ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Abhidhamma Pitaka Vol 6 : Abhi. Yamakaṃ (2)
     [486]   Na   aññaṃ   na  indriyanti:  aññaṃ  ṭhapetvā  avasesā
indriyā   na   aññaṃ   indriyā   aññañca   indriye   ca   ṭhapetvā
avasesā  na  ceva  aññaṃ  na ca indriyā. Na indriyā na cakkhundriyanti:
āmantā   .pe.   naaññaṃ   naindriyanti:    aññaṃ  ṭhapetvā  avasesā
indriyā  na  aññaṃ  indriyā  aññañca  indriye  ca  ṭhapetvā avasesā
na  ceva  aññaṃ  na  ca  indriyā  .  na indriyā na aññātāvindriyanti:
āmantā.
     [487]   Na   aññātāvī   na  indriyanti:  aññātāviṃ  ṭhapetvā
avasesā  indriyā  na  aññātāvī  indriyā  aññātāviñca  indriye ca
ṭhapetvā  avasesā  na  ceva  aññātāvī  na  ca indriyā. Na indriyā
na   cakkhundriyanti:   āmantā   .pe.  na  aññātāvī  na  indriyanti:
aññātāviṃ   ṭhapetvā   avasesā   indriyā   na  aññātāvī  indriyā
aññātāviñca  indriye  ca  ṭhapetvā  avasesā  na ceva aññātāvī na ca
indriyā. Na indriyā na aññindriyanti: āmantā.
                       Niddesavāro.
                      Paṇṇattivāro.
                         -----------
                       Pavattivāro
     [488]    Yassa    cakkhundriyaṃ    uppajjati    tassa   sotindriyaṃ
uppajjatīti:   sacakkhukānaṃ   asotakānaṃ   upapajjantānaṃ   tesaṃ  cakkhundriyaṃ
uppajjati   no   ca  tesaṃ  sotindriyaṃ  uppajjati  sacakkhukānaṃ  sasotakānaṃ
upapajjantānaṃ     tesaṃ     cakkhundriyañca     uppajjati    sotindriyañca
uppajjati   .   yassa  vā  pana  sotindriyaṃ  uppajjati  tassa  cakkhundriyaṃ
uppajjatīti:   sasotakānaṃ   acakkhukānaṃ   upapajjantānaṃ   tesaṃ  sotindriyaṃ
uppajjati    no    ca    tesaṃ    cakkhundriyaṃ    uppajjati   sasotakānaṃ
sacakkhukānaṃ      upapajjantānaṃ     tesaṃ     sotindriyañca     uppajjati
cakkhundriyañca uppajjati.
     [489]    Yassa    cakkhundriyaṃ    uppajjati    tassa   ghānindriyaṃ
uppajjatīti:   sacakkhukānaṃ   aghānakānaṃ   upapajjantānaṃ   tesaṃ  cakkhundriyaṃ
uppajjati   no   ca  tesaṃ  ghānindriyaṃ  uppajjati  sacakkhukānaṃ  saghānakānaṃ
upapajjantānaṃ     tesaṃ     cakkhundriyañca     uppajjati    ghānindriyañca
uppajjati   .   yassa  vā  pana  ghānindriyaṃ  uppajjati  tassa  cakkhundriyaṃ
uppajjatīti:   saghānakānaṃ   acakkhukānaṃ   upapajjantānaṃ   tesaṃ  ghānindriyaṃ
uppajjati    no    ca    tesaṃ    cakkhundriyaṃ    uppajjati   saghānakānaṃ
sacakkhukānaṃ   upapajjantānaṃ   tesaṃ  ghānindriyañca  uppajjati  cakkhundriyañca
uppajjati.
     [490]    Yassa    cakkhundriyaṃ    uppajjati    tassa   itthindriyaṃ
Uppajjatīti:    sacakkhukānaṃ   naitthīnaṃ   upapajjantānaṃ   tesaṃ   cakkhundriyaṃ
uppajjati   no   ca   tesaṃ   itthindriyaṃ   uppajjati  sacakkhukānaṃ  itthīnaṃ
upapajjantīnaṃ     tāsaṃ     cakkhundriyañca     uppajjati     itthindriyañca
uppajjati   .   yassa  vā  pana  itthindriyaṃ  uppajjati  tassa  cakkhundriyaṃ
uppajjatīti:    itthīnaṃ    acakkhukānaṃ   upapajjantīnaṃ   tāsaṃ   itthindriyaṃ
uppajjati   no   ca   tāsaṃ   cakkhundriyaṃ   uppajjati  itthīnaṃ  sacakkhukānaṃ
upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati cakkhundriyañca uppajjati.
     [491]    Yassa    cakkhundriyaṃ    uppajjati    tassa   purisindriyaṃ
uppajjatīti:   sacakkhukānaṃ   napurisānaṃ   upapajjantānaṃ   tesaṃ   cakkhundriyaṃ
uppajjati   no   ca   tesaṃ   purisindriyaṃ  uppajjati  sacakkhukānaṃ  purisānaṃ
upapajjantānaṃ     tesaṃ     cakkhundriyañca     uppajjati    purisindriyañca
uppajjati   .   yassa  vā  pana  purisindriyaṃ  uppajjati  tassa  cakkhundriyaṃ
uppajjatīti:    purisānaṃ   acakkhukānaṃ   upapajjantānaṃ   tesaṃ   purisindriyaṃ
uppajjati   no   ca   tesaṃ   cakkhundriyaṃ  uppajjati  purisānaṃ  sacakkhukānaṃ
upapajjantānaṃ     tesaṃ     purisindriyañca     uppajjati    cakkhundriyañca
uppajjati.
     [492]    Yassa    cakkhundriyaṃ    uppajjati    tassa   jīvitindriyaṃ
uppajjatīti:   āmantā  .  yassa  vā  pana  jīvitindriyaṃ  uppajjati  tassa
cakkhundriyaṃ   uppajjatīti:   acakkhukānaṃ  upapajjantānaṃ  tesaṃ  jīvitindriyaṃ
uppajjati  no  ca  tesaṃ  cakkhundriyaṃ  uppajjati  sacakkhukānaṃ  upapajjantānaṃ
Tesaṃ jīvitindriyañca uppajjati cakkhundriyañca uppajjati.
     [493]    Yassa   cakkhundriyaṃ   uppajjati   tassa   somanassindriyaṃ
uppajjatīti:    sacakkhukānaṃ    vinā   somanassena   upapajjantānaṃ   tesaṃ
cakkhundriyaṃ    uppajjati    no   ca   tesaṃ   somanassindriyaṃ   uppajjati
sacakkhukānaṃ   somanassena   upapajjantānaṃ   tesaṃ  cakkhundriyañca  uppajjati
somanassindriyañca    uppajjati   .   yassa   vā   pana   somanassindriyaṃ
uppajjati tassa cakkhundriyaṃ uppajjatīti: āmantā.
     [494]    Yassa    cakkhundriyaṃ   uppajjati   tassa   upekkhindriyaṃ
uppajjatīti:    sacakkhukānaṃ    vinā    upekkhāya   upapajjantānaṃ   tesaṃ
cakkhundriyaṃ    uppajjati    no    ca   tesaṃ   upekkhindriyaṃ   uppajjati
sacakkhukānaṃ   upekkhāya   upapajjantānaṃ   tesaṃ   cakkhundriyañca  uppajjati
upekkhindriyañca   uppajjati  .  yassa  vā  pana  upekkhindriyaṃ  uppajjati
tassa   cakkhundriyaṃ   uppajjatīti:   upekkhāya   acakkhukānaṃ  upapajjantānaṃ
tesaṃ   upekkhindriyaṃ   uppajjati   no   ca  tesaṃ  cakkhundriyaṃ  uppajjati
upekkhāya     sacakkhukānaṃ     upapajjantānaṃ    tesaṃ    upekkhindriyañca
uppajjati cakkhundriyañca uppajjati.
     [495]    Yassa    cakkhundriyaṃ    uppajjati    tassa   saddhindriyaṃ
uppajjatīti:   sacakkhukānaṃ   ahetukānaṃ   upapajjantānaṃ   tesaṃ  cakkhundriyaṃ
uppajjati   no   ca  tesaṃ  saddhindriyaṃ  uppajjati  sacakkhukānaṃ  sahetukānaṃ
upapajjantānaṃ     tesaṃ     cakkhundriyañca     uppajjati    saddhindriyañca
Uppajjati   .   yassa  vā  pana  saddhindriyaṃ  uppajjati  tassa  cakkhundriyaṃ
uppajjatīti:   sahetukānaṃ   acakkhukānaṃ   upapajjantānaṃ   tesaṃ  saddhindriyaṃ
uppajjati   no   ca  tesaṃ  cakkhundriyaṃ  uppajjati  sahetukānaṃ  sacakkhukānaṃ
upapajjantānaṃ     tesaṃ     saddhindriyañca     uppajjati    cakkhundriyañca
uppajjati.
     [496]    Yassa    cakkhundriyaṃ    uppajjati    tassa   paññindriyaṃ
uppajjatīti:     sacakkhukānaṃ    ñāṇavippayuttānaṃ    upapajjantānaṃ    tesaṃ
cakkhundriyaṃ   uppajjati   no  ca  tesaṃ  paññindriyaṃ  uppajjati  sacakkhukānaṃ
ñāṇasampayuttānaṃ     upapajjantānaṃ    tesaṃ    cakkhundriyañca    uppajjati
paññindriyañca   uppajjati   .   yassa   vā   pana  paññindriyaṃ  uppajjati
tassa     cakkhundriyaṃ     uppajjatīti:     ñāṇasampayuttānaṃ    acakkhukānaṃ
upapajjantānaṃ   tesaṃ   paññindriyaṃ   uppajjati  no  ca  tesaṃ  cakkhundriyaṃ
uppajjati     ñāṇasampayuttānaṃ     sacakkhukānaṃ     upapajjantānaṃ    tesaṃ
paññindriyañca uppajjati cakkhundriyañca uppajjati.
     [497]  Yassa  cakkhundriyaṃ  uppajjati  tassa  manindriyaṃ  uppajjatīti:
āmantā   .   yassa   vā  pana  manindriyaṃ  uppajjati  tassa  cakkhundriyaṃ
uppajjatīti:   sacittakānaṃ   acakkhukānaṃ   upapajjantānaṃ   tesaṃ   manindriyaṃ
uppajjati  no  ca  tesaṃ  cakkhundriyaṃ  uppajjati  sacakkhukānaṃ  upapajjantānaṃ
tesaṃ manindriyañca uppajjati cakkhundriyañca uppajjati.
     [498]    Yassa    ghānindriyaṃ    uppajjati    tassa   itthindriyaṃ
Uppajjatīti:    saghānakānaṃ   naitthīnaṃ   upapajjantānaṃ   tesaṃ   ghānindriyaṃ
uppajjati   no   ca   tesaṃ   itthindriyaṃ   uppajjati  saghānakānaṃ  itthīnaṃ
upapajjantīnaṃ     tāsaṃ     ghānindriyañca     uppajjati     itthindriyañca
uppajjati   .   yassa  vā  pana  itthindriyaṃ  uppajjati  tassa  ghānindriyaṃ
uppajjatīti:    itthīnaṃ    aghānakānaṃ    upapajjantīnaṃ   tāsaṃ   itthindriyaṃ
uppajjati   no   ca   tāsaṃ   ghānindriyaṃ   uppajjati  itthīnaṃ  saghānakānaṃ
upapajjantīnaṃ     tāsaṃ     itthindriyañca     uppajjati     ghānindriyañca
uppajjati.
     [499]    Yassa    ghānindriyaṃ    uppajjati    tassa   purisindriyaṃ
uppajjatīti:   saghānakānaṃ   napurisānaṃ   upapajjantānaṃ   tesaṃ   ghānindriyaṃ
uppajjati   no   ca   tesaṃ   purisindriyaṃ  uppajjati  saghānakānaṃ  purisānaṃ
upapajjantānaṃ     tesaṃ     ghānindriyañca     uppajjati    purisindriyañca
uppajjati   .   yassa  vā  pana  purisindriyaṃ  uppajjati  tassa  ghānindriyaṃ
uppajjatīti:    purisānaṃ   aghānakānaṃ   upapajjantānaṃ   tesaṃ   purisindriyaṃ
uppajjati   no   ca   tesaṃ   ghānindriyaṃ  uppajjati  purisānaṃ  saghānakānaṃ
upapajjantānaṃ     tesaṃ     purisindriyañca     uppajjati    ghānindriyañca
uppajjati.
     [500]  Yassa  ghānindriyaṃ  uppajjati  tassa  jīvitindriyaṃ uppajjatīti:
āmantā   .   yassa  vā  pana  jīvitindriyaṃ  uppajjati  tassa  ghānindriyaṃ
uppajjatīti:   aghānakānaṃ   upapajjantānaṃ   tesaṃ   jīvitindriyaṃ   uppajjati
No    ca    tesaṃ   ghānindriyaṃ   uppajjati   saghānakānaṃ   upapajjantānaṃ
tesaṃ jīvitindriyañca uppajjati ghānindriyañca uppajjati.
     [501]    Yassa   ghānindriyaṃ   uppajjati   tassa   somanassindriyaṃ
uppajjatīti:    saghānakānaṃ    vinā   somanassena   upapajjantānaṃ   tesaṃ
ghānindriyaṃ    uppajjati    no   ca   tesaṃ   somanassindriyaṃ   uppajjati
saghānakānaṃ   somanassena   upapajjantānaṃ   tesaṃ  ghānindriyañca  uppajjati
somanassindriyañca    uppajjati   .   yassa   vā   pana   somanassindriyaṃ
uppajjati    tassa   ghānindriyaṃ   uppajjatīti:   somanassena   aghānakānaṃ
upapajjantānaṃ  tesaṃ  somanassindriyaṃ  uppajjati  no  ca  tesaṃ  ghānindriyaṃ
uppajjati  somanassena  saghānakānaṃ  upapajjantānaṃ  tesaṃ  somanassindriyañca
uppajjati ghānindriyañca uppajjati.
     [502]    Yassa    ghānindriyaṃ   uppajjati   tassa   upekkhindriyaṃ
uppajjatīti:    saghānakānaṃ    vinā    upekkhāya   upapajjantānaṃ   tesaṃ
ghānindriyaṃ    uppajjati    no    ca   tesaṃ   upekkhindriyaṃ   uppajjati
saghānakānaṃ     upekkhāya     upapajjantānaṃ     tesaṃ     ghānindriyañca
uppajjati   upekkhindriyañca  uppajjati  .  yassa  vā  pana  upekkhindriyaṃ
uppajjati    tassa    ghānindriyaṃ   uppajjatīti:   upekkhāya   aghānakānaṃ
upapajjantānaṃ   tesaṃ  upekkhindriyaṃ  uppajjati  no  ca  tesaṃ  ghānindriyaṃ
uppajjati      upekkhāya      saghānakānaṃ      upapajjantānaṃ     tesaṃ
upekkhindriyañca uppajjati ghānindriyañca uppajjati.
     [503]    Yassa    ghānindriyaṃ    uppajjati    tassa   saddhindriyaṃ
uppajjatīti:   saghānakānaṃ   ahetukānaṃ   upapajjantānaṃ   tesaṃ  ghānindriyaṃ
uppajjata   no   ca  tesaṃ  saddhindriyaṃ  uppajjati  saghānakānaṃ  sahetukānaṃ
upapajjantānaṃ     tesaṃ     ghānindriyañca     uppajjati    saddhindriyañca
uppajjati   .   yassa  vā  pana  saddhindriyaṃ  uppajjati  tassa  ghānindriyaṃ
uppajjatīti:   sahetukānaṃ   aghānakānaṃ   upapajjantānaṃ   tesaṃ  saddhindriyaṃ
uppajjati   no   ca  tesaṃ  ghānindriyaṃ  uppajjati  sahetukānaṃ  saghānakānaṃ
upapajjantānaṃ     tesaṃ     saddhindriyañca     uppajjati    ghānindriyañca
uppajjati.
     [504]    Yassa    ghānindriyaṃ    uppajjati    tassa   paññindriyaṃ
uppajjatīti:     saghānakānaṃ    ñāṇavippayuttānaṃ    upapajjantānaṃ    tesaṃ
ghānindriyaṃ   uppajjati   no  ca  tesaṃ  paññindriyaṃ  uppajjati  saghānakānaṃ
ñāṇasampayuttānaṃ     upapajjantānaṃ    tesaṃ    ghānindriyañca    uppajjati
paññindriyañca   uppajjati   .   yassa   vā   pana  paññindriyaṃ  uppajjati
tassa     ghānindriyaṃ     uppajjatīti:     ñāṇasampayuttānaṃ    aghānakānaṃ
upapajjantānaṃ   tesaṃ   paññindriyaṃ   uppajjati  no  ca  tesaṃ  ghānindriyaṃ
uppajjati     ñāṇasampayuttānaṃ     saghānakānaṃ     upapajjantānaṃ    tesaṃ
paññindriyañca uppajjati ghānindriyañca uppajjati.
     [505]  Yassa  ghānindriyaṃ  uppajjati  tassa  manindriyaṃ  uppajjatīti:
āmantā   .   yassa   vā  pana  manindriyaṃ  uppajjati  tassa  ghānindriyaṃ
Uppajjatīti:   sacittakānaṃ   aghānakānaṃ   upapajjantānaṃ   tesaṃ   manindriyaṃ
uppajjati  no  ca  tesaṃ  ghānindriyaṃ  uppajjati  saghānakānaṃ  upapajjantānaṃ
tesaṃ manindriyañca uppajjati ghānindriyañca uppajjati.
     [506]    Yassa    itthindriyaṃ    uppajjati    tassa   purisindriyaṃ
uppajjatīti:   no   .   yassa   vā   pana  purisindriyaṃ  uppajjati  tassa
itthindriyaṃ uppajjatīti: no.
     [507]    Yassa    itthindriyaṃ    uppajjati    tassa   jīvitindriyaṃ
uppajjatīti:   āmantā  .  yassa  vā  pana  jīvitindriyaṃ  uppajjati  tassa
itthindriyaṃ   uppajjatīti:   naitthīnaṃ  upapajjantānaṃ  tesaṃ  jīvitindriyaṃ
uppajjati   no   ca   tesaṃ  itthindriyaṃ  uppajjati  itthīnaṃ  upapajjantīnaṃ
tāsaṃ jīvitindriyañca uppajjati itthindriyañca uppajjati.
     [508]    Yassa   itthindriyaṃ   uppajjati   tassa   somanassindriyaṃ
uppajjatīti:     itthīnaṃ    vinā    somanassena    upapajjantīnaṃ    tāsaṃ
itthindriyaṃ  uppajjati  no  ca  tāsaṃ  somanassindriyaṃ  uppajjati  itthīnaṃ
somanassena      upapajjantīnaṃ     tāsaṃ     itthindriyañca     uppajjati
somanassindriyañca    uppajjati   .   yassa   vā   pana   somanassindriyaṃ
uppajjati    tassa    itthindriyaṃ    uppajjatīti:   somanassena   naitthīnaṃ
upapajjantānaṃ  tesaṃ  somanassindriyaṃ  uppajjati  no  ca  tesaṃ  itthindriyaṃ
uppajjati   somanassena   itthīnaṃ   upapajjantīnaṃ   tāsaṃ  somanassindriyañca
uppajjati itthindriyañca uppajjati.
     [509]    Yassa    itthindriyaṃ   uppajjati   tassa   upekkhindriyaṃ
uppajjatīti:   itthīnaṃ   vinā  upekkhāya  upapajjantīnaṃ  tāsaṃ  itthindriyaṃ
uppajjati    no    ca    tāsaṃ    upekkhindriyaṃ    uppajjati    itthīnaṃ
upekkhāya      upapajjantīnaṃ      tāsaṃ     itthindriyañca     uppajjati
upekkhindriyañca   uppajjati  .  yassa  vā  pana  upekkhindriyaṃ  uppajjati
tassa    itthindriyaṃ   uppajjatīti:   upekkhāya   naitthīnaṃ   upapajjantānaṃ
tesaṃ   upekkhindriyaṃ   uppajjati   no   ca  tesaṃ  itthindriyaṃ  uppajjati
upekkhāya    itthīnaṃ   upapajjantīnaṃ   tāsaṃ   upekkhindriyañca   uppajjati
itthindriyañca uppajjati.
     [510]    Yassa    itthindriyaṃ    uppajjati    tassa   saddhindriyaṃ
uppajjatīti:    itthīnaṃ    ahetukānaṃ    upapajjantīnaṃ   tāsaṃ   itthindriyaṃ
uppajjati   no   ca   tāsaṃ   saddhindriyaṃ   uppajjati  itthīnaṃ  sahetukānaṃ
upapajjantīnaṃ     tāsaṃ     itthindriyañca     uppajjati     saddhindriyañca
uppajjati   .   yassa  vā  pana  saddhindriyaṃ  uppajjati  tassa  itthindriyaṃ
uppajjatīti:    sahetukānaṃ   naitthīnaṃ   upapajjantānaṃ   tesaṃ   saddhindriyaṃ
uppajjati no ca tesaṃ itthindriyaṃ uppajjati sahetukānaṃ itthīnaṃ upapajjantīnaṃ
tāsaṃ saddhindriyañca uppajjati itthindriyañca uppajjati.
     [511]  Yassa  itthindriyaṃ  uppajjati  tassa  paññindriyaṃ uppajjatīti:
itthīnaṃ   ñāṇavippayuttānaṃ   upapajjantīnaṃ   tāsaṃ   itthindriyaṃ  uppajjati
no    ca    tāsaṃ    paññindriyaṃ   uppajjati   itthīnaṃ   ñāṇasampayuttānaṃ
Upapajjantīnaṃ     tāsaṃ     itthindriyañca     uppajjati     paññindriyañca
uppajjati    .    yassa    vā    pana   paññindriyaṃ   uppajjati   tassa
itthindriyaṃ    uppajjatīti:    ñāṇasampayuttānaṃ    naitthīnaṃ   upapajjantānaṃ
tesaṃ   paññindriyaṃ   uppajjati   no   ca   tesaṃ   itthindriyaṃ  uppajjati
ñāṇasampayuttānaṃ     itthīnaṃ     upapajjantīnaṃ     tāsaṃ     paññindriyañca
uppajjati itthindriyañca uppajjati.
     [512]  Yassa  itthindriyaṃ  uppajjati  tassa  manindriyaṃ  uppajjatīti:
āmantā   .   yassa   vā  pana  manindriyaṃ  uppajjati  tassa  itthindriyaṃ
uppajjatīti:    sacittakānaṃ    naitthīnaṃ   upapajjantānaṃ   tesaṃ   manindriyaṃ
uppajjati   no   ca   tesaṃ  itthindriyaṃ  uppajjati  itthīnaṃ  upapajjantīnaṃ
tāsaṃ manindriyañca uppajjati itthindriyañca uppajjati.
     [513]    Yassa    purisindriyaṃ    uppajjati    tassa   jīvitindriyaṃ
uppajjatīti:   āmantā  .  yassa  vā  pana  jīvitindriyaṃ  uppajjati  tassa
purisindriyaṃ   uppajjatīti:   napurisānaṃ  upapajjantānaṃ  tesaṃ  jīvitindriyaṃ
uppajjati   no   ca  tesaṃ  purisindriyaṃ  uppajjati  purisānaṃ  upapajjantānaṃ
tesaṃ jīvitindriyañca uppajjati purisindriyañca uppajjati.
     [514]    Yassa   purisindriyaṃ   uppajjati   tassa   somanassindriyaṃ
uppajjatīti:  purisānaṃ  vinā  somanassena  upapajjantānaṃ  tesaṃ  purisindriyaṃ
uppajjati    no    ca    tesaṃ    somanassindriyaṃ   uppajjati   purisānaṃ
somanassena     upapajjantānaṃ     tesaṃ     purisindriyañca     uppajjati
Somanassindriyañca    uppajjati   .   yassa   vā   pana   somanassindriyaṃ
uppajjati    tassa    purisindriyaṃ   uppajjatīti:   somanassena   napurisānaṃ
upapajjantānaṃ  tesaṃ  somanassindriyaṃ  uppajjati  no  ca  tesaṃ  purisindriyaṃ
uppajjati   somanassena   purisānaṃ  upapajjantānaṃ  tesaṃ  somanassindriyañca
uppajjati purisindriyañca uppajjati.
     [515]    Yassa    purisindriyaṃ   uppajjati   tassa   upekkhindriyaṃ
uppajjatīti:   purisānaṃ  vinā  upekkhāya  upapajjantānaṃ  tesaṃ  purisindriyaṃ
uppajjati   no   ca  tesaṃ  upekkhindriyaṃ  uppajjati  purisānaṃ  upekkhāya
upapajjantānaṃ     tesaṃ    purisindriyañca    uppajjati    upekkhindriyañca
uppajjati  .  yassa  vā  pana  upekkhindriyaṃ  uppajjati  tassa  purisindriyaṃ
uppajjatīti:   upekkhāya   napurisānaṃ   upapajjantānaṃ  tesaṃ  upekkhindriyaṃ
uppajjati   no   ca   tesaṃ   purisindriyaṃ  uppajjati  upekkhāya  purisānaṃ
upapajjantānaṃ     tesaṃ    upekkhindriyañca    uppajjati    purisindriyañca
uppajjati.
     [516]    Yassa    purisindriyaṃ    uppajjati    tassa   saddhindriyaṃ
uppajjatīti:    purisānaṃ   ahetukānaṃ   upapajjantānaṃ   tesaṃ   purisindriyaṃ
uppajjati   no   ca   tesaṃ   saddhindriyaṃ  uppajjati  purisānaṃ  sahetukānaṃ
upapajjantānaṃ     tesaṃ     purisindriyañca     uppajjati    saddhindriyañca
uppajjati   .   yassa  vā  pana  saddhindriyaṃ  uppajjati  tassa  purisindriyaṃ
uppajjatīti:   sahetukānaṃ   napurisānaṃ   upapajjantānaṃ   tesaṃ   sandhindriyaṃ
Uppajjati   no   ca   tesaṃ   purisindriyaṃ  uppajjati  sahetukānaṃ  purisānaṃ
upapajjantānaṃ     tesaṃ     saddhindriyañca     uppajjati    purisindriyañca
uppajjati.
     [517]    Yassa    purisindriyaṃ    uppajjati    tassa   paññindriyaṃ
uppajjatīti:     purisānaṃ     ñāṇavippayuttānaṃ     upapajjantānaṃ    tesaṃ
purisindriyaṃ   uppajjati   no   ca  tesaṃ  paññindriyaṃ  uppajjati  purisānaṃ
ñāṇasampayuttānaṃ     upapajjantānaṃ    tesaṃ    purisindriyañca    uppajjati
paññindriyañca   uppajjati   .   yassa   vā   pana  paññindriyaṃ  uppajjati
tassa     purisindriyaṃ     uppajjatīti:     ñāṇasampayuttānaṃ     napurisānaṃ
upapajjantānaṃ   tesaṃ   paññindriyaṃ   uppajjati  no  ca  tesaṃ  purisindriyaṃ
uppajjati      ñāṇasampayuttānaṃ     purisānaṃ     upapajjantānaṃ     tesaṃ
paññindriyañca uppajjati purisindriyañca uppajjati.
     [518]  Yassa  purisindriyaṃ  uppajjati  tassa  manindriyaṃ  uppajjatīti:
āmantā   .   yassa   vā  pana  manindriyaṃ  uppajjati  tassa  purisindriyaṃ
uppajjatīti:    sacittakānaṃ   napurisānaṃ   upapajjantānaṃ   tesaṃ   manindriyaṃ
uppajjati   no   ca  tesaṃ  purisindriyaṃ  uppajjati  purisānaṃ  upapajjantānaṃ
tesaṃ manindriyañca uppajjati purisindriyañca uppajjati.
     [519]    Yassa   jīvitindriyaṃ   uppajjati   tassa   somanassindriyaṃ
uppajjatīti:   vinā   somanassena   upapajjantānaṃ   pavatte   somanassa-
vippayuttacittassa   uppādakkhaṇe   tesaṃ   jīvitindriyaṃ  uppajjati  no  ca
Tesaṃ   somanassindriyaṃ   uppajjati   somanassena   upapajjantānaṃ  pavatte
somanassasampayuttacittassa      uppādakkhaṇe      tesaṃ     jīvitindriyañca
uppajjati    somanassindriyañca    uppajjati    .    yassa    vā   pana
somanassindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti: āmantā.
     [520]  Yassa  jīvitindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti:
vinā    upekkhāya    upapajjantānaṃ   pavatte   upekkhāvippayuttacittassa
uppādakkhaṇe   tesaṃ  jīvitindriyaṃ  uppajjati  no  ca  tesaṃ  upekkhindriyaṃ
uppajjati   upekkhāya   upapajjantānaṃ   pavatte  upekkhāsampayuttacittassa
uppādakkhaṇe     tesaṃ    jīvitindriyañca    uppajjati    upekkhindriyañca
uppajjati  .  yassa  vā  pana  upekkhindriyaṃ  uppajjati  tassa  jīvitindriyaṃ
uppajjatīti: āmantā.
     [521]    Yassa    jīvitindriyaṃ    uppajjati    tassa   saddhindriyaṃ
uppajjatīti:   ahetukānaṃ   upapajjantānaṃ   pavatte  saddhāvippayuttacittassa
uppādakkhaṇe   tesaṃ   jīvitindriyaṃ   uppajjati  no  ca  tesaṃ  saddhindriyaṃ
uppajjati    sahetukānaṃ   upapajjantānaṃ   pavatte   saddhāsampayuttacittassa
uppādakkhaṇe     tesaṃ     jīvitindriyañca     uppajjati    saddhindriyañca
uppajjati   .   yassa  vā  pana  saddhindriyaṃ  uppajjati  tassa  jīvitindriyaṃ
uppajjatīti: āmantā.
     [522]  Yassa  jīvitindriyaṃ  uppajjati  tassa  paññindriyaṃ uppajjatīti:
ñāṇavippayuttānaṃ      upapajjantānaṃ     pavatte     ñāṇavippayuttacittassa
Uppādakkhaṇe   tesaṃ   jīvitindriyaṃ   uppajjati  no  ca  tesaṃ  paññindriyaṃ
uppajjati        ñāṇasampayuttānaṃ        upapajjantānaṃ        pavatte
ñāṇasampayuttacittassa       uppādakkhaṇe       tesaṃ      jīvitindriyañca
uppajjati   paññindriyañca   uppajjati   .   yassa   vā  pana  paññindriyaṃ
uppajjati tassa jīvitindriyaṃ uppajjatīti: āmantā.
     [523]  Yassa  jīvitindriyaṃ  uppajjati  tassa  manindriyaṃ  uppajjatīti:
acittakānaṃ   upapajjantānaṃ   tesaṃ   jīvitindriyaṃ  uppajjati  no  ca  tesaṃ
manindriyaṃ    uppajjati    sacittakānaṃ   upapajjantānaṃ   pavatte   cittassa
uppādakkhaṇe     tesaṃ     jīvitindriyañca     uppajjati     manindriyañca
uppajjati   .   yassa   vā  pana  manindriyaṃ  uppajjati  tassa  jīvitindriyaṃ
uppajjatīti: āmantā.
     [524]   Yassa   somanassindriyaṃ   uppajjati   tassa  upekkhindriyaṃ
uppajjatīti:   no   .   yassa  vā  pana  upekkhindriyaṃ  uppajjati  tassa
somanassindriyaṃ uppajjatīti: no.
     [525]    Yassa   somanassindriyaṃ   uppajjati   tassa   saddhindriyaṃ
uppajjatīti:     somanassena     ahetukānaṃ    upapajjantānaṃ    pavatte
somanassasampayuttasaddhāvippayuttacittassa        uppādakkhaṇe        tesaṃ
somanassindriyaṃ  uppajjati  no  ca  tesaṃ  saddhindriyaṃ uppajjati somanassena
upapajjantānaṃ       pavatte       somanassasampayuttasaddhāsampayuttacittassa
uppādakkhaṇe    tesaṃ    somanassindriyañca    uppajjati    saddhindriyañca
Uppajjati  .  yassa  vā  pana  saddhindriyaṃ  uppajjati  tassa somanassindriyaṃ
uppajjatīti:   sahetukānaṃ   vinā   somanassena   upapajjantānaṃ   pavatte
saddhāsampayuttasomanassavippayuttacittassa        uppādakkhaṇe        tesaṃ
saddhindriyaṃ  uppajjati  no  ca  tesaṃ  somanassindriyaṃ uppajjati somanassena
upapajjantānaṃ       pavatte       saddhāsampayuttasomanassasampayuttacittassa
uppādakkhaṇe    tesaṃ    saddhindriyañca    uppajjati    somanassindriyañca
uppajjati.
     [526]    Yassa   somanassindriyaṃ   uppajjati   tassa   paññindriyaṃ
uppajjatīti:    somanassena    ñāṇavippayuttānaṃ   upapajjantānaṃ   pavatte
somanassasampayuttañāṇavippayuttacittassa         uppādakkhaṇe        tesaṃ
somanassindriyaṃ    uppajjati    no   ca   tesaṃ   paññindriyaṃ   uppajjati
somanassena        ñāṇasampayuttānaṃ       upapajjantānaṃ       pavatte
somanassasampayuttañāṇasampayuttacittassa uppādakkhaṇe
tesaṃ somanassindriyañca uppajjati paññindriyañca uppajjati.
     {526.1}  Yassa  vā  pana paññindriyaṃ uppajjati tassa somanassindriyaṃ
uppajjatīti:    ñāṇasampayuttānaṃ    vinā    somanassena    upapajjantānaṃ
pavatte        ñāṇasampayuttasomanassavippayuttacittassa       uppādakkhaṇe
tesaṃ   paññindriyaṃ   uppajjati   no  ca  tesaṃ  somanassindriyaṃ  uppajjati
ñāṇasampayuttānaṃ        somanassena       upapajjantānaṃ       pavatte
ñāṇasampayuttasomanassasampayuttacittassa uppādakkhaṇe
tesaṃ paññindriyañca uppajjati somanassindriyañca uppajjati.
     [527]    Yassa    somanassindriyaṃ   uppajjati   tassa   manindriyaṃ
uppajjatīti:   āmantā   .  yassa  vā  pana  manindriyaṃ  uppajjati  tassa
somanassindriyaṃ     uppajjatīti:     sacittakānaṃ     vinā    somanassena
upapajjantānaṃ     pavatte     somanassavippayuttacittassa     uppādakkhaṇe
tesaṃ   manindriyaṃ   uppajjati   no   ca  tesaṃ  somanassindriyaṃ  uppajjati
somanassena      upapajjantānaṃ     pavatte     somanassasampayuttacittassa
uppādakkhaṇe     tesaṃ    manindriyañca    uppajjati    somanassindriyañca
uppajjati.
     [528]    Yassa    upekkhindriyaṃ   uppajjati   tassa   saddhindriyaṃ
uppajjatīti:   upekkhāya   ahetukānaṃ  upapajjantānaṃ  pavatte  upekkhā-
sampayuttasaddhāvippayuttacittassa    uppādakkhaṇe    tesaṃ    upekkhindriyaṃ
uppajjati   no   ca  tesaṃ  saddhindriyaṃ  uppajjati  upekkhāya  sahetukānaṃ
upapajjantānaṃ        pavatte       upekkhāsampayuttasaddhāsampayuttacitassa
uppādakkhaṇe     tesaṃ    upekkhindriyañca    uppajjati    saddhindriyañca
uppajjati  .  yassa  vā  pana  saddhindriyaṃ  uppajjati  tassa  upekkhindriyaṃ
uppajjatīti:    sahetukānaṃ   vinā   upekkhāya   upapajjantānaṃ   pavatte
saddhāsampayuttaupekkhāvippayuttacittassa        uppādakkhaṇe        tesaṃ
saddhindriyaṃ  uppajjati  no  ca  tesaṃ  upekkhindriyaṃ  uppajjati  sahetukānaṃ
upekkhāya      upapajjantānaṃ      pavatte     saddhāsampayuttaupekkhā-
sampayuttacittassa    uppādakkhaṇe    tesaṃ    saddhindriyañca    uppajjati
upekkhindriyañca uppajjati.
     [529]    Yassa    upekkhindriyaṃ   uppajjati   tassa   paññindriyaṃ
uppajjatīti:    upekkhāya    ñāṇavippayuttānaṃ    upapajjantānaṃ   pavatte
upekkhāsampayuttañāṇavippayuttacittassa         uppādakkhaṇe        tesaṃ
upekkhindriyaṃ  uppajjati  no  ca  tesaṃ  paññindriyaṃ  uppajjati  upekkhāya
ñāṇasampayuttānaṃ      upapajjantānaṃ      pavatte     upekkhāsampayutta-
ñāṇasampayuttacitassa   uppādakkhaṇe   tesaṃ   upekkhindriyañca   uppajjati
paññindriyañca   uppajjati   .   yassa   vā   pana  paññindriyaṃ  uppajjati
tassa   upekkhindriyaṃ   uppajjatīti:   ñāṇasampayuttānaṃ   vinā  upekkhāya
upapajjantānaṃ        pavatte       ñāṇasampayuttaupekkhāvippayuttacittassa
uppādakkhaṇe   tesaṃ  paññindriyaṃ  uppajjati  no  ca  tesaṃ  upekkhindriyaṃ
uppajjati     ñāṇasampayuttānaṃ    upekkhāya    upapajjantānaṃ    pavatte
ñāṇasampayuttaupekkhāsampayuttacittassa         uppādakkhaṇe        tesaṃ
paññindriyañca uppajjati upekkhindriyañca uppajjati.
     [530]    Yassa    upekkhindriyaṃ    uppajjati   tassa   manindriyaṃ
uppajjatīti:   āmantā   .  yassa  vā  pana  manindriyaṃ  uppajjati  tassa
upekkhindriyaṃ   uppajjatīti:   sacittakānaṃ  vinā  upekkhāya  upapajjantānaṃ
pavatte       upekkhāvippayuttacittassa       uppādakkhaṇe       tesaṃ
manindriyaṃ   uppajjati  no  ca  tesaṃ  upekkhindriyaṃ  uppajjati  upekkhāya
upapajjantānaṃ   pavatte   upekkhāsampayuttacittassa   uppādakkhaṇe   tesaṃ
manindriyañca uppajjati upekkhindriyañca uppajjati.
     [531]    Yassa    saddhindriyaṃ    uppajjati    tassa   paññindriyaṃ
uppajjatīti:    sahetukānaṃ    ñāṇavippayuttānaṃ    upapajjantānaṃ   pavatte
saddhāsampayuttañāṇavippayuttacittassa    uppādakkhaṇe    tesaṃ    saddhindriyaṃ
uppajjati  no  ca  tesaṃ  paññindriyaṃ  uppajjati sahetukānaṃ ñāṇasampayuttānaṃ
upapajjantānaṃ         pavatte        saddhāsampayuttañāṇasampayuttacittassa
uppādakkhaṇe     tesaṃ     saddhindriyañca     uppajjati    paññindriyañca
uppajjati   .   yassa  vā  pana  paññindriyaṃ  uppajjati  tassa  saddhindriyaṃ
uppajjatīti: āmantā.



             The Pali Tipitaka in Roman Character Volume 39 page 183-201. https://84000.org/tipitaka/read/roman_item.php?book=39&item=486&items=46              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=39&item=486&items=46&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=39&item=486&items=46              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=486&items=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=486              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]