha   avijjānusayo   ca  paṭighānusayo  ca  anusenti
no  ca  tesaṃ  tattha  kāmarāgānusayo  ca  mānānusayo  ca diṭṭhānusayo ca
vicikicchānusayo    ca   anusenti   puthujjanassa   rūpadhātuyā   arūpadhātuyā
tassa  tattha  avijjānusayo  ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo
ca   anusenti   no   ca  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo
ca   anusenti   tasseva   puggalassa  kāmadhātuyā  dvīsu  vedanāsu  tassa
tattha    avijjānusayo    ca    kāmarāgānusayo   ca   mānānusayo   ca
diṭṭhānusayo   ca   vicikicchānusayo   ca   anusenti  no  ca  tassa  tattha
paṭighānusayo  anuseti  tasseva  puggalassa  dukkhāya  vedanāya  tassa  tattha
avijjānusayo   ca   paṭighānusayo  ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
anusenti   no   ca   tassa  tattha  kāmarāgānusayo  ca  mānānusayo  ca
anusenti.
     [1254]   Yassa   yattha   kāmarāgānusayo   ca   paṭighānusayo  ca
mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca  bhavarāgānusayo  ca
anusenti   tassa   tattha   avijjānusayo   anusetīti:   natthi   .  yassa
vā  pana  yattha  avijjānusayo  anuseti  tassa  tattha  kāmarāgānusayo  ca
paṭighānusayo   ca   mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
bhavarāgānusayo   ca   anusentīti:   anāgāmissa  rūpadhātuyā  arūpadhātuyā
tassa   tattha   avijjānusayo   ca   mānānusayo   ca  bhavarāgānusayo  ca
anusenti   no   ca   tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo  ca
Diṭṭhānusayo   ca   vicikicchānusayo   ca   anusenti   tasseva   puggalassa
kāmadhātuyā  dvīsu  vedanāsu  tassa  tattha  avijjānusayo  ca  mānānusayo
ca   anusenti   no   ca  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo
ca   diṭṭhānusayo   ca   vicikicchānusayo  ca  bhavarāgānusayo  ca  anusenti
tasseva   puggalassa   dukkhāya   vedanāya   tassa   tattha   avijjānusayo
anuseti   no   ca   tassa   tattha  kāmarāgānusayo  ca  paṭighānusayo  ca
mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca  bhavarāgānusayo  ca
anusenti   dvinnaṃ   puggalānaṃ   rūpadhātuyā   arūpadhātuyā   tesaṃ   tattha
avijjānusayo  ca  mānānusayo  ca  bhavarāgānusayo  ca  anusenti  no  ca
tesaṃ   tattha   kāmarāgānusayo   ca   paṭighānusayo   ca  diṭṭhānusayo  ca
vicikicchānusayo    ca    anusenti    tesaṃyeva   puggalānaṃ   kāmadhātuyā
dvīsu   vedanāsu   tesaṃ   tattha   avijjānusayo  ca  kāmarāgānusayo  ca
mānānusayo   ca   anusenti   no   ca   tesaṃ   tattha  paṭighānusayo  ca
diṭṭhānusayo   ca   vicikicchānusayo   ca   bhavarāgānusayo   ca   anusenti
tesaṃyeva   puggalānaṃ   dukkhāya  vedanāya  tesaṃ  tattha  avijjānusayo  ca
paṭighānusayo   ca   anusenti   no  ca  tesaṃ  tattha  kāmarāgānusayo  ca
mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca  bhavarāgānusayo  ca
anusenti  puthujjanassa  rūpadhātuyā  arūpadhātuyā  tassa  tattha  avijjānusayo
ca     mānānusayo    ca    diṭṭhānusayo    ca    vicikicchānusayo    ca
bhavarāgānusayo   ca  anusenti  no  ca  tassa  tattha  kāmarāgānusayo  ca
Paṭighānusayo   ca   anusenti   tasseva   puggalassa   kāmadhātuyā   dvīsu
vedanāsu  tassa  tattha  avijjānusayo  ca  kāmarāgānusayo  ca mānānusayo
ca   diṭṭhānusayo  ca  vicikicchānusayo  ca  anusenti  no  ca  tassa  tattha
paṭighānusayo   ca   bhavarāgānusayo   ca   anusenti   tasseva   puggalassa
dukkhāya    vedanāya    tassa   tattha   avijjānusayo   ca   paṭighānusayo
ca   diṭṭhānusayo  ca  vicikicchānusayo  ca  anusenti  no  ca  tassa  tattha
kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca anusenti.
                     Anulomaṃ niṭṭhitaṃ.
     [1255]   Yassa   kāmarāgānusayo   nānuseti  tassa  paṭighānusayo
nānusetīti:   āmantā   .   yassa   vā   pana  paṭighānusayo  nānuseti
tassa  kāmarāgānusayo  nānusetīti:  āmantā  .  yassa  kāmarāgānusayo
nānuseti   tassa  mānānusayo  nānusetīti:  anāgāmissa  kāmarāgānusayo
nānuseti  no  ca  tassa  mānānusayo nānuseti arahato kāmarāgānusayo ca
nānuseti   mānānusayo   ca  nānuseti  .  yassa  vā  pana  mānānusayo
nānuseti   tassa   kāmarāgānusayo   nānusetīti:   āmantā   .  yassa
kāmarāgānusayo   nānuseti   tassa   diṭṭhānusayo  .pe.  vicikicchānusayo
nānusetīti:   āmantā   .   yassa  vā  pana  vicikicchānusayo  nānuseti
tassa      kāmarāgānusayo      nānusetīti:      dvinnaṃ     puggalānaṃ
vicikicchānusayo      nānuseti    no    ca    tesaṃ    kāmarāgānusayo
Nānuseti     dvinnaṃ     puggalānaṃ    vicikicchānusayo    ca    nānuseti
kāmarāgānusayo   ca   nānuseti   .   yassa  kāmarāgānusayo  nānuseti
tassa   bhavarāgānusayo   .pe.   avijjānusayo  nānusetīti:  anāgāmissa
kāmarāgānusayo   nānuseti   no   ca   tassa   avijjānusayo  nānuseti
arahato   kāmarāgānusayo  ca  nānuseti  avijjānusayo  ca  nānuseti .
Yassa  vā  pana  avijjānusayo  nānuseti tassa kāmarāgānusayo nānusetīti:
āmantā.
     [1256]    Yassa   paṭighānusayo   nānuseti   tassa   mānānusayo
nānusetīti:    anāgāmissa   paṭighānusayo   nānuseti   no   ca   tassa
mānānusayo  nānuseti  arahato  paṭighānusayo  ca  nānuseti mānānusayo ca
nānuseti  .  yassa  vā  pana  mānānusayo  nānuseti  tassa  paṭighānusayo
nānusetīti:  āmantā  .  yassa  paṭighānusayo  nānuseti tassa diṭṭhānusayo
.pe.   vicikicchānusayo   nānusetīti:   āmantā   .   yassa  vā  pana
vicikicchānusayo    nānuseti   tassa   paṭighānusayo   nānusetīti:   dvinnaṃ
puggalānaṃ    vicikicchānusayo   nānuseti   no   ca   tesaṃ   paṭighānusayo
nānuseti  dvinnaṃ  puggalānaṃ  vicikicchānusayo  ca  nānuseti  paṭighānusayo ca
nānuseti  .  yassa  paṭighānusayo  nānuseti  tassa  bhavarāgānusayo  .pe.
Avijjānusayo   nānusetīti:  anāgāmissa  paṭighānusayo  nānuseti  no  ca
tassa   avijjānusayo   nānuseti   arahato   paṭighānusayo   ca  nānuseti
avijjānusayo  ca  nānuseti  .  yassa  vā  pana  avijjānusayo  nānuseti
Tassa paṭighānusayo nānusetīti: āmantā.
     [1257]  Yassa  mānānusayo  nānuseti  tassa  diṭṭhānusayo  .pe.
Vicikicchānusayo  nānusetīti:  āmantā  .  yassa  vā  pana vicikicchānusayo
nānuseti     tassa    mānānusayo    nānusetīti:    tiṇṇaṃ    puggalānaṃ
vicikicchānusayo  nānuseti  no  ca  tesaṃ  mānānusayo  nānuseti  arahato
vicikicchānusayo   ca   nānuseti   mānānusayo   ca   nānuseti  .  yassa
mānānusayo   nānuseti   tassa   bhavarāgānusayo   .pe.   avijjānusayo
nānusetīti:  āmantā  .  yassa  vā  pana  avijjānusayo  nānuseti tassa
mānānusayo nānusetīti: āmantā.
     [1258]   Yassa   diṭṭhānusayo   nānuseti   tassa  vicikicchānusayo
nānusetīti:   āmantā   .   yassa  vā  pana  vicikicchānusayo  nānuseti
tassa diṭṭhānusayo nānusetīti: āmantā .pe.
     [1259]   Yassa   vicikicchānusayo  nānuseti  tassa  bhavarāgānusayo
.pe.   avijjānusayo   nānusetīti:   tiṇṇaṃ   puggalānaṃ   vicikicchānusayo
nānuseti  no  ca  tesaṃ  avijjānusayo  nānuseti  arahato vicikicchānusayo
ca   nānuseti   avijjānusayo   ca   nānuseti   .   yassa   vā   pana
avijjānusayo nānuseti tassa vicikicchānusayo nānusetīti: āmantā.
     [1260]   Yassa   bhavarāgānusayo   nānuseti  tassa  avijjānusayo
nānusetīti:   āmantā   .   yassa   vā  pana  avijjānusayo  nānuseti
tassa bhavarāgānusayo nānusetīti: āmantā.
     [1261]   Yassa  kāmarāgānusayo  ca  paṭighānusayo  ca  nānusenti
tassa    mānānusayo   nānusetīti:   anāgāmissa   kāmarāgānusayo   ca
paṭighānusayo   ca   nānusenti   no   ca   tassa  mānānusayo  nānuseti
arahato  kāmarāgānusayo  ca  paṭighānusayo  ca  nānusenti  mānānusayo ca
nānuseti    .    yassa    vā   pana   mānānusayo   nānuseti   tassa
kāmarāgānusayo   ca  paṭighānusayo  ca  nānusentīti:  āmantā  .  yassa
kāmarāgānusayo   ca   paṭighānusayo   ca   nānusenti  tassa  diṭṭhānusayo
.pe.   vicikicchānusayo   nānusetīti:   āmantā   .   yassa  vā  pana
vicikicchānusayo   nānuseti   tassa   kāmarāgānusayo  ca  paṭighānusayo  ca
nānusentīti:   dvinnaṃ   puggalānaṃ   vicikicchānusayo   nānuseti   no  ca
tesaṃ    kāmarāgānusayo    ca   paṭighānusayo   ca   nānusenti   dvinnaṃ
puggalānaṃ    vicikicchānusayo    ca    nānuseti    kāmarāgānusayo    ca
paṭighānusayo    ca    nānusenti    .    yassa    kāmarāgānusayo   ca
paṭighānusayo     ca     nānusenti    tassa    bhavarāgānusayo    .pe.
Avijjānusayo     nānusetīti:     anāgāmissa    kāmarāgānusayo    ca
paṭighānusayo   ca   nānusenti   no   ca  tassa  avijjānusayo  nānuseti
arahato     kāmarāgānusayo     ca    paṭighānusayo    ca    nānusenti
avijjānusayo    ca   nānuseti   .   yassa   vā   pana   avijjānusayo
nānuseti     tassa     kāmarāgānusayo     ca     paṭighānusayo     ca
nānusentīti: āmantā.
     [1262]  Yassa  kāmarāgānusayo  ca  paṭighānusayo ca mānānusayo ca
Nānusenti   tassa   diṭṭhānusayo   .pe.   vicikicchānusayo   nānusetīti:
āmantā    .   yassa   vā   pana   vicikicchānusayo   nānuseti   tassa
kāmarāgānusayo  ca  paṭighānusayo  ca  mānānusayo  ca nānusentīti: dvinnaṃ
puggalānaṃ   vicikicchānusayo  nānuseti  no  ca  tesaṃ  kāmarāgānusayo  ca
paṭighānusayo  ca  mānānusayo  ca  nānusenti  anāgāmissa  vicikicchānusayo
ca   kāmarāgānusayo   ca   paṭighānusayo   ca  nānusenti  no  ca  tassa
mānānusayo    nānuseti    arahato    vicikicchānusayo    ca   nānuseti
kāmarāgānusayo   ca   paṭighānusayo   ca  mānānusayo  ca  nānusenti .
Yassa   kāmarāgānusayo  ca  paṭighānusayo  ca  mānānusayo  ca  nānusenti
tassa   bhavarāgānusayo   .pe.  avijjānusayo  nānusetīti:  āmantā .
Yassa   vā   pana   avijjānusayo   nānuseti  tassa  kāmarāgānusayo  ca
paṭighānusayo ca mānānusayo ca nānusentīti: āmantā.
     [1263]  Yassa  kāmarāgānusayo  ca  paṭighānusayo  ca  mānānusayo
ca   diṭṭhānusayo   ca   nānusenti   tassa   vicikicchānusayo  nānusetīti:
āmantā  .  yassa  vā pana vicikicchānusayo nānuseti tassa kāmarāgānusayo
ca   paṭighānusayo   ca   mānānusayo   ca  diṭṭhānusayo  ca  nānusentīti:
dvinnaṃ   puggalānaṃ   vicikicchānusayo   ca   diṭṭhānusayo   ca   nānusenti
no   ca   tesaṃ   kāmarāgānusayo  ca  paṭighānusayo  ca  mānānusayo  ca
nānusenti    anāgāmissa    vicikicchānusayo   ca   kāmarāgānusayo   ca
paṭighānusayo  ca  diṭṭhānusayo  ca  nānusenti  no  ca  tassa  mānānusayo
Nānuseti   arahato   vicikicchānusayo   ca  nānuseti  kāmarāgānusayo  ca
paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca nānusenti .pe.
     [1264]  Yassa  kāmarāgānusayo  ca  paṭighānusayo ca mānānusayo ca
diṭṭhānusayo   ca   vicikicchānusayo   ca  nānusenti  tassa  bhavarāgānusayo
.pe.  avijjānusayo  nānusetīti:  āmantā. Yassa vā pana avijjānusayo
nānuseti   tassa   kāmarāgānusayo   ca   paṭighānusayo   ca  mānānusayo
ca diṭṭhānusayo ca vicikicchānusayo ca nānusentīti: āmantā.
     [1265]  Yassa  kāmarāgānusayo  ca  paṭighānusayo ca mānānusayo ca
diṭṭhānusayo  ca  vicikicchānusayo  ca  bhavarāgānusayo  ca  nānusenti  tassa
avijjānusayo   nānusetīti:  āmantā  .  yassa  vā  pana  avijjānusayo
nānuseti   tassa   kāmarāgānusayo  ca  paṭighānusayo  ca  mānānusayo  ca
diṭṭhānusayo   ca   vicikicchānusayo   ca  bhavarāgānusayo  ca  nānusentīti:
āmantā.
     [1266]   Yattha   kāmarāgānusayo   nānuseti  tattha  paṭighānusayo
nānusetīti:   dukkhāya   vedanāya   ettha   kāmarāgānusayo   nānuseti
no  ca  tattha  paṭighānusayo  nānuseti rūpadhātuyā arūpadhātuyā apariyāpanne
ettha   kāmarāgānusayo   ca   nānuseti  paṭighānusayo  ca  nānuseti .
Yattha  vā  pana  paṭighānusayo  nānuseti  tattha kāmarāgānusayo nānusetīti:
kāmadhātuyā   dvīsu   vedanāsu   ettha  paṭighānusayo  nānuseti  no  ca
tattha   kāmarāgānusayo  nānuseti  rūpadhātuyā  arūpadhātuyā  apariyāpanne
Ettha   paṭighānusayo   ca   nānuseti  kāmarāgānusayo  ca  nānuseti .
Yattha  kāmarāgānusayo  nānuseti  tattha mānānusayo nānusetīti: rūpadhātuyā
arūpadhātuyā  ettha  kāmarāgānusayo  nānuseti  no  ca tattha mānānusayo
nānuseti   dukkhāya  vedanāya  apariyāpanne  ettha  kāmarāgānusayo  ca
nānuseti   mānānusayo   ca  nānuseti  .  yattha  vā  pana  mānānusayo
nānuseti tattha kāmarāgānusayo nānusetīti: āmantā.
     {1266.1}   Yattha  kāmarāgānusayo  nānuseti  tattha  diṭṭhānusayo
.pe.   vicikicchānusayo   nānusetīti:   dukkhāya   vedanāya   rūpadhātuyā
arūpadhātuyā  ettha  kāmarāgānusayo  nānuseti no ca tattha vicikicchānusayo
nānuseti apariyāpanne ettha kāmarāgānusayo ca nānuseti vicikicchānusayo ca
nānuseti  .  yattha  vā pana vicikicchānusayo nānuseti tattha kāmarāgānusayo
nānusetīti:   āmantā   .   yattha   kāmarāgānusayo   nānuseti  tattha
bhavarāgānusayo     nānusetīti:     rūpadhātuyā    arūpadhātuyā    ettha
kāmarāgānusayo   nānuseti   no   ca   tattha  bhavarāgānusayo  nānuseti
dukkhāya   vedanāya  apariyāpanne  ettha  kāmarāgānusayo  ca  nānuseti
bhavarāgānusayo  ca  nānuseti  .  yattha  vā  pana bhavarāgānusayo nānuseti
tattha    kāmarāgānusayo   nānusetīti:   kāmadhātuyā   dvīsu   vedanāsu
ettha  bhavarāgānusayo  nānuseti  no  ca  tattha kāmarāgānusayo nānuseti
dukkhāya   vedanāya   apariyāpanne  ettha  bhavarāgānusayo  ca  nānuseti
kāmarāgānusayo  ca  nānuseti  .  yattha  kāmarāgānusayo  nānuseti tattha
Avijjānusayo   nānusetīti:   dukkhāya  vedanāya  rūpadhātuyā  arūpadhātuyā
ettha  kāmarāgānusayo  nānuseti  no  ca  tattha  avijjānusayo nānuseti
apariyāpanne   ettha   kāmarāgānusayo  ca  nānuseti  avijjānusayo  ca
nānuseti  .  yattha  vā  pana avijjānusayo nānuseti tattha kāmarāgānusayo
nānusetīti: āmantā.
     [1267]  Yattha  paṭighānusayo nānuseti tattha mānānusayo nānusetīti:
kāmadhātuyā  dvīsu  vedanāsu  rūpadhātuyā  arūpadhātuyā  ettha paṭighānusayo
nānuseti   no   ca  tattha  mānānusayo  nānuseti  apariyāpanne  ettha
paṭighānusayo  ca  nānuseti  mānānusayo  ca  nānuseti  .  yattha  vā pana
mānānusayo    nānuseti    tattha   paṭighānusayo   nānusetīti:   dukkhāya
vedanāya   ettha   mānānusayo   nānuseti  no  ca  tattha  paṭighānusayo
nānuseti   apariyāpanne  ettha  mānānusayo  ca  nānuseti  paṭighānusayo
ca nānuseti.
     {1267.1}   Yattha   paṭighānusayo   nānuseti   tattha  diṭṭhānusayo
.pe.    vicikicchānusayo   nānusetīti:   kāmadhātuyā   dvīsu   vedanāsu
rūpadhātuyā    arūpadhātuyā   ettha   paṭighānusayo   nānuseti   no   ca
tattha   vicikicchānusayo   nānuseti  apariyāpanne  ettha  paṭighānusayo  ca
nānuseti  vicikicchānusayo  ca  nānuseti  .  yattha  vā pana vicikicchānusayo
nānuseti    tattha    paṭighānusayo   nānusetīti:   āmantā   .   yattha
paṭighānusayo     nānuseti     tattha     bhavarāgānusayo     nānusetīti:
rūpadhātuyā   arūpadhātuyā  ettha  paṭighānusayo   nānuseti  no  ca  tattha
Bhavarāgānusayo   nānuseti   kāmadhātuyā   dvīsu  vedanāsu  apariyāpanne
ettha   paṭighānusayo   ca   nānuseti   bhavarāgānusayo  ca  nānuseti .
Yattha  vā  pana  bhavarāgānusayo  nānuseti  tattha  paṭighānusayo nānusetīti:
dukkhāya   vedanāya   ettha   bhavarāgānusayo   nānuseti  no  ca  tattha
paṭighānusayo   nānuseti   kāmadhātuyā   dvīsu   vedanāsu   apariyāpanne
ettha  bhavarāgānusayo  ca  nānuseti  paṭighānusayo  ca  nānuseti . Yattha
paṭighānusayo   nānuseti   tattha   avijjānusayo  nānusetīti:  kāmadhātuyā
dvīsu   vedanāsu  rūpadhātuyā  arūpadhātuyā  ettha  paṭighānusayo  nānuseti
no  ca  tattha  avijjānusayo  nānuseti  apariyāpanne  ettha paṭighānusayo
ca  nānuseti  avijjānusayo  ca  nānuseti  .  yattha vā pana avijjānusayo
nānuseti tattha paṭighānusayo nānusetīti: āmantā.
     [1268]  Yattha  mānānusayo  nānuseti  tattha  diṭṭhānusayo  .pe.
Vicikicchānusayo   nānusetīti:   dukkhāya   vedanāya   ettha  mānānusayo
nānuseti   no   ca   tattha   vicikicchānusayo   nānuseti   apariyāpanne
ettha  mānānusayo  ca  nānuseti  vicikicchānusayo  ca  nānuseti . Yattha
vā   pana   vicikicchānusayo   nānuseti   tattha  mānānusayo  nānusetīti:
āmantā   .   yattha   mānānusayo   nānuseti   tattha   bhavarāgānusayo
nānusetīti:  āmantā  .  yattha  vā  pana  bhavarāgānusayo nānuseti tattha
mānānusayo    nānusetīti:    kāmadhātuyā    dvīsu   vedanāsu   ettha
bhavarāgānusayo  nānuseti  no  ca  tattha  mānānusayo  nānuseti  dukkhāya
Vedanāya  apariyāpanne  ettha  bhavarāgānusayo  ca  nānuseti mānānusayo
ca   nānuseti   .   yattha   mānānusayo  nānuseti  tattha  avijjānusayo
nānusetīti:   dukkhāya  vedanāya  ettha  mānānusayo  nānuseti  no  ca
tattha   avijjānusayo   nānuseti   apariyāpanne  ettha  mānānusayo  ca
nānuseti  avijjānusayo  ca  nānuseti  .  yattha  vā  pana  avijjānusayo
nānuseti tattha mānānusayo nānusetīti: āmantā.
     [1269]   Yattha   diṭṭhānusayo   nānuseti   tattha  vicikicchānusayo
nānusetīti:   āmantā   .   yattha  vā  pana  vicikicchānusayo  nānuseti
tattha diṭṭhānusayo nānusetīti: āmantā .pe.
     [1270]   Yattha   vicikicchānusayo  nānuseti  tattha  bhavarāgānusayo
nānusetīti:   āmantā   .   yattha  vā  pana  bhavarāgānusayo  nānuseti
tattha   vicikicchānusayo   nānusetīti:  kāmadhātuyā  tīsu  vedanāsu  ettha
bhavarāgānusayo   nānuseti   no   ca   tattha   vicikicchānusayo  nānuseti
apariyāpanne   ettha   bhavarāgānusayo  ca  nānuseti  vicikicchānusayo  ca
nānuseti   .   yattha   vicikicchānusayo   nānuseti   tattha  avijjānusayo
nānusetīti:  āmantā  .  yattha  vā  pana  avijjānusayo  nānuseti tattha
vicikicchānusayo nānusetīti: āmantā.
     [1271]   Yattha   bhavarāgānusayo   nānuseti  tattha  avijjānusayo
nānusetīti:  kāmadhātuyā  tīsu  vedanāsu  ettha  bhavarāgānusayo nānuseti
no  ca  tattha  avijjānusayo  nānuseti apariyāpanne ettha bhavarāgānusayo
Ca  nānuseti  avijjānusayo  ca  nānuseti  .  yattha vā pana avijjānusayo
nānuseti tattha bhavarāgānusayo nānusetīti: āmantā.
     [1272]   Yattha  kāmarāgānusayo  ca  paṭighānusayo  ca  nānusenti
tattha    mānānusayo    nānusetīti:   rūpadhātuyā   arūpadhātuyā   ettha
kāmarāgānusayo  ca  paṭighānusayo  ca  nānusenti  no ca tattha mānānusayo
nānuseti   apariyāpanne   ettha   kāmarāgānusayo  ca  paṭighānusayo  ca
nānusenti   mānānusayo  ca  nānuseti  .  yattha  vā  pana  mānānusayo
nānuseti   tattha   kāmarāgānusayo   ca   paṭighānusayo  ca  nānusentīti:
dukkhāya  vedanāya  ettha  mānānusayo  ca  kāmarāgānusayo ca nānusenti
no  ca  tattha  paṭighānusayo  nānuseti  apariyāpanne  ettha  mānānusayo
ca nānuseti kāmarāgānusayo ca paṭighānusayo ca nānusenti.
     {1272.1}  Yattha  kāmarāgānusayo  ca  paṭighānusayo  ca nānusenti
tattha   diṭṭhānusayo   .pe.   vicikicchānusayo   nānusetīti:   rūpadhātuyā
arūpadhātuyā   ettha   kāmarāgānusayo   ca  paṭighānusayo  ca  nānusenti
no ca tattha vicikicchānusayo nānuseti apariyāpanne ettha kāmarāgānusayo ca
paṭighānusayo  ca  nānusenti  vicikicchānusayo  ca  nānuseti. Yattha vā pana
vicikicchānusayo   nānuseti   tattha   kāmarāgānusayo  ca  paṭighānusayo  ca
nānusentīti:   āmantā  .  yattha  kāmarāgānusayo  ca  paṭighānusayo  ca
nānusenti   tattha   bhavarāgānusayo  nānusetīti:  rūpadhātuyā  arūpadhātuyā
ettha   kāmarāgānusayo   ca   paṭighānusayo   ca   nānusenti   no  ca
Tattha   bhavarāgānusayo   nānuseti  apariyāpanne  ettha  kāmarāgānusayo
ca   paṭighānusayo  ca  nānusenti  bhavarāgānusayo  ca  nānuseti  .  yattha
vā    pana    bhavarāgānusayo   nānuseti   tattha   kāmarāgānusayo   ca
paṭighānusayo  ca  nānusentīti:  dukkhāya  vedanāya  ettha  bhavarāgānusayo
ca  kāmarāgānusayo  ca  nānusenti  no  ca  tattha  paṭighānusayo nānuseti
kāmadhātuyā  dvīsu  vedanāsu  ettha  bhavarāgānusayo  ca  paṭighānusayo  ca
nānusenti   no   ca   tattha   kāmarāgānusayo  nānuseti  apariyāpanne
ettha  bhavarāgānusayo  ca  nānuseti  kāmarāgānusayo  ca  paṭighānusayo ca
nānusenti.
     {1272.2}  Yattha  kāmarāgānusayo  ca  paṭighānusayo  ca nānusenti
tattha    avijjānusayo   nānusetīti:   rūpadhātuyā   arūpadhātuyā   ettha
kāmarāgānusayo  ca  paṭighānusayo  ca  nānusenti no ca tattha avijjānusayo
nānuseti   apariyāpanne   ettha   kāmarāgānusayo  ca  paṭighānusayo  ca
nānusenti  avijjānusayo  ca  nānuseti  .  yattha  vā  pana avijjānusayo
nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca nānusentīti: āmantā.
     [1273]  Yattha  kāmarāgānusayo  ca  paṭighānusayo  ca  mānānusayo
ca   nānusenti   tattha  diṭṭhānusayo  .pe.  vicikicchānusayo  nānusetīti:
āmantā    .   yattha   vā   pana   vicikicchānusayo   nānuseti   tattha
kāmarāgānusayo   ca   paṭighānusayo   ca   mānānusayo  ca  nānusentīti:
āmantā   .   yattha  kāmarāgānusayo  ca  paṭighānusayo  ca  mānānusayo
Ca    nānusenti   tattha   bhavarāgānusayo   nānusetīti:   āmantā  .
Yattha   vā   pana   bhavarāgānusayo  nānuseti  tattha  kāmarāgānusayo  ca
paṭighānusayo   ca   mānānusayo   ca   nānusentīti:   dukkhāya  vedanāya
ettha  bhavarāgānusayo  ca  kāmarāgānusayo  ca  mānānusayo ca nānusenti
no   ca   tattha   paṭighānusayo   nānuseti  kāmadhātuyā  dvīsu  vedanāsu
ettha   bhavarāgānusayo   ca  paṭighānusayo  ca  nānusenti  no  ca  tattha
kāmarāgānusayo   ca   mānānusayo  ca  nānusenti  apariyāpanne  ettha
bhavarāgānusayo   ca   nānusenti   kāmarāgānusayo   ca  paṭighānusayo  ca
mānānusayo  ca  nānusenti  .  yattha  kāmarāgānusayo  ca paṭighānusayo ca
mānānusayo  ca  nānusenti  tattha  avijjānusayo  nānusetīti: āmantā.
Yattha   vā   pana   avijjānusayo   nānuseti  tattha  kāmarāgānusayo  ca
paṭighānusayo ca mānānusayo ca nānusentīti: āmantā.
     [1274]  Yattha  kāmarāgānusayo  ca  paṭighānusayo  ca  mānānusayo
ca   diṭṭhānusayo   ca   nānusenti   tattha   vicikicchānusayo  nānusetīti:
āmantā  .  yattha  vā pana vicikicchānusayo nānuseti tattha kāmarāgānusayo
ca   paṭighānusayo   ca   mānānusayo   ca  diṭṭhānusayo  ca  nānusentīti:
āmantā .pe.
     [1275]    Yattha    kāmarāgānusayo    ca    paṭighānusayo    ca
mānānusayo   ca   diṭṭhānusayo  ca  vicikicchānusayo  ca  nānusenti  tattha
bhavarāgānusayo  nānusetīti:  āmantā  .  yattha  vā  pana bhavarāgānusayo
Nānuseti   tattha   kāmarāgānusayo   ca   paṭighānusayo   ca  mānānusayo
ca    diṭṭhānusayo    ca   vicikicchānusayo   ca   nānusentīti:   dukkhāya
vedanāya  ettha  bhavarāgānusayo  ca  kāmarāgānusayo  ca  mānānusayo ca
nānusenti  no  ca  tattha  paṭighānusayo  ca  diṭṭhānusayo ca vicikicchānusayo
ca   nānusenti   kāmadhātuyā   dvīsu   vedanāsu  ettha  bhavarāgānusayo
ca   paṭighānusayo   ca   nānusenti   no  ca  tattha  kāmarāgānusayo  ca
mānānusayo    ca   diṭṭhānusayo   ca   vicikicchānusayo   ca   nānusenti
apariyāpanne   ettha  bhavarāgānusayo  ca  nānuseti  kāmarāgānusayo  ca
paṭighānusayo   ca   mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
nānusenti .pe.
     [1276]  Yattha  kāmarāgānusayo  ca  paṭighānusayo ca mānānusayo ca
diṭṭhānusayo  ca  vicikicchānusayo  ca  bhavarāgānusayo  ca  nānusenti  tattha
avijjānusayo   nānusetīti:  āmantā  .  yattha  vā  pana  avijjānusayo
nānuseti   tattha   kāmarāgānusayo  ca  paṭighānusayo  ca  mānānusayo  ca
diṭṭhānusayo   ca   vicikicchānusayo   ca  bhavarāgānusayo  ca  nānusentīti:
āmantā.
     [1277]   Yassa   yattha   kāmarāgānusayo  nānuseti  tassa  tattha
paṭighānusayo   nānusetīti:   tiṇṇaṃ   puggalānaṃ   dukkhāya  vedanāya  tesaṃ
tattha   kāmarāgānusayo   nānuseti   no   ca  tesaṃ  tattha  paṭighānusayo
nānuseti   tesaṃyeva   puggalānaṃ   rūpadhātuyā  arūpadhātuyā  apariyāpanne
Tesaṃ   tattha   kāmarāgānusayo  ca  nānuseti  paṭighānusayo  ca  nānuseti
dvinnaṃ   puggalānaṃ   sabbattha  kāmarāgānusayo  ca  nānuseti  paṭighānusayo
ca   nānuseti   .   yassa   vā   pana   yattha   paṭighānusayo  nānuseti
tassa   tattha  kāmarāgānusayo  nānusetīti:  tiṇṇaṃ  puggalānaṃ  kāmadhātuyā
dvīsu    vedanāsu    tesaṃ   tattha   paṭighānusayo   nānuseti   no   ca
tesaṃ   tattha  kāmarāgānusayo  nānuseti  tesaṃyeva  puggalānaṃ  rūpadhātuyā
arūpadhātuyā   apariyāpanne   tesaṃ   tattha   paṭighānusayo   ca  nānuseti
kāmarāgānusayo   ca   nānuseti  dvinnaṃ  puggalānaṃ  sabbattha  paṭighānusayo
ca nānuseti kāmarāgānusayo ca nānuseti.
     {1277.1}    Yassa   yattha   kāmarāgānusayo   nānuseti   tassa
tattha    mānānusayo    nānusetīti:    tiṇṇaṃ    puggalānaṃ    rūpadhātuyā
arūpadhātuyā    tesaṃ    tattha    kāmarāgānusayo   nānuseti   no   ca
tesaṃ     tattha     mānānusayo     nānuseti    tesaṃyeva    puggalānaṃ
dukkhāya    vedanāya    apariyāpanne    tesaṃ   tattha   kāmarāgānusayo
ca   nānuseti   mānānusayo   ca   nānuseti   anāgāmissa  kāmadhātuyā
dvīsu   vedanāsu   rūpadhātuyā  arūpadhātuyā  tassa  tattha  kāmarāgānusayo
nānuseti  no  ca  tassa  tattha  mānānusayo  nānuseti  tasseva puggalassa
dukkhāya   vedanāya   apariyāpanne   tassa   tattha   kāmarāgānusayo  ca
nānuseti  mānānusayo  ca  nānuseti  arahato  sabbattha kāmarāgānusayo ca
nānuseti   mānānusayo   ca   nānuseti   .   yassa   vā   pana  yattha
mānānusayo    nānuseti   tassa   tattha   kāmarāgānusayo   nānusetīti:
Āmantā.
     {1277.2}   Yassa  yattha  kāmarāgānusayo  nānuseti  tassa  tattha
diṭṭhānusayo   .pe.   vicikicchānusayo   nānusetīti:  puthujjanassa  dukkhāya
vedanāya  rūpadhātuyā  arūpadhātuyā  tassa  tattha  kāmarāgānusayo nānuseti
no   ca   tassa   tattha   vicikicchānusayo   nānuseti  tasseva  puggalassa
apariyāpanne  tassa  tattha  kāmarāgānusayo  ca  nānuseti  vicikicchānusayo
ca   nānuseti  dvinnaṃ  puggalānaṃ  sabbattha  kāmarāgānusayo  ca  nānuseti
vicikicchānusayo   ca  nānuseti  .  yassa  vā  pana  yattha  vicikicchānusayo
nānuseti   tassa   tattha  kāmarāgānusayo  nānusetīti:  dvinnaṃ  puggalānaṃ
kāmadhātuyā   dvīsu   vedanāsu   tesaṃ   tattha  vicikicchānusayo  nānuseti
no   ca   tesaṃ   tattha  kāmarāgānusayo  nānuseti  tesaṃyeva  puggalānaṃ
dukkhāya   vedanāya   rūpadhātuyā  arūpadhātuyā  apariyāpanne  tesaṃ  tattha
vicikicchānusayo    ca    nānuseti    kāmarāgānusayo    ca    nānuseti
dvinnaṃ  puggalānaṃ  sabbattha  vicikicchānusayo  ca  nānuseti  kāmarāgānusayo
ca nānuseti.
     {1277.3}    Yassa   yattha   kāmarāgānusayo   nānuseti   tassa
tattha    bhavarāgānusayo    nānusetīti:    tiṇṇaṃ   puggalānaṃ   rūpadhātuyā
arūpadhātuyā  tesaṃ  tattha  kāmarāgānusayo  nānuseti  no  ca  tesaṃ tattha
bhavarāgānusayo    nānuseti   tesaṃyeva   puggalānaṃ   dukkhāya   vedanāya
apariyāpanne  tesaṃ  tattha  kāmarāgānusayo  ca  nānuseti  bhavarāgānusayo
ca    nānuseti   anāgāmissa   rūpadhātuyā   arūpadhātuyā   tassa   tattha
kāmarāgānusayo  nānuseti  no  ca  tassa  tattha  bhavarāgānusayo nānuseti
Tasseva   puggalassa   kāmadhātuyā   tīsu   vedanāsu  apariyāpanne  tassa
tattha   kāmarāgānusayo   ca   nānuseti   bhavarāgānusayo   ca  nānuseti
arahato   sabbattha   kāmarāgānusayo   ca   nānuseti  bhavarāgānusayo  ca
nānuseti  .  yassa  vā  pana  yattha  bhavarāgānusayo  nānuseti tassa tattha
kāmarāgānusayo    nānusetīti:   tiṇṇaṃ   puggalānaṃ   kāmadhātuyā   dvīsu
vedanāsu   tesaṃ   tattha   bhavarāgānusayo   nānuseti   no   ca   tesaṃ
tattha    kāmarāgānusayo    nānuseti    tesaṃyeva   puggalānaṃ   dukkhāya
vedanāya   apariyāpanne   tesaṃ   tattha   bhavarāgānusayo   ca  nānuseti
kāmarāgānusayo   ca   nānuseti   arahato   sabbattha  bhavarāgānusayo  ca
nānuseti kāmarāgānusayo ca nānuseti.
     {1277.4}   Yassa  yattha  kāmarāgānusayo  nānuseti  tassa  tattha
avijjānusayo    nānusetīti:    tiṇṇaṃ    puggalānaṃ   dukkhāya   vedanāya
rūpadhātuyā    arūpadhātuyā    tesaṃ   tattha   kāmarāgānusayo   nānuseti
no   ca   tesaṃ   tattha   avijjānusayo   nānuseti  tesaṃyeva  puggalānaṃ
apariyāpanne  tesaṃ  tattha  kāmarāgānusayo  ca  nānuseti avijjānusayo ca
nānuseti    anāgāmissa    kāmadhātuyā    tīsu   vedanāsu   rūpadhātuyā
arūpadhātuyā  tassa  tattha  kāmarāgānusayo  nānuseti  no  ca  tassa tattha
avijjānusayo   nānuseti   tasseva  puggalassa  apariyāpanne  tassa  tattha
kāmarāgānusayo  ca  nānuseti  avijjānusayo  ca nānuseti arahato sabbattha
kāmarāgānusayo ca nānuseti avijjānusayo ca nānuseti. Yassa vā pana yattha
Avijjānusayo   nānuseti   tassa   tattha   kāmarāgānusayo   nānusetīti:
āmantā.
     [1278]   Yassa   yattha   paṭighānusayo   nānuseti   tassa   tattha
mānānusayo   nānusetīti:  tiṇṇaṃ  puggalānaṃ  kāmadhātuyā  dvīsu  vedanāsu
rūpadhātuyā   arūpadhātuyā   tesaṃ   tattha  paṭighānusayo  nānuseti  no  ca
tesaṃ   tattha   mānānusayo  nānuseti  tesaṃyeva  puggalānaṃ  apariyāpanne
tesaṃ   tattha   paṭighānusayo   ca   nānuseti   mānānusayo  ca  nānuseti
anāgāmissa   kāmadhātuyā   dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā
tassa   tattha   paṭighānusayo  nānuseti  no  ca  tassa  tattha  mānānusayo
nānuseti   tasseva   puggalassa   dukkhāya  vedanāya  apariyāpanne  tassa
tattha   paṭighānusayo   ca   nānuseti  mānānusayo  ca  nānuseti  arahato
sabbattha   paṭighānusayo   ca   nānuseti   mānānusayo   ca  nānuseti .
Yassa   vā  pana  yattha  mānānusayo  nānuseti  tassa  tattha  paṭighānusayo
nānusetīti:    tiṇṇaṃ    puggalānaṃ    dukkhāya   vedanāya   tesaṃ   tattha
mānānusayo   nānuseti   no   ca   tesaṃ  tattha  paṭighānusayo  nānuseti
tesaṃyeva    puggalānaṃ    apariyāpanne    tesaṃ    tattha    mānānusayo
ca    nānuseti    paṭighānusayo    ca    nānuseti    arahato   sabbattha
mānānusayo ca nānuseti paṭighānusayo ca nānuseti.
     {1278.1}    Yassa    yattha    paṭighānusayo    nānuseti   tassa
tattha      diṭṭhānusayo      .pe.     vicikicchānusayo     nānusetīti:
puthujjanassa      kāmadhātuyā      dvīsu      vedanāsu      rūpadhātuyā
Arūpadhātuyā   tassa   tattha  paṭighānusayo  nānuseti  no  ca  tassa  tattha
vicikicchānusayo    nānuseti   tasseva   puggalassa   apariyāpanne   tassa
tattha   paṭighānusayo   ca  nānuseti  vicikicchānusayo  ca  nānuseti  dvinnaṃ
puggalānaṃ   sabbattha   paṭighānusayo   ca   nānuseti   vicikicchānusayo   ca
nānuseti   .   yassa   vā  pana  yattha  vicikicchānusayo  nānuseti  tassa
tattha   paṭighānusayo   nānusetīti:   dvinnaṃ  puggalānaṃ  dukkhāya  vedanāya
tesaṃ  tattha  vicikicchānusayo  nānuseti  no  ca  tesaṃ  tattha  paṭighānusayo
nānuseti    tesaṃyeva    puggalānaṃ    kāmadhātuyā    dvīsu    vedanāsu
rūpadhātuyā   arūpadhātuyā   apariyāpanne  tesaṃ  tattha  vicikicchānusayo  ca
nānuseti   paṭighānusayo   ca   nānuseti   dvinnaṃ    puggalānaṃ   sabbattha
vicikicchānusayo ca nānuseti paṭighānusayo ca nānuseti.
     {1278.2}   Yassa   yattha   paṭighānusayo   nānuseti  tassa  tattha
bhavarāgānusayo   nānusetīti:   tiṇṇaṃ   puggalānaṃ  rūpadhātuyā  arūpadhātuyā
tesaṃ  tattha  paṭighānusayo  nānuseti  no  ca  tesaṃ  tattha  bhavarāgānusayo
nānuseti  tesaṃyeva  puggalānaṃ  kāmadhātuyā  dvīsu  vedanāsu apariyāpanne
tesaṃ   tattha   paṭighānusayo   ca  nānuseti  bhavarāgānusayo  ca  nānuseti
anāgāmissa    rūpadhātuyā    arūpadhātuyā    tassa   tattha   paṭighānusayo
nānuseti  no  ca  tassa  tattha  bhavarāgānusayo nānuseti tasseva puggalassa
kāmadhātuyā   tīsu  vedanāsu  apariyāpanne  tassa  tattha  paṭighānusayo  ca
nānuseti   bhavarāgānusayo   ca  nānuseti  arahato  sabbattha  paṭighānusayo
Ca   nānuseti   bhavarāgānusayo  ca  nānuseti  .  yassa  vā  pana  yattha
bhavarāgānusayo    nānuseti    tassa   tattha   paṭighānusayo   nānusetīti:
tiṇṇaṃ  puggalānaṃ  dukkhāya  vedanāya  tesaṃ  tattha  bhavarāgānusayo nānuseti
no   ca   tesaṃ   tattha   paṭighānusayo   nānuseti   tesaṃyeva  puggalānaṃ
kāmadhātuyā   dvīsu  vedanāsu  apariyāpanne  tesaṃ  tattha  bhavarāgānusayo
ca  nānuseti  paṭighānusayo  ca  nānuseti arahato sabbattha bhavarāgānusayo ca
nānuseti paṭighānusayo ca nānuseti.
     {1278.3}   Yassa   yattha   paṭighānusayo   nānuseti  tassa  tattha
avijjānusayo    nānusetīti:    tiṇṇaṃ    puggalānaṃ   kāmadhātuyā   dvīsu
vedanāsu   rūpadhātuyā   arūpadhātuyā  tesaṃ  tattha  paṭighānusayo  nānuseti
no  ca  tesaṃ tattha avijjānusayo nānuseti tesaṃyeva puggalānaṃ apariyāpanne
tesaṃ   tattha   paṭighānusayo   ca   nānuseti  avijjānusayo  ca  nānuseti
anāgāmissa    kāmadhātuyā   tīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā
tassa   tattha  paṭighānusayo  nānuseti  no  ca  tassa  tattha  avijjānusayo
nānuseti  tasseva  puggalassa  apariyāpanne  tassa  tattha  paṭighānusayo ca
nānuseti  avijjānusayo  ca  nānuseti  arahato  sabbattha  paṭighānusayo  ca
nānuseti  avijjānusayo  ca  nānuseti . Yassa vā pana yattha avijjānusayo
nānuseti tassa tattha paṭighānusayo nānusetīti: āmantā.
     [1279]   Yassa   yattha   mānānusayo   nānuseti   tassa   tattha
diṭṭhānusayo   .pe.   vicikicchānusayo   nānusetīti:  puthujjanassa  dukkhāya
Vedanāya   tassa   tattha   mānānusayo   nānuseti  no  ca  tassa  tattha
vicikicchānusayo    nānuseti   tasseva   puggalassa   apariyāpanne   tassa
tattha   mānānusayo  ca  nānuseti  vicikicchānusayo  ca  nānuseti  arahato
sabbattha   mānānusayo   ca   nānuseti  vicikicchānusayo  ca  nānuseti .
Yassa  vā  pana  yattha  vicikicchānusayo  nānuseti  tassa  tattha mānānusayo
nānusetīti:     tiṇṇaṃ    puggalānaṃ    kāmadhātuyā    dvīsu    vedanāsu
rūpadhātuyā   arūpadhātuyā  tesaṃ  tattha  vicikicchānusayo  nānuseti  no  ca
tesaṃ   tattha   mānānusayo   nānuseti   tesaṃyeva   puggalānaṃ   dukkhāya
vedanāya   apariyāpanne   tesaṃ   tattha   vicikicchānusayo   ca  nānuseti
mānānusayo    ca   nānuseti   arahato   sabbattha   vicikicchānusayo   ca
nānuseti mānānusayo ca nānuseti.
     {1279.1}   Yassa   yattha   mānānusayo   nānuseti  tassa  tattha
bhavarāgānusayo   nānusetīti:   āmantā   .   yassa   vā   pana  yattha
bhavarāgānusayo    nānuseti    tassa   tattha   mānānusayo   nānusetīti:
catunnaṃ    puggalānaṃ    kāmadhātuyā    dvīsu    vedanāsu   tesaṃ   tattha
bhavarāgānusayo    nānuseti    no    ca    tesaṃ   tattha   mānānusayo
nānuseti    tesaṃyeva    puggalānaṃ   dukkhāya   vedanāya   apariyāpanne
tesaṃ   tattha   bhavarāgānusayo   ca  nānuseti  mānānusayo  ca  nānuseti
arahato sabbattha bhavarāgānusayo ca nānuseti mānānusayo ca nānuseti.
     {1279.2} Yassa yattha mānānusayo nānuseti tassa tattha avijjānusayo
nānusetīti:  catunnaṃ  puggalānaṃ  dukkhāya  vedanāya  tesaṃ tattha mānānusayo
Nānuseti   no   ca   tesaṃ   tattha   avijjānusayo  nānuseti  tesaṃyeva
puggalānaṃ    apariyāpanne   tesaṃ   tattha   mānānusayo   ca   nānuseti
avijjānusayo  ca  nānuseti  arahato  sabbattha  mānānusayo  ca  nānuseti
avijjānusayo   ca   nānuseti   .  yassa  vā  pana  yattha  avijjānusayo
nānuseti tassa tattha mānānusayo nānusetīti: āmantā.
     [1280]   Yassa   yattha   diṭṭhānusayo   nānuseti   tassa   tattha
vicikicchānusayo   nānusetīti:   āmantā   .   yassa   vā   pana  yattha
vicikicchānusayo    nānuseti    tassa   tattha   diṭṭhānusayo   nānusetīti:
āmantā .pe.
     [1281]   Yassa   yattha   vicikicchānusayo   nānuseti  tassa  tattha
bhavarāgānusayo   nānusetīti:   tiṇṇaṃ   puggalānaṃ  rūpadhātuyā  arūpadhātuyā
tesaṃ  tattha  vicikicchānusayo  nānuseti  no  ca  tesaṃ tattha bhavarāgānusayo
nānuseti     tesaṃyeva    puggalānaṃ    kāmadhātuyā    tīsu    vedanāsu
apariyāpanne   tesaṃ  tattha  vicikicchānusayo  ca  nānuseti  bhavarāgānusayo
ca    nānuseti    arahato    sabbattha   vicikicchānusayo   ca   nānuseti
bhavarāgānusayo   ca  nānuseti  .  yassa  vā  pana  yattha  bhavarāgānusayo
nānuseti    tassa    tattha    vicikicchānusayo   nānusetīti:   puthujjanassa
kāmadhātuyā   tīsu   vedanāsu   tassa   tattha   bhavarāgānusayo  nānuseti
no   ca   tassa   tattha   vicikicchānusayo   nānuseti  tasseva  puggalassa
apariyāpanne  tassa  tattha  bhavarāgānusayo  ca  nānuseti vicikicchānusayo ca
nānuseti  arahato  sabbattha  bhavarāgānusayo  ca  nānuseti  vicikicchānusayo
Ca    nānuseti   .   yassa   yattha   vicikicchānusayo   nānuseti   tassa
tattha    avijjānusayo    nānusetīti:    tiṇṇaṃ   puggalānaṃ   kāmadhātuyā
tīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā   tesaṃ  tattha  vicikicchānusayo
nānuseti   no   ca   tesaṃ   tattha   avijjānusayo  nānuseti  tesaṃyeva
puggalānaṃ   apariyāpanne   tesaṃ   tattha   vicikicchānusayo   ca  nānuseti
avijjānusayo   ca   nānuseti   arahato   sabbattha   vicikicchānusayo   ca
nānuseti  avijjānusayo  ca  nānuseti . Yassa vā pana yattha avijjānusayo
nānuseti tassa tattha vicikicchānusayo nānusetīti: āmantā.
     [1282]   Yassa   yattha   bhavarāgānusayo   nānuseti  tassa  tattha
avijjānusayo    nānusetīti:    catunnaṃ    puggalānaṃ   kāmadhātuyā   tīsu
vedanāsu   tesaṃ   tattha  bhavarāgānusayo  nānuseti  no  ca  tesaṃ  tattha
avijjānusayo    nānuseti   tesaṃyeva   puggalānaṃ   apariyāpanne   tesaṃ
tattha  bhavarāgānusayo  ca  nānuseti  avijjānusayo  ca  nānuseti  arahato
sabbattha   bhavarāgānusayo   ca  nānuseti  avijjānusayo  ca  nānuseti .
Yassa  vā  pana  yattha  avijjānusayo  nānuseti  tassa tattha bhavarāgānusayo
nānusetīti: āmantā.
     [1283]   Yassa   yattha   kāmarāgānusayo   ca   paṭighānusayo  ca
nānusenti   tassa   tattha   mānānusayo   nānusetīti:   tiṇṇaṃ  puggalānaṃ
rūpadhātuyā  arūpadhātuyā  tesaṃ  tattha  kāmarāgānusayo  ca  paṭighānusayo ca
nānusenti  no  ca  tesaṃ  tattha  mānānusayo nānuseti tesaṃyeva puggalānaṃ
Apariyāpanne  tesaṃ  tattha  kāmarāgānusayo  ca  paṭighānusayo ca nānusenti
mānānusayo   ca   nānuseti   anāgāmissa  kāmadhātuyā  dvīsu  vedanāsu
rūpadhātuyā  arūpadhātuyā  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo ca
nānusenti   no   ca   tassa   tattha   mānānusayo   nānuseti  tasseva
puggalassa  dukkhāya  vedanāya  apariyāpanne  tassa  tattha  kāmarāgānusayo
ca    paṭighānusayo    ca    nānusenti    mānānusayo    ca   nānuseti
arahato   sabbattha   kāmarāgānusayo   ca   paṭighānusayo   ca  nānusenti
mānānusayo  ca  nānuseti  .  yassa  vā  pana yattha mānānusayo nānuseti
tassa    tattha   kāmarāgānusayo   ca   paṭighānusayo   ca   nānusentīti:
tiṇṇaṃ   puggalānaṃ   dukkhāya   vedanāya   tesaṃ   tattha   mānānusayo  ca
kāmarāgānusayo   ca   nānusenti   no   ca   tesaṃ  tattha  paṭighānusayo
nānuseti   tesaṃyeva   puggalānaṃ  apariyāpanne  tesaṃ  tattha  mānānusayo
ca    nānuseti    kāmarāgānusayo   ca   paṭighānusayo   ca   nānusenti
arahato   sabbattha   mānānusayo   ca   nānuseti   kāmarāgānusayo   ca
paṭighānusayo ca nānusenti.
     {1283.1}   Yassa   yattha   kāmarāgānusayo  ca  paṭighānusayo  ca
nānusenti    tassa    tattha    diṭṭhānusayo    .pe.    vicikicchānusayo
nānusetīti:    puthujjanassa    rūpadhātuyā    arūpadhātuyā    tassa   tattha
kāmarāgānusayo   ca   paṭighānusayo  ca  nānusenti  no  ca  tassa  tattha
vicikicchānusayo    nānuseti   tasseva   puggalassa   apariyāpanne   tassa
tattha   kāmarāgānusayo   ca  paṭighānusayo  ca  nānusenti  vicikicchānusayo
Ca   nānuseti   dvinnaṃ   puggalānaṃ   sabbattha   .pe.   yassa  vā  pana
yattha   vicikicchānusayo   nānuseti   tassa   tattha   kāmarāgānusayo   ca
paṭighānusayo   ca   nānusentīti:   dvinnaṃ   puggalānaṃ  dukkhāya  vedanāya
tesaṃ  tattha  vicikicchānusayo  ca  kāmarāgānusayo  ca  nānusenti  no  ca
tesaṃ   tattha   paṭighānusayo   nānuseti  tesaṃyeva  puggalānaṃ  kāmadhātuyā
dvīsu   vedanāsu   tesaṃ   tattha   vicikicchānusayo   ca   paṭighānusayo  ca
nānusenti   no   ca  tesaṃ  tattha  kāmarāgānusayo  nānuseti  tesaṃyeva
puggalānaṃ    rūpadhātuyā    arūpadhātuyā    apariyāpanne    tesaṃ   tattha
vicikicchānusayo   ca   nānuseti   kāmarāgānusayo   ca   paṭighānusayo  ca
nānusenti dvinnaṃ puggalānaṃ sabbattha .pe.
     {1283.2}   Yassa   yattha   kāmarāgānusayo  ca  paṭighānusayo  ca
nānusenti   tassa   tattha   bhavarāgānusayo  nānusetīti:  tiṇṇaṃ  puggalānaṃ
rūpadhātuyā  arūpadhātuyā  tesaṃ  tattha  kāmarāgānusayo  ca  paṭighānusayo ca
nānusenti   no   ca   tesaṃ  tattha  bhavarāgānusayo  nānuseti  tesaṃyeva
puggalānaṃ  apariyāpanne  tesaṃ  tattha  kāmarāgānusayo  ca  paṭighānusayo ca
nānusenti    bhavarāgānusayo   ca   nānuseti   anāgāmissa   rūpadhātuyā
arūpadhātuyā    tassa    tattha   kāmarāgānusayo   ca   paṭighānusayo   ca
nānusenti   no   ca   tassa   tattha  bhavarāgānusayo  nānuseti  tasseva
puggalassa   kāmadhātuyā   tīsu   vedanāsu   apariyāpanne   tassa   tattha
kāmarāgānusayo   ca   paṭighānusayo   ca   nānusenti  bhavarāgānusayo  ca
nānuseti     arahato     sabbattha     .pe.     yassa    vā    pana
Yattha   bhavarāgānusayo   nānuseti   tassa   tattha   kāmarāgānusayo   ca
paṭighānusayo  ca  nānusentīti:  tiṇṇaṃ  puggalānaṃ  dukkhāya  vedanāya  tesaṃ
tattha  bhavarāgānusayo  ca  kāmarāgānusayo  ca  nānusenti  no  ca  tesaṃ
tattha   paṭighānusayo   nānuseti   tesaṃyeva  puggalānaṃ  kāmadhātuyā  dvīsu
vedanāsu  tesaṃ  tattha  bhavarāgānusayo  ca paṭighānusayo ca nānusenti no ca
tesaṃ  tattha  kāmarāgānusayo  nānuseti  tesaṃyeva  puggalānaṃ apariyāpanne
tesaṃ    tattha    bhavarāgānusayo   ca   nānuseti   kāmarāgānusayo   ca
paṭighānusayo ca nānusenti arahato sabbattha .pe.
     {1283.3}   Yassa   yattha   kāmarāgānusayo  ca  paṭighānusayo  ca
nānusenti   tassa   tattha   avijjānusayo   nānusetīti:  tiṇṇaṃ  puggalānaṃ
rūpadhātuyā  arūpadhātuyā  tesaṃ  tattha  kāmarāgānusayo  ca  paṭighānusayo ca
nānusenti  no  ca  tesaṃ  tattha avijjānusayo nānuseti tesaṃyeva puggalānaṃ
apariyāpanne    tesaṃ   tattha   kāmarāgānusayo   ca   paṭighānusayo   ca
nānusenti    avijjānusayo   ca   nānuseti   anāgāmissa   kāmadhātuyā
tīsu  vedanāsu  rūpadhātuyā  arūpadhātuyā  tassa  tattha  kāmarāgānusayo  ca
paṭighānusayo  ca  nānusenti  no  ca  tassa  tattha  avijjānusayo nānuseti
tasseva   puggalassa   apariyāpanne   tassa   tattha   kāmarāgānusayo  ca
paṭighānusayo   ca   nānusenti   avijjānusayo   ca   nānuseti   arahato
sabbattha   .pe.   yassa  vā  pana  yattha  avijjānusayo  nānuseti  tassa
tattha kāmarāgānusayo ca paṭighānusayo ca nānusentīti: āmantā.
     [1284]   Yassa   yattha   kāmarāgānusayo   ca   paṭighānusayo  ca
mānānusayo  ca  nānusenti  tassa  tattha diṭṭhānusayo .pe. Vicikicchānusayo
nānusetīti:  āmantā  .  yassa  vā  pana  yattha vicikicchānusayo nānuseti
tassa   tattha   kāmarāgānusayo   ca   paṭighānusayo   ca  mānānusayo  ca
nānusentīti:    dvinnaṃ   puggalānaṃ   dukkhāya   vedanāya   tesaṃ   tattha
vicikicchānusayo   ca   kāmarāgānusayo   ca   mānānusayo  ca  nānusenti
no   ca   tesaṃ   tattha   paṭighānusayo   nānuseti   tesaṃyeva  puggalānaṃ
kāmadhātuyā    dvīsu    vedanāsu    tesaṃ   tattha   vicikicchānusayo   ca
paṭighānusayo   ca   nānusenti  no  ca  tesaṃ  tattha  kāmarāgānusayo  ca
mānānusayo  ca  nānusenti  tesaṃyeva  puggalānaṃ  rūpadhātuyā  arūpadhātuyā
tesaṃ   tattha   vicikicchānusayo   ca  kāmarāgānusayo  ca  paṭighānusayo  ca
nānusenti   no   ca   tesaṃ   tattha   mānānusayo  nānuseti  tesaṃyeva
puggalānaṃ   apariyāpanne   tesaṃ   tattha   vicikicchānusayo   ca  nānuseti
kāmarāgānusayo   ca   paṭighānusayo   ca   mānānusayo   ca   nānusenti
anāgāmissa   kāmadhātuyā   dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā
tassa   tattha   vicikicchānusayo   ca  kāmarāgānusayo  ca  paṭighānusayo  ca
nānusenti   no   ca   tassa   tattha   mānānusayo   nānuseti  tasseva
puggalassa   dukkhāya  vedanāya  apariyāpanne  tassa  tattha  vicikicchānusayo
ca   nānuseti   kāmarāgānusayo   ca   paṭighānusayo  ca  mānānusayo  ca
nānusenti   arahato   sabbattha   .pe.   yassa   yattha  kāmarāgānusayo
Ca    paṭighānusayo    ca   mānānusayo   ca   nānusenti   tassa   tattha
bhavarāgānusayo nānusetīti: āmantā.
     {1284.1}  Yassa  vā  pana  yattha  bhavarāgānusayo  nānuseti tassa
tattha  kāmarāgānusayo  ca  paṭighānusayo  ca  mānānusayo  ca nānusentīti:
tiṇṇaṃ   puggalānaṃ   dukkhāya   vedanāya   tesaṃ  tattha  bhavarāgānusayo  ca
kāmarāgānusayo   ca   mānānusayo  ca  nānusenti  no  ca  tesaṃ  tattha
paṭighānusayo    nānuseti    tesaṃyeva    puggalānaṃ   kāmadhātuyā   dvīsu
vedanāsu   tesaṃ   tattha  bhavarāgānusayo  ca  paṭighānusayo  ca  nānusenti
no   ca   tesaṃ  tattha  kāmarāgānusayo  ca  mānānusayo  ca  nānusenti
tesaṃyeva    puggalānaṃ    apariyāpanne    tesaṃ   tattha   bhavarāgānusayo
ca   nānuseti   kāmarāgānusayo   ca   paṭighānusayo  ca  mānānusayo  ca
nānusenti   anāgāmissa   kāmadhātuyā   dvīsu   vedanāsu   tassa  tattha
bhavarāgānusayo   ca   kāmārāgānusayo   ca  paṭighānusayo  ca  nānusenti
no   ca   tassa   tattha   mānānusayo   nānuseti   tasseva   puggalassa
dukkhāya   vedanāya   apariyāpanne   tassa   tattha   bhavarāgānusayo   ca
nānuseti    kāmarāgānusayo   ca   paṭighānusayo   ca   mānānusayo   ca
nānusenti   arahato   sabbattha  .pe.  yassa  yattha  kāmarāgānusayo  ca
paṭighānusayo   ca  mānānusayo  ca  nānusenti  tassa  tattha  avijjānusayo
nānusetīti:  anāgāmissa  dukkhāya  vedanāya  tassa  tattha kāmarāgānusayo
ca   paṭighānusayo   ca  mānānusayo  ca  nānusenti  no  ca  tassa  tattha
avijjānusayo     nānuseti     tasseva     puggalassa    apariyāpanne
Tassa   tattha   kāmarāgānusayo   ca   paṭighānusayo   ca  mānānusayo  ca
nānusenti   avijjānusayo   ca   nānuseti   arahato   sabbattha   .pe.
Yassa  vā  pana  yattha  avijjānusayo  nānuseti tassa tattha kāmarāgānusayo
ca paṭighānusayo ca mānānusayo ca nānusentīti: āmantā.
     [1285]   Yassa   yattha   kāmarāgānusayo   ca   paṭighānusayo  ca
mānānusayo  ca  diṭṭhānusayo  ca  nānusenti  tassa  tattha  vicikicchānusayo
nānusetīti:  āmantā  .  yassa  vā  pana  yattha vicikicchānusayo nānuseti
tassa   tattha   kāmarāgānusayo   ca   paṭighānusayo   ca  mānānusayo  ca
diṭṭhānusayo   ca   nānusentīti:   dvinnaṃ   puggalānaṃ  dukkhāya  vedanāya
tesaṃ   tattha   vicikicchānusayo   ca   kāmarāgānusayo   ca   mānānusayo
ca   diṭṭhānusayo   ca   nānusenti   no   ca  tesaṃ  tattha  paṭighānusayo
nānuseti    tesaṃyeva    puggalānaṃ    kāmadhātuyā    dvīsu    vedanāsu
tesaṃ   tattha   vicikicchānusayo   ca   paṭighānusayo   ca   diṭṭhānusayo  ca
nānusenti   no   ca  tesaṃ  tattha  kāmarāgānusayo  ca  mānānusayo  ca
nānusenti    tesaṃyeva    puggalānaṃ    rūpadhātuyā   arūpadhātuyā   tesaṃ
tattha    vicikicchānusayo    ca   kāmarāgānusayo   ca   paṭighānusayo   ca
diṭṭhānusayo    ca   nānusenti   no   ca   tesaṃ   tattha   mānānusayo
nānuseti     tesaṃyeva     puggalānaṃ    apariyāpanne    tesaṃ    tattha
vicikicchānusayo   ca   nānuseti   kāmarāgānusayo   ca   paṭighānusayo  ca
mānānusayo     ca     diṭṭhānusayo    ca    nānusenti    anāgāmissa
kāmadhātuyā           dvīsu          vedanāsu          rūpadhātuyā
Arūpadhātuyā   tassa   tattha   vicikicchānusayo   ca   kāmarāgānusayo   ca
paṭighānusayo   ca   diṭṭhānusayo   ca   nānusenti   no  ca  tassa  tattha
mānānusayo    nānuseti    tasseva    puggalassa    dukkhāya   vedanāya
apariyāpanne     tassa     tattha     vicikicchānusayo    ca    nānuseti
kāmarāgānusayo   ca   paṭighānusayo  ca  mānānusayo  ca  diṭṭhānusayo  ca
nānusenti     arahato    sabbattha    vicikicchānusayo    ca    nānuseti
kāmarāgānusayo   ca   paṭighānusayo  ca  mānānusayo  ca  diṭṭhānusayo  ca
nānusenti .pe.
     [1286]   Yassa   yattha   kāmarāgānusayo   ca   paṭighānusayo  ca
mānānusayo   ca   diṭṭhānusayo  ca  vicikicchānusayo  ca  nānusenti  tassa
tattha   bhavarāgānusayo   nānusetīti:   āmantā   .   yassa   vā  pana
yattha   bhavarāgānusayo   nānuseti   tassa   tattha   kāmarāgānusayo   ca
paṭighānusayo   ca   mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
nānusentīti:  puthujjanassa  dukkhāya  vedanāya  tassa  tattha  bhavarāgānusayo
ca   kāmarāgānusayo   ca   mānānusayo   ca  nānusenti  no  ca  tassa
tattha   paṭighānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca  nānusenti
tasseva  puggalassa  kāmadhātuyā  dvīsu  vedanāsu tassa tattha bhavarāgānusayo
ca   paṭighānusayo   ca  nānusenti  no  ca  tassa  tattha  kāmarāgānusayo
ca   mānānusayo   ca   diṭṭhānusayo   ca  vicikicchānusayo  ca  nānusenti
tasseva    puggalassa    apariyāpanne    tassa    tattha   bhavarāgānusayo
ca    nānuseti   kāmarāgānusayo   ca   paṭighānusayo   ca   mānānusayo
Ca    diṭṭhānusayo    ca    vicikicchānusayo    ca    nānusenti   dvinnaṃ
puggalānaṃ    dukkhāya    vedanāya    tesaṃ   tattha   bhavarāgānusayo   ca
kāmarāgānusayo  ca  mānānusayo  ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
nānusenti   no   ca   tesaṃ   tattha   paṭighānusayo  nānuseti  tesaṃyeva
puggalānaṃ   kāmadhātuyā  dvīsu  vedanāsu  tesaṃ  tattha  bhavarāgānusayo  ca
paṭighānusayo  ca  diṭṭhānusayo  ca  vicikicchānusayo  ca  nānusenti  no  ca
tesaṃ   tattha  kāmarāgānusayo  ca  mānānusayo  ca  nānusenti  tesaṃyeva
puggalānaṃ   apariyāpanne   tesaṃ   tattha   bhavarāgānusayo   ca  nānuseti
kāmarāgānusayo   ca   paṭighānusayo  ca  mānānusayo  ca  diṭṭhānusayo  ca
vicikicchānusayo    ca    nānusenti    anāgāmissa   kāmadhātuyā   dvīsu
vedanāsu  tassa  tattha  bhavarāgānusayo  ca  kāmarāgānusayo ca paṭighānusayo
ca    diṭṭhānusayo    ca    vicikicchānusayo   ca   nānusenti   no   ca
tassa    tattha   mānānusayo   nānuseti   tasseva   puggalassa   dukkhāya
vedanāya   apariyāpanne   tassa   tattha   bhavarāgānusayo   ca  nānuseti
kāmarāgānusayo   ca   paṭighānusayo  ca  mānānusayo  ca  diṭṭhānusayo  ca
vicikicchānusayo ca nānusenti arahato sabbattha .pe.
     [1287]   Yassa   yattha   kāmarāgānusayo   ca   paṭighānusayo  ca
mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca  bhavarāgānusayo  ca
nānusenti    tassa    tattha   avijjānusayo   nānusetīti:   anāgāmissa
dukkhāya   vedanāya   tassa   tattha  kāmarāgānusayo  ca  paṭighānusayo  ca
Mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca  bhavarāgānusayo  ca
nānusenti   no   ca   tassa   tattha   avijjānusayo  nānuseti  tasseva
puggalassa   apariyāpanne   tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo
ca     mānānusayo    ca    diṭṭhānusayo    ca    vicikicchānusayo    ca
bhavarāgānusayo   ca   nānusenti   avijjānusayo   ca  nānuseti  arahato
sabbattha  kāmarāgānusayo  ca  paṭighānusayo  ca  mānānusayo ca diṭṭhānusayo
ca   vicikicchānusayo   ca   bhavarāgānusayo   ca  nānusenti  avijjānusayo
ca   nānuseti  .  yassa  vā  pana  yattha  avijjānusayo  nānuseti  tassa
tattha  kāmarāgānusayo  ca  paṭighānusayo  ca  mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca bhavarāgānusayo ca nānusentīti: āmantā.
                      Anusayavāraṃ niṭṭhitaṃ
                          ---------
                       sānusayavāro
     [1288]   Yo   kāmarāgānusayena   sānusayo  so  paṭighānusayena
sānusayoti:   āmantā  .  yo  vā  pana  paṭighānusayena  sānusayo  so
kāmarāgānusayena   sānusayoti:   āmantā   .   yo  kāmarāgānusayena
sānusayo   so  mānānusayena  sānusayoti:  āmantā  .  yo  vā  pana
mānānusayena   sānusayo   so  kāmarāgānusayena  sānusayoti:  anāgāmī
mānānusayena  sānusayo  no  ca  1-  kāmarāgānusayena  sānusayo  tayo
@Footnote: 1 no ca soti pāḷiyā bhavitabbaṃ. puggalokāsavāro cettha udāharaṇaṃ.
Puggalā mānānusayena ca sānusayā kāmarāgānusayena ca sānusayā.
     {1288.1}   Yo  kāmarāgānusayena  sānusayo  so  diṭṭhānusayena
.pe.   vicikicchānusayena   sānusayoti:  dve  puggalā  kāmarāgānusayena
sānusayā  no  ca  vicikicchānusayena sānusayā puthujjano kāmarāgānusayena ca
sānusayo  vicikicchānusayena  ca  sānusayo  .  yo vā pana vicikicchānusayena
sānusayo   so   kāmarāgānusayena   sānusayoti:   āmantā   .   yo
kāmarāgānusayena  sānusayo  so  bhavarāgānusayena  .pe.  avijjānusayena
sānusayoti:  āmantā  .  yo  vā  pana  avijjānusayena  sānusayo  so
kāmarāgānusayena    sānusayoti:   anāgāmī   avijjānusayena   sānusayo
no   ca  kāmarāgānusayena  sānusayo  tayo  puggalā  avijjānusayena  ca
sānusayā kāmarāgānusayena ca sānusayā.
     [1289]  Yo  paṭighānusayena sānusayo so mānānusayena sānusayoti:
āmantā  .  yo  vā  pana  mānānusayena  sānusayo  so  paṭighānusayena
sānusayoti:   anāgāmī   mānānusayena  sānusayo  no  ca  paṭighānusayena
sānusayo   tayo  puggalā  mānānusayena  ca  sānusayā  paṭighānusayena  ca
sānusayā   .   yo  paṭighānusayena  sānusayo  so  diṭṭhānusayena  .pe.
Vicikicchānusayena   sānusayoti:   dve   puggalā  paṭighānusayena  sānusayā
no    ca   vicikicchānusayena   sānusayā   puthujjano   paṭighānusayena   ca
sānusayo  vicikicchānusayena  ca  sānusayo  .  yo vā pana vicikicchānusayena
sānusayo    so    paṭighānusayena    sānusayoti:   āmantā   .   yo
Paṭighānusayena   sānusayo   so   bhavarāgānusayena  .pe.  avijjānusayena
sānusayoti:   āmantā   .   yo   vā  pana  avijjānusayena  sānusayo
so   paṭighānusayena   sānusayoti:   anāgāmī   avijjānusayena  sānusayo
no   ca   paṭighānusayena   sānusayo   tayo  puggalā  avijjānusayena  ca
sānusayā paṭighānusayena ca sānusayā.
     [1290]  Yo  mānānusayena  sānusayo  so  diṭṭhānusayena  .pe.
Vicikicchānusayena   sānusayoti:   tayo   puggalā  mānānusayena  sānusayā
no  ca  vicikicchānusayena  sānusayā  puthujjano  mānānusayena  ca sānusayo
vicikicchānusayena  ca  sānusayo  .  yo  vā pana vicikicchānusayena sānusayo
so   mānānusayena   sānusayoti:   āmantā   .   yo   mānānusayena
sānusayo   so   bhavarāgānusayena   .pe.   avijjānusayena  sānusayoti:
āmantā  .  yo  vā  pana  avijjānusayena  sānusayo  so mānānusayena
sānusayoti: āmantā.
     [1291]   Yo   diṭṭhānusayena   sānusayo   so  vicikicchānusayena
sānusayoti:   āmantā   .   yo  vā  pana  vicikicchānusayena  sānusayo
so diṭṭhānusayena sānusayoti: āmantā .pe.
     [1292]   Yo   vicikicchānusayena  sānusayo  so  bhavarāgānusayena
.pe.  avijjānuyena  sānusayoti:  āmantā. Yo vā pana avijjānusayena
sānusayo    so    vicikicchānusayena    sānusayoti:    tayo    puggalā
avijjānusayena   sānusayā  no  ca  vicikicchānusayena  sānusayā  puthujjano
Avijjānusayena ca sānusayo vicikicchānusayena ca sānusayo.
     [1293]   Yo   bhavarāgānusayena   sānusayo  so  avijjānusayena
sānusayoti:   āmantā   .   yo   vā  pana  avijjānusayena  sānusayo
so bhavarāgānusayena sānusayoti: āmantā.
     [1294]   Yo  kāmarāgānusayena  ca  paṭighānusayena  ca  sānusayo
so  mānānusayena  sānusayoti:  āmantā  .  yo  vā pana mānānusayena
sānusayo   so   kāmarāgānusayena   ca   paṭighānusayena  ca  sānusayoti:
anāgāmī   mānānusayena   sānusayo   no   ca   kāmarāgānusayena   ca
paṭighānusayena   ca  sānusayo  tayo  puggalā  mānānusayena  ca  sānusayā
kāmarāgānusayena  ca  paṭighānusayena  ca  sānusayā. Yo kāmarāgānusayena
ca    paṭighānusayena    ca    sānusayo    so    diṭṭhānusayena   .pe.
Vicikicchānusayena   sānusayoti:   dve   puggalā   kāmarāgānusayena   ca
paṭighānusayena  ca  sānusayā  no  ca  vicikicchānusayena  sānusayā puthujjano
kāmarāgānusayena   ca   paṭighānusayena   ca   sānusayo   vicikicchānusayena
ca   sānusayo   .   yo   vā   pana   vicikicchānusayena  sānusayo  so
kāmarāgānusayena   ca  paṭighānusayena  ca  sānusayoti:  āmantā  .  yo
kāmarāgānusayena   ca  paṭighānusayena  ca  sānusayo  so  bhavarāgānusayena
.pe.   avijjānusayena   sānusayoti:   āmantā   .   yo   vā  pana
avijjānusayena   sānusayo   so  kāmarāgānusayena  ca  paṭighānusayena  ca
sānusayoti:  anāgāmī  avijjānusayena  sānusayo  no ca kāmarāgānusayena
Ca    paṭighānusayena    ca   sānusayo   tayo   puggalā   avijjānusayena
ca sānusayā kāmarāgānusayena ca paṭighānusayena ca sānusayā.
     [1295]  Yo  kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca
sānusayo   so   diṭṭhānusayena   .pe.   vicikicchānusayena   sānusayoti:
dve  puggalā  kāmarāgānusayena  ca  paṭighānusayena  ca  mānānusayena  ca
sānusayā  no  ca  vicikicchānusayena  sānusayā  puthujjano kāmarāgānusayena
ca   paṭighānusayena   ca  mānānusayena  ca  sānusayo  vicikicchānusayena  ca
sānusayo  .  yo  vā pana vicikicchānusayena sānusayo so kāmarāgānusayena
ca   paṭighānusayena   ca   mānānusayena   ca   sānusayoti:  āmantā .
Yo  kāmarāgānusayena  ca  paṭighānusayena  ca  mānānusayena  ca  sānusayo
so   bhavarāgānusayena  .pe.  avijjānusayena  sānusayoti:  āmantā .
Yo  vā pana avijjānusayena sānusayo so kāmarāgānusayena ca paṭighānusayena
ca    mānānusayena    ca    sānusayoti:    anāgāmī    avijjānusayena
ca    mānānusayena   ca   sānusayo   no   ca   kāmarāgānusayena   ca
paṭighānusayena  ca  sānusayo  tayo  puggalā  avijjānusayena  ca  sānusayā
kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayā.
     [1296]  Yo  kāmarāgānusayena  ca  paṭighānusayena ca mānānusayena
ca   diṭṭhānusayena   ca   sānusayo   so   vicikicchānusayena  sānusayoti:
āmantā    .    yo   vā   pana   vicikicchānusayena   sānusayo   so
kāmarāgānusayena  ca  paṭighānusayena  ca  mānānusayena  ca diṭṭhānusayena ca
Sānusayoti: āmantā .pe.
     [1297]  Yo  kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca
diṭṭhānusayena   ca   vicikicchānusayena  ca  sānusayo  so  bhavarāgānusayena
.pe.   avijjānusayena   sānusayoti:   āmantā   .   yo   vā  pana
avijjānusayena   sānusayo   so  kāmarāgānusayena  ca  paṭighānusayena  ca
mānānusayena   ca   diṭṭhānusayena   ca  vicikicchānusayena  ca  sānusayoti:
anāgāmī   avijjānusayena   ca   mānānusayena   ca   sānusayo  no  ca
kāmarāgānusayena  ca  paṭighānusayena  ca  diṭṭhānusayena  ca vicikicchānusayena
ca   sānusayo   dve   puggalā   avijjānusayena   ca  kāmarāgānusayena
ca    paṭighānusayena    ca    mānānusayena    ca   sānusayā   no   ca
diṭṭhānusayena  ca  vicikicchānusayena  ca  sānusayā  puthujjano avijjānusayena
ca   sānusayo   kāmarāgānusayena   ca   paṭighānusayena  ca  mānānusayena
ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo.
     [1298]  Yo  kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca
diṭṭhānusayena   ca   vicikicchānusayena   ca  bhavarāgānusayena  ca  sānusayo
so  avijjānusayena  sānusayoti:  āmantā . Yo vā pana avijjānusayena
sānusayo   so   kāmarāgānusayena   ca  paṭighānusayena  ca  mānānusayena
ca    diṭṭhānusayena    ca   vicikicchānusayena   ca   bhavarāgānusayena   ca
sānusayoti:  anāgāmī  avijjānusayena  ca mānānusayena ca bhavarāgānusayena
ca    sānusayo   no   ca   kāmarāgānusayena   ca   paṭighānusayena   ca
Diṭṭhānusayena    ca   vicikicchānusayena   ca   sānusayo   dve   puggalā
avijjānusayena  ca  kāmarāgānusayena  ca  paṭighānusayena  ca  mānānusayena
ca    bhavarāgānusayena    ca   sānusayā   no   ca   diṭṭhānusayena   ca
vicikicchānusayena   ca   sānusayā  puthujjano  avijjānusayena  ca  sānusayo
kāmarāgānusayena   ca  paṭighānusayena  ca  mānānusayena  ca  diṭṭhānusayena
ca vicikicchānusayena ca bhavarāgānusayena ca sānusayo.
     [1299]   Yato  kāmarāgānusayena  sānusayo  tato  paṭighānusayena
sānusayoti:   no   .   yato  vā  pana  paṭighānusayena  sānusayo  tato
kāmarāgānusayena  sānusayoti:  no  .  yato  kāmarāgānusayena sānusayo
tato  mānānusayena  sānusayoti:  āmantā . Yato vā pana mānānusayena
sānusayo   tato  kāmarāgānusayena  sānusayoti:  rūpadhātuyā  arūpadhātuyā
tato  mānānusayena  sānusayo  no  ca  tato  kāmarāgānusayena sānusayo
kāmadhātuyā    dvīsu   vedanāsu   tato   mānānusayena   ca   sānusayo
kāmarāgānusayena  ca  sānusayo  .  yato kāmarāgānusayena sānusayo tato
diṭṭhānusayena    .pe.   vicikicchānusayena   sānusayoti:   āmantā  .
Yato  vā pana vicikicchānusayena sānusayo tato kāmarāgānusayena sānusayoti:
dukkhāya   vedanāya   rūpadhātuyā   arūpadhātuyā   tato   vicikicchānusayena
sānusayo   no   ca   tato   kāmarāgānusayena   sānusayo  kāmadhātuyā
dvīsu   vedanāsu  tato  vicikicchānusayena  ca  sānusayo  kāmarāgānusayena
ca    sānusayo    .    yato    kāmarāgānusayena    sānusayo   tato
Bhavarāgānusayena   sānusayoti:  no  .  yato  vā  pana  bhavarāgānusayena
sānusayo  tato kāmarāgānusayena sānusayoti: no. Yato kāmarāgānusayena
sānusayo  tato  avijjānusayena  sānusayoti:  āmantā  .  yato vā pana
avijjānusayena    sānusayo    tato    kāmarāgānusayena    sānusayoti:
dukkhāya    vedanāya   rūpadhātuyā   arūpadhātuyā   tato   avijjānusayena
sānusayo   no   ca   tato   kāmarāgānusayena   sānusayo  kāmadhātuyā
dvīsu   vedanāsu   tato  avijjānusayena  ca  sānusayo  kāmarāgānusayena
ca sānusayo.
     [1300]   Yato   paṭighānusayena   sānusayo   tato  mānānusayena
sānusayoti:   no   .   yato  vā  pana  mānānusayena  sānusayo  tato
paṭighānusayena   sānusayoti:   no   .   yato   paṭighānusayena  sānusayo
tato   diṭṭhānusayena  .pe.  vicikicchānusayena  sānusayoti:  āmantā .
Yato  vā  pana  vicikicchānusayena  sānusayo tato paṭighānusayena sānusayoti:
kāmadhātuyā    dvīsu    vedanāsu    rūpadhātuyā    arūpadhātuyā    tato
vicikicchānusayena   sānusayo   no   ca   tato   paṭighānusayena  sānusayo
dukkhāya   vedanāya   tato  vicikicchānusayena  ca  sānusayo  paṭighānusayena
ca   sānusayo  .  yato  paṭighānusayena  sānusayo  tato  bhavarāgānusayena
sānusayoti:   no   .   yato   vā   pana   bhavarāgānusayena  sānusayo
tato  paṭighānusayena  sānusayoti:  no  .  yato  paṭighānusayena  sānusayo
tato   avijjānusayena   sānusayoti:   āmantā   .   yato   vā  pana
Avijjānusayena   sānusayo  tato  paṭighānusayena  sānusayoti:  kāmadhātuyā
dvīsu  vedanāsu  rūpadhātuyā  arūpadhātuyā  tato  avijjānusayena  sānusayo
no   ca   tato   paṭighānusayena   sānusayo   dukkhāya   vedanāya  tato
avijjānusayena ca sānusayo paṭighānusayena ca sānusayo.
     [1301]   Yato   mānānusayena   sānusayo   tato  diṭṭhānusayena
.pe.   vicikicchānusayena   sānusayoti:   āmantā   .  yato  vā  pana
vicikicchānusayena   sānusayo   tato   mānānusayena  sānusayoti:  dukkhāya
vedanāya  tato  vicikicchānusayena  sānusayo  no  ca  tato  mānānusayena
sānusayo    kāmadhātuyā    dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā
tato   vicikicchānusayena   ca   sānusayo  mānānusayena  ca  sānusayo .
Yato   mānānusayena   sānusayo   tato   bhavarāgānusayena   sānusayoti:
kāmadhātuyā  dvīsu  vedanāsu  tato  mānānusayena  sānusayo  no ca tato
bhavarāgānusayena   sānusayo  rūpadhātuyā  arūpadhātuyā  tato  mānānusayena
ca   sānusayo   bhavarāgānusayena   ca   sānusayo   .   yato  vā  pana
bhavarāgānusayena  sānusayo  tato  mānānusayena  sānusayoti:  āmantā.
Yato    mānānusayena   sānusayo   tato   avijjānusayena   sānusayoti:
āmantā  .  yato  vā  pana  avijjānusayena sānusayo tato mānānusayena
sānusayoti:    dukkhāya    vedanāya   tato   avijjānusayena   sānusayo
no   ca   tato   mānānusayena  sānusayo  kāmadhātuyā  dvīsu  vedanāsu
rūpadhātuyā  arūpadhātuyā  tato  avijjānusayena  ca  sānusayo mānānusayena
Ca sānusayo.
     [1302]   Yato   diṭṭhānusayena  sānusayo  tato  vicikicchānusayena
sānusayoti:   āmantā   .  yato  vā  pana  vicikicchānusayena  sānusayo
tato diṭṭhānusayena sānusayoti: āmantā .pe.
     [1303]  Yato  vicikicchānusayena  sānusayo  tato  bhavarāgānusayena
sānusayoti:  kāmadhātuyā  tīsu  vedanāsu  tato  vicikicchānusayena sānusayo
no  ca  tato  bhavarāgānusayena  sānusayo  rūpadhātuyā  arūpadhātuyā  tato
vicikicchānusayena  ca  sānusayo  bhavarāgānusayena  ca  sānusayo. Yato vā
pana   bhavarāgānusayena   sānusayo   tato   vicikicchānusayena  sānusayoti:
āmantā .pe.
     [1304]   Yato  bhavarāgānusayena  sānusayo  tato  avijjānusayena
sānusayoti:   āmantā   .   yato  vā  pana  avijjānusayena  sānusayo
tato   bhavarāgānusayena   sānusayoti:  kāmadhātuyā  tīsu  vedanāsu  tato
avijjānusayena   sānusayo   no   ca   tato  bhavarāgānusayena  sānusayo
rūpadhātuyā  arūpadhātuyā  tato  avijjānusayena  ca sānusayo bhavarāgānuyena
ca sānusayo.
     [1305]  Yato  kāmarāgānusayena  ca  paṭighānusayena  ca  sānusayo
tato  mānānusayena  sānusayoti:  natthi  .  yato  vā  pana mānānusayena
sānusayo     tato     kāmarāgānusayena     ca    paṭighānusayena    ca
sānusayoti:   rūpadhātuyā   arūpadhātuyā   tato   mānānusayena  sānusayo
No   ca   tato   kāmarāgānusayena   ca   paṭighānusayena   ca  sānusayo
kāmadhātuyā   dvīsu  vedanāsu  tato  mānānusayena  ca  kāmarāgānusayena
ca sānusayo no ca tato paṭighānusayena sānusayo.
     {1305.1}  Yato  kāmarāgānusayena  ca  paṭighānusayena ca sānusayo
tato diṭṭhānusayena .pe. Vicikicchānusayena sānusayoti: natthi. Yato vā pana
vicikicchānusayena  sānusayo  tato  kāmarāgānusayena  ca  paṭighānusayena  ca
sānusayoti:   rūpadhātuyā   arūpadhātuyā  tato  vicikicchānusayena  sānusayo
no  ca  tato  kāmarāgānusayena  ca paṭighānusayena ca sānusayo kāmadhātuyā
dvīsu  vedanāsu  tato  vicikicchānusayena  ca  kāmarāgānusayena ca sānusayo
no   ca   tato   paṭighānusayena   sānusayo   dukkhāya   vedanāya  tato
vicikicchānusayena   ca   paṭighānusayena   ca   sānusayo   no   ca   tato
kāmarāgānusayena sānusayo.
     {1305.2}  Yato  kāmarāgānusayena  ca  paṭighānusayena ca sānusayo
tato  bhavarāgānusayena  sānusayoti:  natthi. Yato vā pana bhavarāgānusayena
sānusayo  tato  kāmarāgānusayena  ca  paṭighānusayena ca sānusayoti: no.
Yato  kāmarāgānusayena  ca  paṭighānusayena ca sānusayo tato avijjānusayena
sānusayoti:   natthi  .  yato  vā  pana  avijjānusayena  sānusayo  tato
kāmarāgānusayena  ca  paṭighānusayena  ca sānusayoti: rūpadhātuyā arūpadhātuyā
tato   avijjānusayena   sānusayo   no  ca  tato  kāmarāgānusayena  ca
paṭighānusayena ca sānusayo kāmadhātuyā dvīsu vedanāsu tato avijjānusayena ca
Kāmarāgānusayena   ca  sānusayo  no  ca  tato  paṭighānusayena  sānusayo
dukkhāya  vedanāya  tato  avijjānusayena  ca  paṭighānusayena  ca  sānusayo
no ca tato kāmarāgānusayena sānusayo.
     [1306]  Yato  kāmarāgānusayena  ca paṭighānusayena ca mānānusayena
ca  sānusayo tato diṭṭhānusayena .pe. Vicikicchānusayena sānusayoti: natthi.
Yato   vā  pana  vicikicchānusayena  sānusayo  tato  kāmarāgānusayena  ca
paṭighānusayena  ca  mānānusayena  ca  sānusayoti:  rūpadhātuyā  arūpadhātuyā
tato   vicikicchānusayena   ca  mānānusayena  ca  sānusayo  no  ca  tato
kāmarāgānusayena    ca    paṭighānusayena    ca   sānusayo   kāmadhātuyā
dvīsu   vedanāsu   tato   vicikicchānusayena   ca   kāmarāgānusayena   ca
mānānusayena   ca   sānusayo   no   ca  tato  paṭighānusayena  sānusayo
dukkhāya    vedanāya   tato   vicikicchānusayena   ca   paṭighānusayena   ca
sānusayo no ca tato kāmarāgānusayena ca mānānusayena ca sānusayo.
     {1306.1}    Yato   kāmarāgānusayena   ca   paṭighānusayena   ca
mānānusayena  ca  sānusayo  tato  bhavarāgānusayena  sānusayoti:  natthi.
Yato   vā  pana  bhavarāgānusayena  sānusayo  tato  kāmarāgānusayena  ca
paṭighānusayena    ca    mānānusayena    ca   sānusayoti:   mānānusayena
sānusayo    1-    .    yato   kāmarāgānusayena   ca   paṭighānusayena
@Footnote: 1 ettakāyeva pāḷi dissati. rūpadhātuyā arūpadhātuyā tato bhavarāgānusayena
@ca mānānusayena ca sānusayo no ca tato kāmarāgānusayena ca
@paṭighānusayena ca sānusayoti evaṃ paripuṇṇavissajjanāya bhavitabbaṃ.
Ca  mānānusayena  ca  sānusayo  tato  avijjānusayena sānusayoti: natthi.
Yato   vā   pana  avijjānusayena  sānusayo  tato  kāmarāgānusayena  ca
paṭighānusayena  ca  mānānusayena  ca  sānusayoti:  rūpadhātuyā  arūpadhātuyā
tato   avijjānusayena   ca   mānānusayena  ca  sānusayo  no  ca  tato
kāmarāgānusayena   ca   paṭighānusayena   ca  sānusayo  kāmadhātuyā  dvīsu
vedanāsu  tato  avijjānusayena  ca  kāmarāgānusayena  ca mānānusayena ca
sānusayo  no  ca  tato  paṭighānusayena  sānusayo  dukkhāya vedanāya tato
avijjānusayena ca paṭighānusayena ca sānusayo no ca tato kāmarāgānusayena ca
mānānusayena ca sānusayo.
     [1307]  Yato  kāmarāgānusayena  ca paṭighānusayena ca mānānusayena
ca  diṭṭhānusayena  ca  sānusayo  tato vicikicchānusayena sānusayoti: natthi.
Yato   vā   pana   vicikicchānusayena   sānusayo  tato  kāmarāgānusayena
ca   paṭighānusayena   ca  mānānusayena  ca  diṭṭhānusayena  ca  sānusayoti:
rūpadhātuyā   arūpadhātuyā   tato   vicikicchānusayena  ca  mānānusayena  ca
diṭṭhānusayena  ca  sānusayo  no ca tato kāmarāgānusayena ca paṭighānusayena
ca   sānusayo   kāmadhātuyā  dvīsu  vedanāsu  tato  vicikicchānusayena  ca
kāmarāgānusayena   ca   mānānusayena   ca   diṭṭhānusayena  ca  sānusayo
no   ca   tato   paṭighānusayena   sānusayo   dukkhāya   vedanāya  tato
vicikicchānusayena   ca   paṭighānusayena   ca   diṭṭhānusayena   ca  sānusayo
no ca tato kāmarāgānusayena ca mānānusayena ca sānusayo.
     {1307.1} Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca
diṭṭhānusayena  ca  sānusayo  tato  bhavarāgānusayena  sānusayoti:  natthi.
Yato   vā  pana  bhavarāgānusayena  sānusayo  tato  kāmarāgānusayena  ca
paṭighānusayena  ca mānānusayena ca diṭṭhānusayena ca sānusayoti: mānānusayena
ca diṭṭhānusayena ca sānusayo 1-. Yato kāmarāgānusayena ca paṭighānusayena ca
mānānusayena  ca diṭṭhānusayena ca sānusayo tato avijjānusayena sānusayoti:
natthi  .  yato  vā pana avijjānusayena sānusayo tato kāmarāgānusayena ca
paṭighānusayena  ca  mānānusayena  ca diṭṭhānusayena ca sānusayoti: rūpadhātuyā
arūpadhātuyā  tato  avijjānusayena  ca  mānānusayena  ca  diṭṭhānusayena ca
sānusayo  no  ca  tato  kāmarāgānusayena  ca  paṭighānusayena ca sānusayo
kāmadhātuyā  dvīsu  vedanāsu  tato  avijjānusayena ca kāmarāgānusayena ca
mānānusayena  ca  diṭṭhānusayena  ca  sānusayo  no ca tato paṭighānusayena
sānusayo  dukkhāya  vedanāya  tato  avijjānusayena  ca  paṭighānusayena  ca
diṭṭhānusayena  ca  sānusayo  no ca tato kāmarāgānusayena ca mānānusayena
ca sānusayo.
@Footnote: 1 ettakāyeva pāḷi dissati. rūpadhātuyā arūpadhātuyā tato bhavarāgānusayena
@ca mānānusayena ca diṭṭhānusayena ca sānusayo no ca
@tato kāmarāgānusayena ca paṭighānusayena ca sānusayoti evaṃ paripuṇṇavissajjanāya
@bhavitabbaṃ.
     [1308]  Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca
diṭṭhānusayena   ca  vicikicchānusayena  ca  sānusayo  tato  bhavarāgānusayena
sānusayoti:  natthi  .  yato  vā  pana  bhavarāgānusayena  sānusayo  tato
kāmarāgānusayena  ca  paṭighānusayena  ca  mānānusayena  ca diṭṭhānusayena ca
vicikicchānusayena   ca   sānusayoti:   mānānusayena  ca  diṭṭhānusayena  ca
vicikicchānusayena    ca   sānusayo   1-   .   yato   kāmarāgānusayena
ca  paṭighānusayena  ca  mānānusayena  ca  diṭṭhānusayena  ca vicikicchānusayena
ca  sānusayo  tato  avijjānusayena  sānusayoti:  natthi  .  yato vā pana
avijjānusayena   sānusayo  tato  kāmarāgānusayena  ca  paṭighānusayena  ca
mānānusayena   ca   diṭṭhānusayena   ca  vicikicchānusayena  ca  sānusayoti:
rūpadhātuyā   arūpadhātuyā   tato   avijjānusayena   ca  mānānusayena  ca
diṭṭhānusayena   ca   vicikicchānusayena   ca   sānusayo   no   ca   tato
kāmarāgānusayena    ca    paṭighānusayena    ca   sānusayo   kāmadhātuyā
dvīsu    vedanāsu   tato   avijjānusayena   ca   kāmarāgānusayena   ca
mānānusayena   ca   diṭṭhānusayena   ca   vicikicchānusayena   ca  sānusayo
no  ca tato paṭighānusayena sānusayo dukkhāya vedanāya tato avijjānusayena
@Footnote: 1 ettakāyeva pāḷi dissati. rūpadhātuyā arūpadhātuyā tato bhavarāgānusayena
@ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca
@sānusayo no ca tato kāmarāgānusayena ca paṭighānusayena ca
@sānusayoti evaṃ paripuṇṇavissajjanāya bhavitabbaṃ.
Ca   paṭighānusayena   ca  diṭṭhānusayena  ca  vicikicchānusayena  ca  sānusayo
no ca tato kāmarāgānusayena ca mānānusayena ca sānusayo.
     [1309]  Yato  kāmarāgānusayena  ca paṭighānusayena ca mānānusayena
ca  diṭṭhānusayena  ca  vicikicchānusayena  ca  bhavarāgānusayena  ca  sānusayo
tato  avijjānusayena  sānusayoti:  natthi  .  yato vā pana avijjānusayena
sānusayo  tato  kāmarāgānusayena  ca  paṭighānusayena  ca  mānānusayena ca
diṭṭhānusayena   ca  vicikicchānusayena  ca  bhavarāgānusayena  ca  sānusayoti:
rūpadhātuyā   arūpadhātuyā  tato  avijjānusayena  ca  ca  mānānusayena  ca
diṭṭhānusayena   ca   vicikicchānusayena   ca  bhavarāgānusayena  ca  sānusayo
no  ca  tato  kāmarāgānusayena  ca paṭighānusayena ca sānusayo kāmadhātuyā
dvīsu  vedanāsu tato avijjānusayena ca kāmarāgānusayena ca mānānusayena ca
diṭṭhānusayena  ca  vicikicchānusayena  sānusayo  no ca tato paṭighānusayena ca
bhavarāgānusayena   ca  sānusayo  dukkhāya  vedanāya  tato  avijjānusayena
ca   paṭighānusayena   ca  diṭṭhānusayena  ca  vicikicchānusayena  ca  sānusayo
no   ca  tato  kāmarāgānusayena  ca  mānānusayena  ca  bhavarāgānusayena
ca sānusayo.
     [1310] Yo yato kāmarāgānusayena sānusayo so tato paṭighānusayena
sānusayoti:  no  .  yo  vā  pana yato paṭighānusayena sānusayo so tato
kāmarāgānusayena   sānusayoti:   no   .  yo  yato  kāmarāgānusayena
Sānusayo  so  tato  mānānusayena  sānusayoti:  āmantā. Yo vā pana
yato  mānānusayena  sānusayo  so  tato  kāmarāgānusayena  sānusayoti:
anāgāmī    kāmadhātuyā    dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā
so  tato  mānānusayena  sānusayo  no  ca  so  tato kāmarāgānusayena
sānusayo  tayo  puggalā  rūpadhātuyā  arūpadhātuyā  te tato mānānusayena
sānusayā  no  ca  te  tato  kāmarāgānusayena  sānusayā  teva puggalā
kāmadhātuyā   dvīsu   vedanāsu   te  tato  mānānusayena  ca  sānusayā
kāmarāgānusayena ca sānusayā.
     {1310.1}   Yo   yato  kāmarāgānusayena  sānusayo  so  tato
diṭṭhānusayena   .pe.   vicikicchānusayena   sānusayoti:   dve   puggalā
kāmadhātuyā   dvīsu   vedanāsu   te  tato  kāmarāgānusayena  sānusayā
no   ca   te  tato  vicikicchānusayena  sānusayā  puthujjano  kāmadhātuyā
dvīsu  vedanāsu  so tato kāmarāgānusayena ca sānusayo vicikicchānusayena ca
sānusayo  .  yo  vā  pana  yato  vicikicchānusayena  sānusayo  so tato
kāmarāgānusayena   sānusayoti:  puthujjano  dukkhāya  vedanāya  rūpadhātuyā
arūpadhātuyā   so  tato  vicikicchānusayena  sānusayo  no  ca  so  tato
kāmarāgānusayena    sānusayo    sova    puggalo   kāmadhātuyā   dvīsu
vedanāsu  so  tato  vicikicchānusayena  ca  sānusayo  kāmarāgānusayena ca
sānusayo.
     {1310.2}    Yo    yato   kāmarāgānusayena   sānusayo   so
tato   bhavarāgānusayena   sānusayoti:   no   .   yo  vā  pana  yato
bhavarāgānusayena   sānusayo   so   tato  kāmarāgānusayena  sānusayoti:
No  .  yo  yato  kāmarāgānusayena  sānusayo  so tato avijjānusayena
sānusayoti:  āmantā  .  yo  vā  pana  yato  avijjānusayena sānusayo
so   tato   kāmarāgānusayena  sānusayoti:  anāgāmī  kāmadhātuyā  tīsu
vedanāsu   rūpadhātuyā  arūpadhātuyā  so  tato  avijjānusayena  sānusayo
no  ca  so  tato  kāmarāgānusayena  sānusayo  tayo  puggalā  dukkhāya
vedanāya   rūpadhātuyā  arūpadhātuyā  te  tato  avijjānusayena  sānusayā
no  ca  te  tato  kāmarāgānusayena  sānusayā teva puggalā kāmadhātuyā
dvīsu    vedanāsu    te    tato    avijjānusayena    ca    sānusayā
kāmarāgānusayena ca sānusayā.
     [1311]  Yo  yato  paṭighānusayena sānusayo so tato mānānusayena
sānusayoti:  no  .  yo  vā  pana  yato  mānānusayena  sānusayo  so
tato   paṭighānusayena   sānusayoti:   no   .  yo  yato  paṭighānusayena
sānusayo  so  tato  diṭṭhānusayena  .pe.  vicikicchānusayena  sānusayoti:
dve   puggalā   dukkhāya  vedanāya  te  tato  paṭighānusayena  sānusayā
no   ca   te   tato   vicikicchānusayena   sānusayā  puthujjano  dukkhāya
vedanāya   so   tato  paṭighānusayena  ca  sānusayo  vicikicchānusayena  ca
sānusayo  .  yo  vā  pana  yato  vicikicchānusayena  sānusayo  so tato
paṭighānusayena   sānusayoti:   puthujjano   kāmadhātuyā   dvīsu   vedanāsu
rūpadhātuyā   arūpadhātuyā  so  tato  vicikicchānusayena  sānusayo  no  ca
so   tato   paṭighānusayena  sānusayo  sova  puggalo  dukkhāya  vedanāya
So tato vicikicchānusayena ca sānusayo paṭighānusayena ca sānusayo.
     {1311.1} Yo yato paṭighānusayena sānusayo so tato bhavarāgānusayena
sānusayoti:  no  .  yo vā pana yato bhavarāgānusayena sānusayo so tato
paṭighānusayena   sānusayoti:  no  .  yo  yato  paṭighānusayena  sānusayo
so  tato  avijjānusayena  sānusayoti:  āmantā  .  yo  vā pana yato
avijjānusayena    sānusayo    so   tato   paṭighānusayena   sānusayoti:
anāgāmī   kāmadhātuyā   tīsu   vedanāsu   rūpadhātuyā  arūpadhātuyā  so
tato  avijjānusayena  sānusayo  no  ca  so tato paṭighānusayena sānusayo
tayo   puggalā   kāmadhātuyā   dvīsu  vedanāsu  rūpadhātuyā  arūpadhātuyā
te   tato  avijjānusayena  sānusayā  no  ca  te  tato  paṭighānusayena
sānusayā  teva  puggalā  dukkhāya  vedanāya  te  tato avijjānusayena ca
sānusayā paṭighānusayena ca sānusayā.
     [1312]  Yo  yato  mānānusayena sānusayo so tato diṭṭhānusayena
.pe.    vicikicchānusayena   sānusayoti:   tayo   puggalā   kāmadhātuyā
dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā   te   tato  mānānusayena
sānusayā   no   ca   te   tato  vicikicchānusayena  sānusayā  puthujjano
kāmadhātuyā  dvīsu  vedanāsu rūpadhātuyā arūpadhātuyā so tato mānānusayena
ca   sānusayo   vicikicchānusayena  ca  sānusayo  .  yo  vā  pana  yato
vicikicchānusayena    sānusayo   so   tato   mānānusayena   sānusayoti:
puthujjano   dukkhāya   vedanāya   so   tato  vicikicchānusayena  sānusayo
No  ca  so  tato  mānānusayena  sānusayo  sova  puggalo  kāmadhātuyā
dvīsu  vedanāsu  rūpadhātuyā  arūpadhātuyā  so  tato  vicikicchānusayena  ca
sānusayo mānānusayena ca sānusayo.
     {1312.1}   Yo   yato   mānānusayena   sānusayo   so  tato
bhavarāgānusayena     sānusayoti:    cattāro    puggalā    kāmadhātuyā
dvīsu  vedanāsu  te  tato  mānānusayena  sānusayā  no  ca  te  tato
bhavarāgānusayena   sānusayā   teva   puggalā   rūpadhātuyā   arūpadhātuyā
te  tato  mānānusayena  ca  sānusayā  bhavarāgānusayena  ca  sānusayā.
Yo  vā  pana  yato  bhavarāgānusayena  sānusayo  so  tato mānānusayena
sānusayoti:   āmantā   .   yo   yato  mānānusayena  sānusayo  so
tato   avijjānusayena   sānusayoti:  āmantā  .  yo  vā  pana  yato
avijjānusayena  sānusayo  so  tato  mānānusayena  sānusayoti: cattāro
puggalā  dukkhāya  vedanāya  te  tato  avijjānusayena  sānusayā  no ca
te   tato   mānānusayena  sānusayā  teva  puggalā  kāmadhātuyā  dvīsu
vedanāsu   rūpadhātuyā   arūpadhātuyā   te   tato   avijjānusayena   ca
sānusayā mānānusayena ca sānusayā.
     [1313]  Yo yato diṭṭhānusayena sānusayo so tato vicikicchānusayena
sānusayoti:  āmantā  .  yo  vā  pana  yato vicikicchānusayena sānusayo
so tato diṭṭhānusayena sānusayoti: āmantā .pe.



             The Pali Tipitaka in Roman Character Volume 38 page 456-517. https://84000.org/tipitaka/read/roman_item.php?book=38&item=1248&items=66              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=38&item=1248&items=66&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=38&item=1248&items=66              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=1248&items=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=1248              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]