![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[132] Tena kho pana samayena aññataro ubhatobyañjanako bhikkhūsu pabbajito hoti . so karotipi kārāpetipi . bhagavato etamatthaṃ ārocesuṃ . ubhatobyañjanako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabboti. [133] Tena kho pana samayena bhikkhū anupajjhāyakaṃ upasampādenti. Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave anupajjhāyako upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti . Tena kho pana samayena bhikkhū saṅghena upajjhāyena upasampādenti . Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave saṅghena upajjhāyena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti . Tena kho pana samayena bhikkhū gaṇena upajjhāyena upasampādenti . Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave gaṇena upajjhāyena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. {133.1} Tena kho pana samayena bhikkhū paṇḍakupajjhāyena upasampādenti .pe. Theyyasaṃvāsakupajjhāyena upasampādenti . titthiyapakkantakupajjhāyena upasampādenti . Tiracchānagatupajjhāyena upasampādenti . mātughātakupajjhāyena upasampādenti . pitughātakupajjhāyena upasampādenti . Arahantaghātakupajjhāyena upasampādenti . bhikkhunīdūsakupajjhāyena upasampādenti . saṅghabhedakupajjhāyena upasampādenti . Lohituppādakupajjhāyena upasampādenti . ubhatobyañjanakupajjhāyena upasampādenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave paṇḍakupajjhāyena upasampādetabbo na theyyasaṃvāsakupajjhāyena upasampādetabbo na titthiyapakkantakupajjhāyena upasampādetabbo na tiracchānagatupajjhāyena upasampādetabbo na mātughātakupajjhāyena upasampādetabbo na pitughātakupajjhāyena upasampādetabbo na arahantaghātakupajjhāyena upasampādetabbo na bhikkhunīdūsakupajjhāyena upasampādetabbo na saṅghabhedakupajjhāyena upasampādetabbo na lohituppādakupajjhayena upasampādetabbo na ubhatobyañjanakupajjhāyena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. [134] Tena kho pana samayena bhikkhū apattakaṃ upasampādenti hatthesu piṇḍāya caranti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave apattako upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti . tena kho pana samayena bhikkhū acīvarakaṃ Upasampādenti . naggā piṇḍāya caranti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave acīvarako upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. {134.1} Tena kho pana samayena bhikkhū apattacīvarakaṃ upasampādenti. Naggā hatthesu piṇḍāya caranti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave apattacīvarako upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. {134.2} Tena kho pana samayena bhikkhū yācitakena pattena upasampādenti . upasampanne pattaṃ paṭiharanti . hatthesu piṇḍāya caranti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave yācitakena pattena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. {134.3} Tena kho pana samayena bhikkhū yācitakena cīvarena upasampādenti . upasampanne cīvaraṃ paṭiharanti . naggā piṇḍāya caranti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave yācitakena cīvarena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. {134.4} Tena kho pana samayena bhikkhū yācitakena pattacīvarena upasampādenti . upasampanne pattacīvaraṃ paṭiharanti . naggā Hatthesu piṇḍāya caranti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave yācitakena pattacīvarena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. Naupasampādetabbakavīsativāraṃ niṭṭhitaṃ.The Pali Tipitaka in Roman Character Volume 4 page 180-183. https://84000.org/tipitaka/read/roman_item.php?book=4&item=132&items=3 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=132&items=3&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=132&items=3 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=132&items=3 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=132 Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]