ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [90]   Tena   kho   pana  samayena  bhikkhū  ekavassāpi  duvassāpi
saddhivihārikaṃ   upasampādenti   .   āyasmāpi   upaseno  vaṅgantaputto
ekavasso  saddhivihārikaṃ  upasampādesi  1-  .  so  vassaṃ vuttho duvasso
ekavassaṃ     saddhivihārikaṃ    ādāya    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  āciṇṇaṃ
kho    panetaṃ    buddhānaṃ    bhagavantānaṃ    āgantukehi   bhikkhūhi   saddhiṃ
paṭisammodituṃ   .   athakho   bhagavā   āyasmantaṃ   upasenaṃ   vaṅgantaputtaṃ
etadavoca   kacci   bhikkhave   2-  khamanīyaṃ  kacci  yāpanīyaṃ  kaccittha  3-
appakilamathena    addhānaṃ    āgatāti    .   khamanīyaṃ   bhagavā   yāpanīyaṃ
bhagavā    appakilamathena    ca   mayaṃ   bhante   addhānaṃ   āgatāti  .
Jānantāpi    tathāgatā    pucchanti    jānantāpi   na   pucchanti   kālaṃ
viditvā    pucchanti    kālaṃ    viditvā    na    pucchanti    atthasañhitaṃ
tathāgatā    pucchanti    no    anatthasañhitaṃ   anatthasañhite   setughāto
tathāgatānaṃ   .   dvīhi   ākārehi  buddhā  bhagavanto  bhikkhū  paṭipucchanti
dhammaṃ   vā  desessāma  sāvakānaṃ  vā  sikkhāpadaṃ  paññāpessāmāti .
Athakho   bhagavā  āyasmantaṃ  upasenaṃ  vaṅgantaputtaṃ  etadavoca  kativassosi
tvaṃ    bhikkhūti   .   duvasso   ahaṃ   bhagavāti   .   ayaṃ   pana   bhikkhu
kativassoti   .   ekavasso   bhagavāti   .   kintāyaṃ  bhikkhu  hotīti .
Saddhivihāriko   me   bhagavāti   .   vigarahi   buddho  bhagavā  ananucchavikaṃ
moghapurisa    ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ    akappiyaṃ   akaraṇīyaṃ
@Footnote: 1 Ma. upasampādeti .    2 Ma. bhikkhu .  3 Ma. kicci tavaṃ ... āgatoti.
@4 Ma. Yu. casaddo natthi.
Kathaṃ    hi    nāma   tvaṃ   moghapurisa   aññehi   ovadiyo   anusāsiyo
aññaṃ   ovadituṃ   anusāsituṃ   maññissasi  atilahuṃ  kho  1-  tvaṃ  moghapurisa
bāhullāya   āvatto   yadidaṃ   gaṇabandhikaṃ   netaṃ  moghapurisa  appasannānaṃ
vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  2-  .pe.  vigarahitvā
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   na   bhikkhave   ūnadasavassena
upasampādetabbo    yo    upasampādeyya    āpatti    dukkaṭassa  .
Anujānāmi    bhikkhave    dasavassena    vā    atirekadasavassena    vā
upasampādetunti.



             The Pali Tipitaka in Roman Character Volume 4 page 108-109. https://84000.org/tipitaka/read/roman_item.php?book=4&item=90&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=90&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=90&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=90&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=90              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]