ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

page108.

[90] Tena kho pana samayena bhikkhū ekavassāpi duvassāpi saddhivihārikaṃ upasampādenti . āyasmāpi upaseno vaṅgantaputto ekavasso saddhivihārikaṃ upasampādesi 1- . so vassaṃ vuttho duvasso ekavassaṃ saddhivihārikaṃ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ . athakho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca kacci bhikkhave 2- khamanīyaṃ kacci yāpanīyaṃ kaccittha 3- appakilamathena addhānaṃ āgatāti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā appakilamathena ca mayaṃ bhante addhānaṃ āgatāti . Jānantāpi tathāgatā pucchanti jānantāpi na pucchanti kālaṃ viditvā pucchanti kālaṃ viditvā na pucchanti atthasañhitaṃ tathāgatā pucchanti no anatthasañhitaṃ anatthasañhite setughāto tathāgatānaṃ . dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti dhammaṃ vā desessāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti . Athakho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca kativassosi tvaṃ bhikkhūti . duvasso ahaṃ bhagavāti . ayaṃ pana bhikkhu kativassoti . ekavasso bhagavāti . kintāyaṃ bhikkhu hotīti . Saddhivihāriko me bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ @Footnote: 1 Ma. upasampādeti . 2 Ma. bhikkhu . 3 Ma. kicci tavaṃ ... āgatoti. @4 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page109.

Kathaṃ hi nāma tvaṃ moghapurisa aññehi ovadiyo anusāsiyo aññaṃ ovadituṃ anusāsituṃ maññissasi atilahuṃ kho 1- tvaṃ moghapurisa bāhullāya āvatto yadidaṃ gaṇabandhikaṃ netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya 2- .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave ūnadasavassena upasampādetabbo yo upasampādeyya āpatti dukkaṭassa . Anujānāmi bhikkhave dasavassena vā atirekadasavassena vā upasampādetunti.


             The Pali Tipitaka in Roman Character Volume 4 page 108-109. https://84000.org/tipitaka/read/roman_item.php?book=4&item=90&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=90&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=90&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=90&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=90              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]