ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [811]   Yassa   cakkhudhātu  uppajjati  tassa  sotadhātu  uppajjatīti:
sacakkhukānaṃ    asotakānaṃ    upapajjantānaṃ   tesaṃ   cakkhudhātu   uppajjati
no  ca  tesaṃ  sotadhātu  uppajjati  sacakkhukānaṃ  sasotakānaṃ  upapajjantānaṃ
tesaṃ  cakkhudhātu  ca  uppajjati  sotadhātu  ca  uppajjati  .  yassa vā pana
sotadhātu  uppajjati  tassa  cakkhudhātu  uppajjatīti:  sasotakānaṃ  acakkhukānaṃ
upapajjantānaṃ  tesaṃ  sotadhātu  uppajjati  no  ca tesaṃ cakkhudhātu uppajjati
sasotakānaṃ   sacakkhukānaṃ   upapajjantānaṃ   tesaṃ   sotadhātu  ca  uppajjati
cakkhudhātu ca uppajjati.
     [812]   Yassa   cakkhudhātu  uppajjati  tassa  ghānadhātu  uppajjatīti:
sacakkhukānaṃ    aghānakānaṃ    upapajjantānaṃ   tesaṃ   cakkhudhātu   uppajjati
no  ca  tesaṃ  ghānadhātu  uppajjati  sacakkhukānaṃ  saghānakānaṃ  upapajjantānaṃ
tesaṃ  cakkhudhātu  ca  uppajjati  ghānadhātu  ca  uppajjati  .  yassa vā pana
ghānadhātu  uppajjati  tassa  cakkhudhātu  uppajjatīti:  saghānakānaṃ  acakkhukānaṃ
upapajjantānaṃ  tesaṃ  ghānadhātu  uppajjati  no  ca tesaṃ cakkhudhātu uppajjati
saghānakānaṃ   sacakkhukānaṃ   upapajjantānaṃ   tesaṃ  ghānadhātu  ca  uppajjati
cakkhudhātu ca uppajjati.
     [813]   Yassa   cakkhudhātu   uppajjati  tassa  rūpadhātu  uppajjatīti:
āmantā   .   yassa   vā   pana   rūpadhātu  uppajjati  tassa  cakkhudhātu
uppajjatīti:    sarūpakānaṃ    acakkhukānaṃ   upapajjantānaṃ   tesaṃ   rūpadhātu

--------------------------------------------------------------------------------------------- page273.

Uppajjati no ca tesaṃ cakkhudhātu uppajjati sarūpakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ rūpadhātu ca uppajjati cakkhudhātu ca uppajjati. [814] Yassa cakkhudhātu uppajjati tassa manoviññāṇadhātu uppajjatīti: āmantā . yassa vā pana manoviññāṇadhātu uppajjati tassa cakkhudhātu uppajjatīti: sacittakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ manoviññāṇadhātu uppajjati no ca tesaṃ cakkhudhātu uppajjati sacittakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ manoviññāṇadhātu ca uppajjati cakkhudhātu ca uppajjati. [815] Yassa cakkhudhātu uppajjati tassa dhammadhātu uppajjatīti: āmantā . yassa vā pana dhammadhātu uppajjati tassa cakkhudhātu uppajjatīti: acakkhukānaṃ upapajjantānaṃ tesaṃ dhammadhātu uppajjati no ca tesaṃ cakkhudhātu uppajjati sacakkhukānaṃ upapajjantānaṃ tesaṃ dhammadhātu ca uppajjati cakkhudhātu ca uppajjati . yathā āyatanayamakaṃ vibhattaṃ evaṃ dhātuyamakampi vibhajitabbaṃ sadisaṃ kātabbaṃ.


             The Pali Tipitaka in Roman Character Volume 38 page 272-273. https://84000.org/tipitaka/read/roman_item.php?book=38&item=811&items=5&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=38&item=811&items=5&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=38&item=811&items=5&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=811&items=5&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=811              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]