ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Abhidhamma Pitaka Vol 6 : Abhi. Yamakaṃ (2)
     [534]    Yattha    cakkhundriyaṃ    uppajjati    tattha   sotindriyaṃ
uppajjatīti:   āmantā   .   yattha   vā   pana   sotindriyaṃ  uppajjati
tattha cakkhundriyaṃ uppajjatīti: āmantā.
     [535]  Yattha  cakkhundriyaṃ  uppajjati  tattha  ghānindriyaṃ uppajjatīti:
rūpāvacare   tattha   cakkhundriyaṃ   uppajjati   no   ca  tattha  ghānindriyaṃ
uppajjati   kāmāvacare   tattha   cakkhundriyañca   uppajjati  ghānindriyañca
uppajjati    .    yattha    vā    pana   ghānindriyaṃ   uppajjati   tattha
cakkhundriyaṃ uppajjatīti: āmantā.
     [536]   Yattha   cakkhundriyaṃ   uppajjati  tattha  itthindriyaṃ  .pe.
Purisindriyaṃ    uppajjatīti:    rūpāvacare   tattha   cakkhundriyaṃ   uppajjati
no   ca   tattha  purisindriyaṃ  uppajjati  kāmāvacare  tattha  cakkhundriyañca
uppajjati   purisindriyañca   uppajjati   .   yattha   vā  pana  purisindriyaṃ
uppajjati tattha cakkhundriyaṃ uppajjatīti: āmantā.
     [537]    Yattha    cakkhundriyaṃ    uppajjati    tattha   jīvitindriyaṃ
uppajjatīti:   āmantā  .  yattha  vā  pana  jīvitindriyaṃ  uppajjati  tattha
cakkhundriyaṃ    uppajjatīti:    asaññasatte    arūpe   tattha   jīvitindriyaṃ
uppajjati    no    ca    tattha   cakkhundriyaṃ   uppajjati   pañcavokāre
tattha jīvitindriyañca uppajjati cakkhundriyañca uppajjati.
     [538]    Yattha   cakkhundriyaṃ   uppajjati   tattha   somanassindriyaṃ
uppajjatīti:   āmantā   .   yattha  vā  pana  somanassindriyaṃ  uppajjati
tattha cakkhundriyaṃ uppajjatīti: āmantā.
     [539]    Yattha    cakkhundriyaṃ   uppajjati   tattha   upekkhindriyaṃ
uppapajjatīti:   āmantā   .   yattha  vā  pana  upekkhindriyaṃ  uppajjati
tattha     cakkhundriyaṃ    uppajjatīti:    arūpe    tattha    upekkhindriyaṃ
uppajjati   no   ca   tattha   cakkhundriyaṃ  uppajjati  pañcavokāre  tattha
upekkhindriyañca uppajjati cakkhundriyañca uppajjati.
     [540]   Yattha   cakkhundriyaṃ   uppajjati  tattha  saddhindriyaṃ  .pe.
Paññindriyaṃ   manindriyaṃ   uppajjatīti:   āmantā   .   yattha   vā  pana
manindriyaṃ   uppajjati   tattha   cakkhundriyaṃ   uppajjatīti:   arūpe   tattha
manindriyaṃ   uppajjati  no  ca  tattha  cakkhundriyaṃ  uppajjati  pañcavokāre
tattha manindriyañca uppajjati cakkhundriyañca uppajjati.
     [541]   Yattha   ghānindriyaṃ   uppajjati  tattha  itthindriyaṃ  .pe.
Purisindriyaṃ   uppajjatīti:   āmantā   .   yattha   vā  pana  purisindriyaṃ
uppajjati tattha ghānindriyaṃ uppajjatīti: āmantā.
     [542]    Yattha    ghānindriyaṃ    uppajjati    tattha   jīvitindriyaṃ
uppajjatīti:   āmantā  .  yattha  vā  pana  jīvitindriyaṃ  uppajjati  tattha
ghānindriyaṃ   uppajjatīti:   rūpāvacare   arūpāvacare   tattha   jīvitindriyaṃ
uppajjati   no   ca   tattha   ghānindriyaṃ   uppajjati  kāmāvacare  tattha
Jīvitindriyañca uppajjati ghānindriyañca uppajjati.
     [543]    Yattha   ghānindriyaṃ   uppajjati   tattha   somanassindriyaṃ
uppajjatīti:   āmantā   .   yattha  vā  pana  somanassindriyaṃ  uppajjati
tattha    ghānindriyaṃ    uppajjatīti:   rūpāvacare   tattha   somanassindriyaṃ
uppajjati   no   ca   tattha   ghānindriyaṃ   uppajjati  kāmāvacare  tattha
somanassindriyañca uppajjati ghānindriyañca uppajjati.
     [544]    Yattha    ghānindriyaṃ   uppajjati   tattha   upekkhindriyaṃ
uppajjatīti:   āmantā   .   yattha   vā  pana  upekkhindriyaṃ  uppajjati
tattha    ghānindriyaṃ    uppajjatīti:    rūpāvare    arūpāvacare    tattha
upekkhindriyaṃ  uppajjati  no  ca  tattha  ghānindriyaṃ  uppajjati kāmāvacare
tattha upekkhindriyañca uppajjati ghānindriyañca uppajjati.
     [545]   Yattha   ghānindriyaṃ   uppajjati  tattha  saddhindriyaṃ  .pe.
Paññindriyaṃ   manindriyaṃ   uppajjatīti:   āmantā   .   yattha   vā  pana
manindriyaṃ    uppajjati    tattha    ghānindriyaṃ   uppajjatīti:   rūpāvacare
arūpāvacare   tattha   manindriyaṃ   uppajjati   no   ca  tattha  ghānindriyaṃ
uppajjati      kāmāvacare      tattha      manindriyañca      uppajjati
ghānindriyañca uppajjati.
     [546]    Yattha    itthindriyaṃ    uppajjati    tattha   purisindriyaṃ
uppajjatīti:   āmantā   .   yattha   vā   pana   purisindriyaṃ  uppajjati
tattha itthindriyaṃ uppajjatīti: āmantā .pe.
     [547]    Yattha    purisindriyaṃ    uppajjati    tattha   jīvitindriyaṃ
uppajjatīti:   āmantā  .  yattha  vā  pana  jīvitindriyaṃ  uppajjati  tattha
purisindriyaṃ   uppajjatīti:   rūpāvacare   arūpāvacare   tattha   jīvitindriyaṃ
uppajjati   no   ca   tattha   purisindriyaṃ   uppajjati  kāmāvacare  tattha
jīvitindriyañca uppajjati purisindriyañca uppajjati.
     [548]    Yattha   purisindriyaṃ   uppajjati   tattha   somanassindriyaṃ
uppajjatīti:   āmantā   .   yattha  vā  pana  somanassindriyaṃ  uppajjati
tattha    purisindriyaṃ    uppajjatīti:   rūpāvacare   tattha   somanassindriyaṃ
uppajjati   no   ca   tattha   purisindriyaṃ   uppajjati  kāmāvacare  tattha
somanassindriyañca uppajjati purisindriyañca uppajjati.
     [549]    Yattha    purisindriyaṃ   uppajjati   tattha   upekkhindriyaṃ
uppajjatīti:   āmantā   .   yattha   vā  pana  upekkhindriyaṃ  uppajjati
tattha  purisindriyaṃ  uppajjatīti:  rūpāvacare  arūpāvacare tattha upekkhindriyaṃ
uppajjati    no    ca    tattha    purisindriyaṃ   uppajjati   kāmāvacare
tattha upekkhindriyañca uppajjati purisindriyañca uppajjati.
     [550]   Yattha   purisindriyaṃ   uppajjati  tattha  saddhindriyaṃ  .pe.
Paññindriyaṃ  manindriyaṃ  uppajjatīti:  āmantā  .  yattha  vā pana manindriyaṃ
uppajjati    tattha   purisindriyaṃ   uppajjatīti:   rūpāvacare   arūpāvacare
tattha   manindriyaṃ   uppajjati   no   ca   tattha   purisindriyaṃ   uppajjati
kāmāvacare tattha manindriyañca uppajjati purisindriyañca uppajjati.
     [551]    Yattha   jīvitindriyaṃ   uppajjati   tattha   somanassindriyaṃ
uppajjatīti:    asaññasatte    tattha   jīvitindriyaṃ   uppajjati   no   ca
tattha    somanassindriyaṃ   uppajjati   catuvokāre   pañcavokāre   tattha
jīvitindriyañca  uppajjati  somanassindriyañca  uppajjati  .  yattha  vā  pana
somanassindriyaṃ uppajjati tattha jīvitindriyaṃ uppajjatīti: āmantā.
     [552]   Yattha  jīvitindriyaṃ  uppajjati  tattha  upekkhindriyaṃ  .pe.
Saddhindriyaṃ     paññindriyaṃ     manindriyaṃ     uppajjatīti:    asaññasatte
tattha   jīvitindriyaṃ   uppajjati   no   ca   tattha   manindriyaṃ   uppajjati
catuvokāre     pañcavokāre     tattha     jīvitindriyañca     uppajjati
manindriyaṃ   uppajjati   .   yattha   vā  pana  manindriyaṃ  uppajjati  tattha
jīvitindriyaṃ uppajjatīti: āmantā.
     [553]  Yattha  somanassindriyaṃ  uppajjati  tattha upekkhindriyaṃ .pe.
Saddhindriyaṃ    paññindriyaṃ    manindriyaṃ    uppajjatīti:    āmantā   .
Yattha    vā    pana    manindriyaṃ    uppajjati    tattha   somanassindriyaṃ
uppajjatīti: āmantā.
     [554]   Yattha  upekkhindriyaṃ  uppajjati  tattha  saddhindriyaṃ  .pe.
Paññindriyaṃ   manindriyaṃ   uppajjatīti:   āmantā   .   yattha   vā  pana
manindriyaṃ uppajjati tattha upekkhindriyaṃ uppajjatīti: āmantā.
     [555]    Yattha    saddhindriyaṃ    uppajjati    tattha   paññindriyaṃ
uppajjatīti:   āmantā   .   yattha   vā   pana   paññindriyaṃ  uppajjati
Tattha saddhindriyaṃ uppajjatīti: āmantā.
     [556]  Yattha  saddhindriyaṃ  uppajjati  tattha  manindriyaṃ  uppajjatīti:
āmantā   .   yattha   vā  pana  manindriyaṃ  uppajjati  tattha  saddhindriyaṃ
uppajjatīti: āmantā.
     [557]    Yattha    paññindriyaṃ    uppajjati    tattha    manindriyaṃ
uppajjatīti:   āmantā   .  yattha  vā  pana  manindriyaṃ  uppajjati  tattha
paññindriyaṃ uppajjatīti: āmantā.
     [558]  Yassa  yattha  cakkhundriyaṃ  uppajjati  tassa  tattha sotindriyaṃ
uppajjatīti:    sacakkhukānaṃ    asotakānaṃ    upapajjantānaṃ   tesaṃ   tattha
cakkhundriyaṃ   uppajjati   no   ca   tesaṃ   tattha   sotindriyaṃ  uppajjati
sacakkhukānaṃ    sasotakānaṃ    upapajjantānaṃ   tesaṃ   tattha   cakkhundriyañca
uppajjati  sotindriyañca  uppajjati  .  yassa  vā  pana  yattha  sotindriyaṃ
uppajjati   tassa   tattha  cakkhundriyaṃ  uppajjatīti:  sasotakānaṃ  acakkhukānaṃ
upapajjantānaṃ   tesaṃ   tattha  sotindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
cakkhundriyaṃ    uppajjati   sasotakānaṃ   sacakkhukānaṃ   upapajjantānaṃ   tesaṃ
tattha sotindriyañca uppajjati cakkhundriyañca uppajjati.
     [559]  Yassa  yattha  cakkhundriyaṃ  uppajjati  tassa  tattha ghānindriyaṃ
uppajjatīti:    sacakkhukānaṃ    aghānakānaṃ    upapajjantānaṃ   tesaṃ   tattha
cakkhundriyaṃ   uppajjati   no   ca   tesaṃ   tattha   ghānindriyaṃ  uppajjati
sacakkhukānaṃ    saghānakānaṃ    upapajjantānaṃ   tesaṃ   tattha   cakkhundriyañca
Uppajjati  ghānindriyañca  uppajjati  .  yassa  vā  pana  yattha  ghānindriyaṃ
uppajjati   tassa   tattha  cakkhundriyaṃ  uppajjatīti:  saghānakānaṃ  acakkhukānaṃ
upapajjantānaṃ   tesaṃ   tattha  ghānindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
cakkhundriyaṃ    uppajjati   saghānakānaṃ   sacakkhukānaṃ   upapajjantānaṃ   tesaṃ
tattha ghānindriyañca uppajjati cakkhundriyañca uppajjati.
     [560]  Yassa  yattha  cakkhundriyaṃ  uppajjati  tassa  tattha itthindriyaṃ
uppajjatīti:    sacakkhukānaṃ    naitthīnaṃ    upapajjantānaṃ    tesaṃ    tattha
cakkhundriyaṃ   uppajjati   no   ca   tesaṃ   tattha   itthindriyaṃ  uppajjati
sacakkhukānaṃ     itthīnaṃ    upapajjantīnaṃ    tāsaṃ    tattha    cakkhundriyañca
uppajjati  itthindriyañca  uppajjati  .  yassa  vā  pana  yattha  itthindriyaṃ
uppajjati   tassa   tattha   cakkhundriyaṃ   uppajjatīti:   itthīnaṃ  acakkhukānaṃ
upapajjantīnaṃ   tāsaṃ   tattha   itthindriyaṃ  uppajjati  no  ca  tāsaṃ  tattha
cakkhundriyaṃ    uppajjati    itthīnaṃ    sacakkhukānaṃ    upapajjantīnaṃ    tāsaṃ
tattha itthindriyañca uppajjati cakkhundriyañca uppajjati.
     [561]  Yassa  yattha  cakkhundriyaṃ  uppajjati  tassa  tattha purisindriyaṃ
uppajjatīti:    sacakkhukānaṃ    napurisānaṃ    upapajjantānaṃ    tesaṃ   tattha
cakkhundriyaṃ   uppajjati   no   ca   tesaṃ   tattha   purisindriyaṃ  uppajjati
sacakkhukānaṃ   purisānaṃ  upapajjantānaṃ  tesaṃ  tattha  cakkhundriyañca  uppajjati
purisindriyañca    uppajjati   .   yassa   vā   pana   yattha   purisindriyaṃ
uppajjati   tassa   tattha   cakkhundriyaṃ   uppajjatīti:  purisānaṃ  acakkhukānaṃ
Upapajjantānaṃ   tesaṃ   tattha  purisindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
cakkhundriyaṃ    uppajjati    purisānaṃ    sacakkhukānaṃ   upapajjantānaṃ   tesaṃ
tattha purisindriyañca uppajjati cakkhundriyañca uppajjati.
     [562]  Yassa  yattha  cakkhundriyaṃ  uppajjati  tassa  tattha jīvitindriyaṃ
uppajjatīti:   āmantā  .  yassa  vā  pana  yattha  jīvitindriyaṃ  uppajjati
tassa    tattha    cakkhundriyaṃ    uppajjatīti:   acakkhukānaṃ   upapajjantānaṃ
tesaṃ   tattha   jīvitindriyaṃ   uppajjati   no  ca  tesaṃ  tattha  cakkhundriyaṃ
uppajjati    sacakkhukānaṃ    upapajjantānaṃ    tesaṃ   tattha   jīvitindriyañca
uppajjati cakkhundriyañca uppajjati.
     [563]    Yassa    yattha   cakkhundriyaṃ   uppajjati   tassa   tattha
somanassindriyaṃ     uppajjatīti:     sacakkhukānaṃ     vinā    somanassena
upapajjantānaṃ   tesaṃ   tattha  cakkhundriyaṃ  uppajjati  no  ca  tesaṃ  tattha
somanassindriyaṃ    uppajjati    sacakkhukānaṃ    somanassena   upapajjantānaṃ
tesaṃ   tattha   cakkhundriyañca   uppajjati  somanassindriyañca  uppajjati .
Yassa  vā  pana  yattha  somanassindriyaṃ  uppajjati  tassa  tattha  cakkhundriyaṃ
uppajjatīti: āmantā.
     [564]  Yassa  yattha  cakkhundriyaṃ  uppajjati tassa tattha upekkhindriyaṃ
uppajjatīti:   sacakkhukānaṃ   vinā   upekkhāya  upapajjantānaṃ  tesaṃ  tattha
cakkhundriyaṃ   uppajjati   no   ca   tesaṃ  tattha  upekkhindriyaṃ  uppajjati
sacakkhukānaṃ    upekkhāya    upapajjantānaṃ   tesaṃ   tattha   cakkhundriyañca
Uppajjati    upekkhindriyañca    uppajjati    .    yassa    vā    pana
yattha   upekkhindriyaṃ   uppajjati   tassa  tattha  cakkhundriyaṃ  uppajjatīti:
upekkhāya    acakkhukānaṃ    upapajjantānaṃ   tesaṃ   tattha   upekkhindriyaṃ
uppajjati   no   ca   tesaṃ   tattha   cakkhundriyaṃ   uppajjati  upekkhāya
sacakkhukānaṃ    upapajjantānaṃ   tesaṃ   tattha   upekkhindriyañca   uppajjati
cakkhundriyañca uppajjati.
     [565]  Yassa  yattha  cakkhundriyaṃ  uppajjati  tassa  tattha saddhindriyaṃ
uppajjatīti:    sacakkhukānaṃ    ahetukānaṃ    upapajjantānaṃ   tesaṃ   tattha
cakkhundriyaṃ   uppajjati   no   ca   tesaṃ   tattha   saddhindriyaṃ  uppajjati
sacakkhukānaṃ    sahetukānaṃ    upapajjantānaṃ   tesaṃ   tattha   cakkhundriyañca
uppajjati  saddhindriyañca  uppajjati  .  yassa  vā  pana  yattha  saddhindriyaṃ
uppajjati   tassa   tattha  cakkhundriyaṃ  uppajjatīti:  sahetukānaṃ  acakkhukānaṃ
upapajjantānaṃ   tesaṃ   tattha   saddhindriyaṃ   uppajjati   no   ca   tesaṃ
tattha    cakkhundriyaṃ   uppajjati   sahetukānaṃ   sacakkhukānaṃ   upapajjantānaṃ
tesaṃ tattha saddhindriyañca uppajjati cakkhundriyañca uppajjati.
     [566]  Yassa  yattha  cakkhundriyaṃ  uppajjati  tassa  tattha paññindriyaṃ
uppajjatīti:     sacakkhukānaṃ    ñāṇavippayuttānaṃ    upapajjantānaṃ    tesaṃ
tattha    cakkhundriyaṃ    uppajjati   no   ca   tesaṃ   tattha   paññindriyaṃ
uppajjati    sacakkhukānaṃ   ñāṇasampayuttānaṃ   upapajjantānaṃ   tesaṃ   tattha
cakkhundriyañca   uppajjati   paññindriyañca   uppajjati  .  yassa  vā  pana
Yattha   paññindriyaṃ   uppajjati   tassa   tattha   cakkhundriyaṃ   uppajjatīti:
ñāṇasampayuttānaṃ   acakkhukānaṃ   upapajjantānaṃ   tesaṃ   tattha   paññindriyaṃ
uppajjati   no   ca  tesaṃ  tattha  cakkhundriyaṃ  uppajjati  ñāṇasampayuttānaṃ
sacakkhukānaṃ    upapajjantānaṃ    tesaṃ    tattha   paññindriyañca   uppajjati
cakkhundriyañca uppajjati.
     [567]  Yassa  yattha  cakkhundriyaṃ  uppajjati  tassa  tattha  manindriyaṃ
uppajjatīti:   āmantā   .  yassa  vā  pana  yattha  manindriyaṃ  uppajjati
tassa    tattha    cakkhundriyaṃ    uppajjatīti:    sacittakānaṃ    acakkhukānaṃ
upapajjantānaṃ   tesaṃ   tattha   manindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
cakkhundriyaṃ    uppajjati    sacakkhukānaṃ    upapajjantānaṃ    tesaṃ    tattha
manindriyañca uppajjati cakkhundriyañca uppajjati.
     [568]  Yassa  yattha  ghānindriyaṃ  uppajjati  tassa  tattha itthindriyaṃ
uppajjatīti:    saghānakānaṃ    naitthīnaṃ    upapajjantānaṃ    tesaṃ    tattha
ghānindriyaṃ   uppajjati   no   ca   tesaṃ   tattha   itthindriyaṃ  uppajjati
saghānakānaṃ     itthīnaṃ    upapajjantīnaṃ    tāsaṃ    tattha    ghānindriyañca
uppajjati  itthindriyañca  uppajjati  .  yassa  vā  pana  yattha  itthindriyaṃ
uppajjati   tassa   tattha   ghānindriyaṃ   uppajjatīti:   itthīnaṃ  aghānakānaṃ
upapajjantīnaṃ   tāsaṃ   tattha   itthindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
ghānindriyaṃ   uppajjati   itthīnaṃ   saghānakānaṃ   upapajjantīnaṃ   tāsaṃ  tattha
itthindriyañca uppajjati ghānindriyañca uppajjati.
     [569]  Yassa  yattha  ghānindriyaṃ  uppajjati  tassa  tattha purisindriyaṃ
uppajjatīti:    saghānakānaṃ    napurisānaṃ    upapajjantānaṃ    tesaṃ   tattha
ghānindriyaṃ   uppajjati   no   ca   tesaṃ   tattha   purisindriyaṃ  uppajjati
saghānakānaṃ    purisānaṃ    upapajjantānaṃ    tesaṃ    tattha   ghānindriyañca
uppajjati  purisindriyañca  uppajjati  .  yassa  vā  pana  yattha  purisindriyaṃ
uppajjati   tassa   tattha   ghānindriyaṃ   uppajjatīti:  purisānaṃ  aghānakānaṃ
upapajjantānaṃ   tesaṃ   tattha  purisindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
ghānindriyaṃ    uppajjati    purisānaṃ    saghānakānaṃ   upapajjantānaṃ   tesaṃ
tattha purisindriyañca uppajjati ghānindriyañca uppajjati.
     [570]  Yassa  yattha  ghānindriyaṃ  uppajjati  tassa  tattha jīvitindriyaṃ
uppajjatīti:   āmantā  .  yassa  vā  pana  yattha  jīvitindriyaṃ  uppajjati
tassa    tattha    ghānindriyaṃ    uppajjatīti:   aghānakānaṃ   upapajjantānaṃ
tesaṃ   tattha   jīvitindriyaṃ   uppajjati   no  ca  tesaṃ  tattha  ghānindriyaṃ
uppajjati    saghānakānaṃ    upapajjantānaṃ    tesaṃ   tattha   jīvitindriyañca
uppajjati ghānindriyañca uppajjati.
     [571]  Yassa  yattha  ghānindriyaṃ uppajjati tassa tattha somanassindriyaṃ
uppajjatīti:   saghānakānaṃ   vinā  somanassena  upapajjantānaṃ  tesaṃ  tattha
ghānindriyaṃ   uppajjati   no   ca  tesaṃ  tattha  somanassindriyaṃ  uppajjati
saghānakānaṃ    somanassena   uppajjantānaṃ   tesaṃ   tattha   ghānindriyañca
uppajjati    somanassindriyañca    uppajjati    .    yassa    vā   pana
Yattha   somanassindriyaṃ   uppajjati   tassa  tattha  ghānindriyaṃ  uppajjatīti:
somanassena   aghānakānaṃ   upapajjantānaṃ   tesaṃ   tattha   somanassindriyaṃ
uppajjati   no   ca   tesaṃ   tattha   ghānindriyaṃ  uppajjati  somanassena
saghānakānaṃ   upapajjantānaṃ   tesaṃ   tattha   somanassindriyañca   uppajjati
ghānindriyañca uppajjati.
     [572]  Yassa  yattha  ghānindriyaṃ  uppajjati tassa tattha upekkhindriyaṃ
uppajjatīti:    saghānakānaṃ    vinā    upekkhāya   upapajjantānaṃ   tesaṃ
tattha   ghānindriyaṃ   uppajjati   no   ca   tesaṃ   tattha   upekkhindriyaṃ
uppajjati    saghānakānaṃ    upekkhāya    upapajjantānaṃ    tesaṃ    tattha
ghānindriyañca   uppajjati  upekkhindriyañca  uppajjati  .  yassa  vā  pana
yattha  upekkhindriyaṃ  uppajjati  tassa  tattha  ghānindriyaṃ  *-  uppajjatīti:
upekkhāya    aghānakānaṃ    upapajjantānaṃ   tesaṃ   tattha   upekkhindriyaṃ
uppajjati   no   ca   tesaṃ   tattha   ghānindriyaṃ   uppajjati  upekkhāya
saghānakānaṃ    upapajjantānaṃ   tesaṃ   tattha   upekkhindriyañca   uppajjati
ghānindriyañca uppajjati.
     [573]  Yassa  yattha  ghānindriyaṃ  uppajjati  tassa  tattha saddhindriyaṃ
uppajjatīti:    saghānakānaṃ    ahetukānaṃ    upapajjantānaṃ   tesaṃ   tattha
ghānindriyaṃ   uppajjati   no   ca   tesaṃ   tattha   saddhindriyaṃ  uppajjati
saghānakānaṃ    sahetukānaṃ    upapajjantānaṃ   tesaṃ   tattha   ghānindriyañca
uppajjati  saddhindriyañca  uppajjati  .  yassa  vā  pana  yattha  saddhindriyaṃ
@Footnote:* mīkār—kṛ´์ khagœ ghānandriyaṃ peḌna ghānindriyaṃ
Uppajjati     tassa    tattha    ghānindriyaṃ    uppajjatīti:    sahetukānaṃ
aghānakānaṃ   upapajjantānaṃ   tesaṃ   tattha  saddhindriyaṃ  uppajjati  no  ca
tesaṃ   tattha  ghānindriyaṃ  uppajjati  sahetukānaṃ  saghānakānaṃ  upapajjantānaṃ
tesaṃ tattha saddhindriyañca uppajjati ghānindriyañca uppajjati.
     [574]  Yassa  yattha  ghānindriyaṃ  uppajjati  tassa  tattha paññindriyaṃ
uppajjatīti:       saghānakānaṃ       ñāṇavippayuttānaṃ      upapajjantānaṃ
tesaṃ   tattha   ghānindriyaṃ   uppajjati   no  ca  tesaṃ  tattha  paññindriyaṃ
uppajjati    saghānakānaṃ   ñāṇasampayuttānaṃ   upapajjantānaṃ   tesaṃ   tattha
ghānindriyañca   uppajjati   paññindriyañca   uppajjati  .  yassa  vā  pana
yattha   paññindriyaṃ   uppajjati   tassa   tattha   ghānindriyaṃ   uppajjatīti:
ñāṇasampayuttānaṃ   aghānakānaṃ   upapajjantānaṃ   tesaṃ   tattha   paññindriyaṃ
uppajjati   no   ca  tesaṃ  tattha  ghānindriyaṃ  uppajjati  ñāṇasampayuttānaṃ
saghānakānaṃ    upapajjantānaṃ    tesaṃ    tattha   paññindriyañca   uppajjati
ghānindriyañca uppajjati.
     [575]  Yassa  yattha  ghānindriyaṃ  uppajjati  tassa  tattha  manindriyaṃ
uppajjatīti:    āmantā    .    yassa   vā   pana   yattha   manindriyaṃ
uppajjati   tassa   tattha  ghānindriyaṃ  uppajjatīti:  sacittakānaṃ  aghānakānaṃ
upapajjantānaṃ   tesaṃ   tattha   manindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
ghānindriyaṃ    uppajjati    saghānakānaṃ    upapajjantānaṃ    tesaṃ    tattha
Manindriyañca uppajjati ghānindriyañca uppajjati.
     [576]  Yassa  yattha  itthindriyaṃ  uppajjati  tassa  tattha purisindriyaṃ
uppajjatīti:   no   .   yassa   vā   pana  yattha  purisindriyaṃ  uppajjati
tassa tattha itthindriyaṃ uppajjatīti: no.
     [577]  Yassa  yattha  itthindriyaṃ  uppajjati  tassa  tattha jīvitindriyaṃ
uppajjatīti:   āmantā  .  yassa  vā  pana  yattha  jīvitindriyaṃ  uppajjati
tassa   tattha   itthindriyaṃ   uppajjatīti:   naitthīnaṃ   upapajjantānaṃ  tesaṃ
tattha  jīvitindriyaṃ  uppajjati  no  ca  tesaṃ  tattha  itthindriyaṃ  uppajjati
itthīnaṃ     upapajjantīnaṃ     tāsaṃ    tattha    jīvitindriyañca    uppajjati
itthindriyañca uppajjati.
     [578]    Yassa    yattha   itthindriyaṃ   uppajjati   tassa   tattha
somanassindriyaṃ  uppajjatīti:  itthīnaṃ  vinā  somanassena  upapajjantīnaṃ tāsaṃ
tattha   itthindriyaṃ   uppajjati   no   ca   tāsaṃ   tattha  somanassindriyaṃ
uppajjati   itthīnaṃ   somanassena  upapajjantīnaṃ  tāsaṃ  tattha  itthindriyañca
uppajjati    somanassindriyañca    uppajjati    .    yassa    vā   pana
yattha     somanassindriyaṃ     uppajjati     tassa    tattha    itthindriyaṃ
uppajjatīti:    somanassena    naitthīnaṃ    upapajjantānaṃ    tesaṃ   tattha
somanassindriyaṃ   uppajjati   no   ca  tesaṃ  tattha  itthindriyaṃ  uppajjati
somanassena    itthīnaṃ    upapajjantīnaṃ   tāsaṃ   tattha   somanassindriyañca
uppajjati itthindriyañca uppajjati.
     [579]  Yassa  yattha  itthindriyaṃ  uppajjati tassa tattha upekkhindriyaṃ
uppajjatīti:    itthīnaṃ   vinā   upekkhāya   upapajjantīnaṃ   tāsaṃ   tattha
itthindriyaṃ   uppajjati   no   ca   tāsaṃ  tattha  upekkhindriyaṃ  uppajjati
itthīnaṃ     upekkhāya    upapajjantīnaṃ    tāsaṃ    tattha    itthindriyañca
uppajjati   upekkhindriyañca   uppajjati   .   yassa   vā   pana   yattha
upekkhindriyaṃ    uppajjati    tassa    tattha   itthindriyaṃ   uppajjatīti:
upekkhāya    naitthīnaṃ    upapajjantānaṃ    tesaṃ    tattha   upekkhindriyaṃ
uppajjati   no   ca   tesaṃ   tattha   itthindriyaṃ   uppajjati  upekkhāya
itthīnaṃ    upapajjantīnaṃ    tāsaṃ    tattha    upekkhindriyañca    uppajjati
itthindriyañca uppajjati.



             The Pali Tipitaka in Roman Character Volume 39 page 202-216. https://84000.org/tipitaka/read/roman_item.php?book=39&item=534&items=46              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=39&item=534&items=46&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=39&item=534&items=46              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=534&items=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=534              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]