ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [3]   Athakho   bhagavā   rattiyā   pacchimaṃ   yāmaṃ  paṭiccasamuppādaṃ
anulomapaṭilomaṃ manasākāsi
     {3.1}    avijjāpaccayā    saṅkhārā   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa
kevalassa  dukkhakkhandhassa  samudayo  hoti avijjāya tveva asesavirāganirodhā
saṅkhāranirodho     saṅkhāranirodhā     viññāṇanirodho     viññāṇanirodhā
nāmarūpanirodho     nāmarūpanirodhā    saḷāyatananirodho    saḷāyatananirodhā
phassanirodho   phassanirodhā   vedanānirodho  vedanānirodhā  taṇhānirodho
taṇhānirodhā
Upādānanirodho   upādānanirodhā   bhavanirodho   bhavanirodhā  jātinirodho
jātinirodhā    jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    nirujjhanti
evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
     {3.2}  Athakho  bhagavā  etamatthaṃ  viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi
              yadā have pātubhavanti dhammā
              ātāpino jhāyato brāhmaṇassa
              vidhūpayaṃ tiṭṭhati mārasenaṃ
              suriyova 1- obhāsayamantalikkhanti.
                   Bodhikathā niṭṭhitā 2-.



             The Pali Tipitaka in Roman Character Volume 4 page 3-4. https://84000.org/tipitaka/read/roman_item.php?book=4&item=3&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=4&item=3&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=3&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=3&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=3              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]