ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ

page1.

Abhidhammapiṭake paṭṭhānaṃ paṭhamo bhāgo ------ namo tassa bhagavato arahato sammāsambuddhassa. Mātikānikkhepavāro 1- [1] Hetupaccayo ārammaṇapaccayo adhipatipaccayo anantarapaccayo samanantarapaccayo sahajātapaccayo aññamaññapaccayo nissayapaccayo upanissayapaccayo purejātapaccayo pacchājātapaccayo āsevanapaccayo kammapaccayo vipākapaccayo āhārapaccayo indriyapaccayo jhānapaccayo maggapaccayo sampayuttapaccayo vippayuttapaccayo atthipaccayo natthipaccayo vigatapaccayo avigatapaccayo. Paccayavibhaṅgavāro 2- [2] Hetupaccayoti hetu hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayoti. [3] Ārammaṇapaccayoti rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo saddāyatanaṃ @Footnote: 1 paccayuddesotipi . 2 paccayaniddesotipi.

--------------------------------------------------------------------------------------------- page2.

Sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo sabbe dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo yaṃ yaṃ dhammaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena paccayoti. [4] Adhipatipaccayoti chandādhipati chandasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo viriyādhipati viriyasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo cittādhipati cittasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo vīmaṃsādhipati vīmaṃsasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo yaṃ yaṃ dhammaṃ garuṃ katvā ye ye dhammā uppajjanti cittacetasikā dhammā te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayoti.

--------------------------------------------------------------------------------------------- page3.

[5] Anantarapaccayoti cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo {5.1} sotaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo {5.2} ghānaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo {5.3} jivhāviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo {5.4} kāyaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo {5.5} purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo purimā purimā kusalā dhammā pacchimānaṃ

--------------------------------------------------------------------------------------------- page4.

Pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo {5.6} purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarapaccayena paccayo purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo {5.7} purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo {5.8} purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarapaccayena paccayo yesaṃ yesaṃ dhammānaṃ anantarā ye ye dhammā uppajjanti cittacetasikā dhammā te te dhammā tesaṃ tesaṃ dhammānaṃ anantarapaccayena paccayoti. [6] Samanantarapaccayoti cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo {6.1} sotaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapacyena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo {6.2} ghānaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena

--------------------------------------------------------------------------------------------- page5.

Paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo {6.3} jivhāviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo {6.4} kāyaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo {6.5} purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ samanantarapaccayena paccayo purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo {6.6} purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ samanantarapaccayena paccayo purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo {6.7} purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ samanantarapaccayena paccayo {6.8} purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ samanantarapaccayena paccayo

--------------------------------------------------------------------------------------------- page6.

Yesaṃ yesaṃ dhammānaṃ samanantarā ye ye dhammā uppajjanti cittacetasikā dhammā te te dhammā tesaṃ tesaṃ dhammānaṃ samanantarapaccayena paccayoti. [7] Sahajātapaccayoti cattāro dhammā arūpino aññamaññaṃ sahajātapaccayena paccayo cattāro mahābhūtā aññamaññaṃ sahajātapaccayena paccayo okkantikkhaṇe nāmarūpaṃ aññamaññaṃ sahajātapaccayena paccayo cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo rūpino dhammā arūpīnaṃ dhammānaṃ kañci kālaṃ sahajātapaccayena paccayo kañci kālaṃ nasahajātapaccayena paccayoti. [8] Aññamaññapaccayoti cattāro khandhā arūpino aññamaññapaccayena paccayo cattāro mahābhūtā aññamaññapaccayena paccayo okkantikkhaṇe nāmarūpaṃ aññamaññapaccayena paccayoti. [9] Nissayapaccayoti cattāro khandhā arūpino aññamaññaṃ nissayapaccayena paccayo cattāro mahābhūtā aññamaññaṃ nissayapaccayena paccayo okkantikkhaṇe nāmarūpaṃ aññamaññaṃ nissayapaccayena paccayo cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo mahābhūtā upādārūpānaṃ nissayapaccayena paccayo cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca

--------------------------------------------------------------------------------------------- page7.

Dhammānaṃ nissayapaccayena paccayo sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayoti. [10] Upanissayapaccayoti purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ upanissayapaccayena paccayo purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ kesañci upanissayapaccayena paccayo {10.1} purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ upanissayapaccayena paccayo purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ upanissayapaccayena paccayo {10.2} purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ kesañci upanissayapaccayena paccayo purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ upanissayapaccayena paccayo purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ upanissayapaccayena

--------------------------------------------------------------------------------------------- page8.

Paccayo purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ upanissayapaccayena paccayo puggalopi upanissayapaccayena paccayo senāsanaṃpi upanissayapaccayena paccayoti. [11] Purejātapaccayoti cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo {11.1} rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo saddāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo yaṃ rūpaṃ nissāya manodhātu ca

--------------------------------------------------------------------------------------------- page9.

Manoviññāṇadhātu ca vattanti taṃ rūpaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ kañci kālaṃ purejātapaccayena paccayo kañci kālaṃ napurejātapaccayena paccayoti. [12] Pacchājātapaccayoti pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayoti. [13] Āsevanapaccayoti purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ āsevanapaccayena paccayo purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ āsevanapaccayena paccayo purimā purimā kiriyābyākatā dhammā pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ dhammānaṃ āsevanapaccayena paccayoti. [14] Kammapaccayoti kusalākusalaṃ kammaṃ vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo cetanāsampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ kammapaccayena paccayoti. [15] Vipākapaccayoti vipākā cattāro khandhā arūpino aññamaññaṃ vipākapaccayena paccayoti. [16] Āhārapaccayoti kabaḷiṅkāro āhāro imassa kāyassa āhārapaccayena paccayo arūpino āhārā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayoti.

--------------------------------------------------------------------------------------------- page10.

[17] Indriyapaccayoti cakkhundriyaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo sotindriyaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo ghānindriyaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo jivhindriyaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo kāyindriyaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo arūpino indriyā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayoti. [18] Jhānapaccayoti jhānaṅgāni jhānasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayoti. [19] Maggapaccayoti maggaṅgāni maggasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ maggapaccayena paccayoti. [20] Sampayuttapaccayoti cattāro khandhā arūpino aññamaññaṃ sampayuttapaccayena paccayoti. [21] Vippayuttapaccayoti rūpino dhammā arūpīnaṃ dhammānaṃ vippayuttapaccayena paccayo arūpino dhammā rūpīnaṃ dhammānaṃ vippayuttapaccayena paccayoti. [22] Atthipaccayoti cattāro khandhā arūpino aññamaññaṃ

--------------------------------------------------------------------------------------------- page11.

Atthipaccayena paccayo cattāro mahābhūtā aññamaññaṃ atthipaccayena paccayo okkantikkhaṇe nāmarūpaṃ aññamaññaṃ atthipaccayena paccayo cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo mahābhūtā upādārūpānaṃ atthipaccayena paccayo {22.1} cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo {22.2} rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo saddāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo yaṃ rūpaṃ nissāya manodhātu ca

--------------------------------------------------------------------------------------------- page12.

Manoviññāṇadhātu ca vattanti taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayoti. [23] Natthipaccayoti samanantaraniruddhā cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ natthipaccayena paccayoti. [24] Vigatapaccayoti samanantaravigatā cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ vigatapaccayena paccayoti. [25] Avigatapaccayoti cattāro khandhā arūpino aññamaññaṃ avigatapaccayena paccayo cattāro mahābhūtā aññamaññaṃ avigatapaccayena paccayo okkantikkhaṇe nāmarūpaṃ aññamaññaṃ avigatapaccayena paccayo cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ avigatapaccayena paccayo mahābhūtā upādārūpānaṃ avigatapaccayena paccayo cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena

--------------------------------------------------------------------------------------------- page13.

Paccayo saddāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayoti. Paccayavibhaṅgavāro niṭṭhito. ------------

--------------------------------------------------------------------------------------------- page14.

Anulomatikapaṭṭhānaṃ kusalattikaṃ ------- paṭiccavāro [26] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā . siyā kusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā . siyā kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā . siyā kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā . siyā kusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā . siyā kusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā . siyā kusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. [27] Siyā akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā . siyā akusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā . siyā akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā . siyā akusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā . siyā akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ

--------------------------------------------------------------------------------------------- page15.

Hetupaccayā . siyā akusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā . siyā akusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. [28] Siyā abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā . siyā abyākataṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā . siyā abyākataṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā . siyā abyākataṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā . Siyā abyākataṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā . siyā abyākataṃ dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā . siyā abyākataṃ dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. [29] Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā . siyā kusalañca abyākatañca dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā . siyā kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā . siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā . siyā kusalañca @Footnote: 1 uddesavārotipi pucchāvārotipi paṇṇattivārotipi.

--------------------------------------------------------------------------------------------- page16.

Abyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā . siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā . Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. [30] Siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā . siyā akusalañca abyākatañca dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā . siyā akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā . siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā . siyā akusalañca abyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā . siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. [31] Siyā kusalañca akusalañca dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā . siyā kusalañca akusalañca dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā . siyā kusalañca akusalañca dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā . siyā

--------------------------------------------------------------------------------------------- page17.

Kusalañca akusalañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā . siyā kusalañca akusalañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā . siyā kusalañca akusalañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā . siyā kusalañca akusalañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. [32] Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā . siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā . siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā . siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā . siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā . siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā . Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. [33] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya

--------------------------------------------------------------------------------------------- page18.

Ārammaṇapaccayā . yathā hetupaccayo vitthārito evaṃ ārammaṇapaccayopi vitthāretabbo vācanāmaggena. [34] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya adhipatipaccayā . anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā pacchājātapaccayā āsevanapaccayā kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā. [35] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya avigatapaccayā . siyā akusalaṃ dhammaṃ paṭicca . abyākataṃ dhammaṃ paṭicca . kusalañca abyākatañca dhammaṃ paṭicca . akusalañca abyākatañca dhammaṃ paṭicca . kusalañca akusalañca dhammaṃ paṭicca . Kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjeyya akusalo dhammo uppajjeyya abyākato dhammo uppajjeyya kusalo ca abyākato ca dhammā uppajjeyyuṃ akusalo ca abyākato ca dhammā uppajjeyyuṃ kusalo ca akusalo ca akusalo ca dhammā uppajjeyyuṃ kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ avigatapaccayā . yathā hetupaccayo vitthārito evaṃ avigatapaccayopi vitthāretabbo vācanāmaggena. Ekamūlakaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page19.

[36] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā .pe. siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā ārammaṇapaccayā. [37] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā adhipatipaccayā .pe. hetupaccayā anantarapaccayā . Hetupaccayā samanantarapaccayā .pe. Hetupaccayā avigatapaccayā. Dumūlakaṃ. [38] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā adhipatipaccayā . hetupaccayā ārammaṇapaccayā anantarapaccayā .pe. hetupaccayā ārammaṇapaccayā avigatapaccayā. Timūlakaṃ. [39] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā .pe. Hetupaccayā ārammaṇapaccayā adhipatipaccayā avigatapaccayā. Catumūlakaṃ. [40] Pañcamūlakādikā saṅkhittā . ekamūlakaṃ dumūlakaṃ timūlakaṃ catumūlakaṃ pañcamūlakaṃ sabbamūlakaṃ asammūyhantena vitthāretabbaṃ. Hetumūlakaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page20.

[41] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā hetupaccayā . ārammaṇapaccayā adhipatipaccayā .pe. ārammaṇapaccayā avigatapaccayā . siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā .. . Avigatapaccayā hetupaccayā . avigatapaccayā ārammaṇapaccayā . Avigatapaccayā adhipatipaccayā. Avigatapaccayā vigatapaccayā. [42] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya avigatapaccayā hetupaccayā ārammaṇapaccayā . avigatapaccayā hetupaccayā adhipatipaccayā . avigatapaccayā hetupaccayā anantarapaccayā. Avigatapaccayā hetupaccayā vigatapaccayā. [43] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya avigatapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā . Avigatapaccayā hetupaccayā ārammaṇapaccayā anantarapaccayā .. . Vigatapaccayā. [44] Ekekassa padassa ekamūlakaṃ dumūlakaṃ timūlakaṃ catumūlakaṃ pañcamūlakaṃ sabbamūlakaṃ asammūyhantena vitthāretabbaṃ. Tikañca paṭṭhānavaraṃ dukuttamaṃ dukattikañceva tikaddukañca tikattikañceva dukaddukañca cha anulomamhi nayā sugambhirā. [45] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya

--------------------------------------------------------------------------------------------- page21.

Nahetupaccayā . yathā anulome hetupaccayo vitthārito evaṃ paccanīyepi nahetupaccayo vitthāretabbo. [46] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya naārammaṇapaccayā . naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā noatthipaccayā nonatthipaccayā novigatapaccayā noavigatapaccayā. [47] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā naārammaṇapaccayā . yathā anulome ekekassa padassa ekamūlakaṃ dumūlakaṃ timūlakaṃ catumūlakaṃ yāva tevīsatimūlakaṃ evaṃ paccanīyepi vitthāretabbaṃ. Tikañca paṭṭhānavaraṃ dukuttamaṃ dukattikañceva tikaddukañca tikattikañceva dukaddukañca cha paccanīyamhi nayā sugambhirā. [48] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā naārammaṇapaccayā . siyā kusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā naārammaṇapaccayā . Yathā anulome hetupaccayo vitthārito evaṃ anulomapaccanīyepi

--------------------------------------------------------------------------------------------- page22.

Padaṃ vitthāretabbaṃ. [49] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā naadhipatipaccayā . hetupaccayā naanantarapaccayā .pe. Hetupaccayā noavigatapaccayā. [50] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā naadhipatipaccayā . hetupaccayā ārammaṇapaccayā naanantarapaccayā .pe. hetupaccayā ārammaṇapaccayā noavigatapaccayā . hetupaccayā ārammaṇapaccayā adhipatipaccayā naanantarapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā noavigatapaccayā . hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā nasamanantarapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā noavigatapaccayā . hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā .. Sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā pacchājātapaccayā āsevanapaccayā kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā .. Noavigatapaccayā. [51] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā adhipatipaccayā anantarapaccayā .pe. avigatapaccayā

--------------------------------------------------------------------------------------------- page23.

Nahetupaccayā . avigatapaccayā naārammaṇapaccayā .pe. Avigatapaccayā novigatapaccayā . avigatapaccayā hetupaccayā naārammaṇapaccayā avigatapaccayā hetupaccayā novigatapaccayā . Avigatapaccayā hetupaccayā ārammaṇapaccayā naadhipatipaccayā avigatapaccayā hetupaccayā ārammaṇapaccayā novigatapaccayā . Avigatapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā .pe. .. Novigatapaccayā. Tikañca paṭṭhānavaraṃ dukuttamaṃ dukattikañceva tikaddukañca tikattikañceva dukaddukañca cha anulomapaccanīyamhi nayā sugambhirā. [52] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā ārammaṇapaccayā . siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā adhipatipaccayā .pe. Nahetupaccayā avigatapaccayā. [53] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā naārammaṇapaccayā adhipatipaccayā .pe. Nahetupaccayā naārammaṇapaccayā avigatapaccayā . nahetupaccayā naārammaṇapaccayā naadhipatipaccayā .. naanantarapaccayā nasamanantarapaccayā .pe. noatthipaccayā nonatthipaccayā novigatapaccayā .. Avigatapaccayā. [54] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya

--------------------------------------------------------------------------------------------- page24.

Naārammaṇapaccayā hetupaccayā. [55] Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya naārammaṇapaccayā adhipatipaccayā .pe. naārammaṇapaccayā avigatapaccayā .pe. noavigatapaccayā hetupaccayā . noavigatapaccayā ārammaṇapaccayā .pe. noavigatapaccayā vigatapaccayā . Noavigatapaccayā nahetupaccayā ārammaṇapaccayā noavigatapaccayā nahetupaccayā vigatapaccayā . noavigatapaccayā nahetupaccayā naārammaṇapaccayā .. naadhipatipaccayā .pe. noatthipaccayā nonatthipaccayā .. Vigatapaccayā. Tikañca paṭṭhānavaraṃ dukuttamaṃ dukattikañceva tikaddukañca tikattikañceva dukaddukañca cha paccanīyānulomamhi nayā sugambhirā. Paṇṇattivāro 1- niṭṭhito. [56] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca @Footnote: 1 paṭiccavārassa uddeso.

--------------------------------------------------------------------------------------------- page25.

Eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. {56.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā. {56.2} Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . Akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. {56.3} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ

--------------------------------------------------------------------------------------------- page26.

Upādārūpaṃ. {56.4} Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [57] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā. {57.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā. {57.2} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā vatthuṃ paṭicca khandhā. [58] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati adhipatipaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . kusalaṃ

--------------------------------------------------------------------------------------------- page27.

Dhammaṃ paṭicca abyākato dhammo uppajjati adhipatipaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti adhipatipaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. {58.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati adhipatipaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā. Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati adhipatipaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . Akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti adhipatipaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. {58.2} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati adhipatipaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca

--------------------------------------------------------------------------------------------- page28.

Dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ . Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati adhipatipaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati adhipatipaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [59] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati anantarapaccayā samanantarapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Anantaraṃpi samanantaraṃpi ārammaṇapaccayasadisaṃ. [60] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati sahajātapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati sahajātapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti sahajātapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. {60.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati sahajātapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe

--------------------------------------------------------------------------------------------- page29.

Paṭicca dve khandhā . akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati sahajātapaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti sahajātapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. {60.2} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati sahajātapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca upādārūpaṃ āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo

--------------------------------------------------------------------------------------------- page30.

Mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca upādārūpaṃ utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca upādārūpaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. {60.4} Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati sahajātapaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati sahajātapaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [61] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati aññamaññapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā. Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati aññamaññapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati aññamaññapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā

--------------------------------------------------------------------------------------------- page31.

Tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā vatthu ca tayo khandhe paṭicca eko khandho vatthu ca dve khandhe paṭicca dve khandhā vatthu ca khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā . bāhiraṃ . āhārasamuṭṭhānaṃ . utusamuṭṭhānaṃ . Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā. [62] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati nissayapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca . nissayapaccayaṃ sahajātapaccayasadisaṃ. [63] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati upanissayapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca . upanissayapaccayaṃ ārammaṇapaccayasadisaṃ. [64] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati purejātapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā vatthuṃ purejātapaccayā . akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati purejātapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo

--------------------------------------------------------------------------------------------- page32.

Khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā vatthuṃ purejātapaccayā . abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati purejātapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā vatthuṃ purejātapaccayā. [65] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati āsevanapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati āsevanapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati āsevanapaccayā kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā. [66] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati kammapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tīṇi . akusalaṃ dhammaṃ paṭicca tīṇi. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati kammapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca paṭisandhikkhaṇe ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ asaññasattānaṃ

--------------------------------------------------------------------------------------------- page33.

Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ . kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati kammapaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati kammapaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [67] Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati vipākapaccayā vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. [68] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati āhārapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tīṇi . akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati āhārapaccayā akusalaṃ ekaṃ

--------------------------------------------------------------------------------------------- page34.

Khandhaṃ paṭicca tīṇi . abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati āhārapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca paṭisandhikkhaṇe ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca mahābhūte paṭicca upādārūpaṃ . kusalañca abyākatañca dhammaṃ paṭicca . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati āhārapaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [69] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati indriyapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tīṇi . akusalaṃ dhammaṃ paṭicca tīṇi . abyākataṃ dhammaṃ paṭicca .pe. asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca. Indriyapaccayaṃ kammapaccayasadisaṃ. [70] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati jhānapaccayā .. Maggapaccayā. Jhānapaccayampi maggapaccayampi hetupaccayasadisaṃ. [71] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati sampayuttapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca. Sampayuttapaccayaṃ ārammaṇapaccayasadisaṃ. [72] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati vippayuttapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe

--------------------------------------------------------------------------------------------- page35.

Paṭicca eko khandho dve khandhe paṭicca dve khandhā vatthuṃ vippayuttapaccayā . kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati vippayuttapaccayā . kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. {72.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati vippayuttapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā vatthuṃ vippayuttapaccayā . akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati vippayuttapaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . abyākataṃ dhammaṃ paṭicca abyākato

--------------------------------------------------------------------------------------------- page36.

Dhammo uppajjati vippayuttapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhā vatthuṃ vippayuttapaccayā kaṭattārūpaṃ khandhe vippayuttapaccayā khandhe paṭicca vatthu vatthuṃ paṭicca khandhā khandhā vatthuṃ vippayuttapaccayā vatthu khandhe vippayuttapaccayā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ khandhe vippayuttapaccayā. {72.2} Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati vippayuttapaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati vippayuttapaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā.

--------------------------------------------------------------------------------------------- page37.

[73] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati atthipaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā . saṅkhittaṃ . atthipaccayaṃ sahajātapaccayasadisaṃ. [74] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati natthipaccayā .. Vigatapaccayā. Natthipaccayampi vigatapaccayampi ārammaṇapaccayasadisaṃ. [75] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati avigatapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Avigatapaccayaṃ sahajātapaccayasadisaṃ. Ime tevīsati paccayā sajjhāyantena vitthāretabbā. [76] Hetuyā nava ārammaṇe tīṇi adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [77] Hetupaccayā ārammaṇe tīṇi .. adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava

--------------------------------------------------------------------------------------------- page38.

Sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [78] Hetupaccayā ārammaṇapaccayā adhipatiyā tīṇi .. Anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme tīṇi vipāke ekaṃ āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi. [79] Hetupaccayā ārammaṇapaccayā adhipatipaccayā .. Anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā āsevanapaccayā kamme tīṇi .. āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi. [80] Hetupaccayā ārammaṇapaccayā .pe. āsevanapaccayā kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigate tīṇi. [81] Hetupaccayā ārammaṇapaccayā .pe. purejātapaccayā kammapaccayā vipākapaccayā āhāre ekaṃ .. indriye ekaṃ jhāne

--------------------------------------------------------------------------------------------- page39.

Ekaṃ magge ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ. [82] Hetupaccayā ārammaṇapaccayā .pe. purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigate ekaṃ. Hetumūlakagaṇanā niṭṭhitā. Ārammaṇe ṭhitena sabbattha tīṇiyeva pañhā. [83] Ārammaṇapaccayā hetuyā tīṇi .. adhipatiyā tīṇi .pe. Avigate tīṇi . adhipatipaccayā hetuyā nava .. ārammaṇe tīṇi .pe. avigate nava . anantarapaccayā samanantarapaccayā hetuyā tīṇi .pe. avigate tīṇi . sahajātapaccayā hetuyā nava .pe. Aññamaññapaccayā hetuyā tīṇi . nissayapaccayā hetuyā nava . Upanissayapaccayā hetuyā tīṇi. Purejātapaccayā hetuyā tīṇi. [84] Āsevanapaccayā hetuyā tīṇi .. ārammaṇe tīṇi adhipatiyā tīṇi anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi kamme tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi . asevanamūlake vipākaṃ natthi .

--------------------------------------------------------------------------------------------- page40.

Kammapaccayā hetuyā nava. [85] Vipākapaccayā hetuyā ekaṃ .. Ārammaṇe ekaṃ adhipatiyā ekaṃ anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ purejāte ekaṃ kamme ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ magge ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ . vipākamūlake āsevanaṃ natthi . āhārapaccayā hetuyā nava . indriyapaccayā hetuyā nava . jhānapaccayā hetuyā nava . maggapaccayā hetuyā nava . sampayuttapaccayā hetuyā tīṇi. Vippayuttapaccayā hetuyā nava . atthipaccayā hetuyā nava . Natthipaccayā hetuyā tīṇi. Vigatapaccayā hetuyā tīṇi. [86] Avigatapaccayā hetuyā nava .. ārammaṇe tīṇi adhipatiyā nava natthiyā tīṇi .. Avigate tīṇi. Ekekaṃ paccayaṃ mūlaṃ kātūna sajjhāyamaggena gaṇetabbāti. Anulomaṃ niṭṭhitaṃ. [87] Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho . abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati nahetupaccayā ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca

--------------------------------------------------------------------------------------------- page41.

Rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ .. Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. [88] Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā vipākābyākate kiriyābyākate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe vipākābyākate khandhe paṭicca kaṭattārūpaṃ khandhe

--------------------------------------------------------------------------------------------- page42.

Paṭicca vatthu ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ . kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [89] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati naadhipatipaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naadhipatipaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti naadhipatipaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca

--------------------------------------------------------------------------------------------- page43.

Dve khandhā cittasamuṭṭhānañca rūpaṃ. {89.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati naadhipatipaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā. Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naadhipatipaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti naadhipatipaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. {89.2} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naadhipatipaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ...

--------------------------------------------------------------------------------------------- page44.

Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. {89.3} Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naadhipatipaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naadhipatipaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [90] Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naanantarapaccayā ... nasamanantarapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . naanantarapaccayampi nasamanantarapaccayampi naārammaṇapaccayasadisaṃ. [91] Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. {91.1} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā vipākābyākate kiriyābyākate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe vipākābyākate khandhe paṭicca kaṭattārūpaṃ mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhire mahābhūte

--------------------------------------------------------------------------------------------- page45.

Paṭicca upādārūpaṃ āhārasamuṭṭhāne mahābhūte paṭicca upādārūpaṃ utusamuṭṭhāne mahābhūte paṭicca upādārūpaṃ asaññasattānaṃ mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. {91.2} Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [92] Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naupanissayapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . Naupanissayapaccayaṃ naārammaṇapaccayasadisaṃ. [93] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati napurejātapaccayā arūpe kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati napurejātapaccayā arūpe akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ

--------------------------------------------------------------------------------------------- page46.

Rūpaṃ. {93.1} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā arūpe vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā vipākābyākate kiriyābyākate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ .. Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. {93.2} Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [94] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati napacchājātapaccayā

--------------------------------------------------------------------------------------------- page47.

Kusalaṃ ekaṃ khandhaṃ paṭicca .pe. [95] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati naāsevanapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca . napacchājātapaccayampi naāsevanapaccayampi naadhipatipaccayasadisaṃ. [96] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati nakammapaccayā kusale khandhe paṭicca kusalā cetanā . akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati nakammapaccayā akusale khandhe paṭicca akusalā cetanā . abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati nakammapaccayā kiriyābyākate khandhe paṭicca kiriyābyākatā cetanā bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca upādārūpaṃ. [97] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati navipākapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tīṇi . akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati navipākapaccayā. Tīṇi. {97.1} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati navipākapaccayā kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca

--------------------------------------------------------------------------------------------- page48.

Rūpaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā .pe. mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ .. Utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā .pe. Mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. {97.2} Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati navipākapaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati navipākapaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [98] Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naāhārapaccayā bāhiraṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā .pe. mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. [99] Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naindriyapaccayā bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā .pe. mahābhūte paṭicca upādārūpaṃ asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ. [100] Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati najhānapaccayā pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca

--------------------------------------------------------------------------------------------- page49.

Dve khandhā bāhiraṃ āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā .pe. mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. [101] Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati namaggapaccayā ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhā paṭicca vatthu vatthuṃ paṭicca khandhe ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā .pe. Mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. [102] Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati nasampayuttapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . Naārammaṇapaccayasadisaṃ. [103] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati navippayuttapaccayā

--------------------------------------------------------------------------------------------- page50.

Arūpe kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati navippayuttapaccayā arūpe akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati navippayuttapaccayā arūpe vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā bāhiraṃ ... āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā .pe. mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. [104] Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati nonatthipaccayā ... novigatapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Naārammaṇapaccayasadisaṃ. [105] Nahetuyā dve naārammaṇe pañca naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca.

--------------------------------------------------------------------------------------------- page51.

[106] Nahetupaccayā naārammaṇe ekaṃ ... naadhipatiyā dve naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve nonatthiyā ekaṃ novigate ekaṃ. [107] Nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. [108] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā ... Naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā ... Novigate ekaṃ. Nahetumūlakaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page52.

[109] Naārammaṇapaccayā nahetuyā ekaṃ ... naadhipatiyā pañca naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte pañca napacchājāte pañca naāsevane pañca nakamme ekaṃ navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte ekaṃ nonatthiyā pañca novigate pañca. [110] Naārammaṇapaccayā nahetupaccayā naadhipatipaccayā naanantare ekaṃ ... Nonatthiyā ekaṃ novigate ekaṃ. [111] Naadhipatipaccayā nahetuyā dve ... naārammaṇe pañca naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [112] Naadhipatipaccayā nahetupaccayā naārammaṇe ekaṃ ... naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve nonatthiyā ekaṃ novigate ekaṃ.

--------------------------------------------------------------------------------------------- page53.

[113] Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā naanantare ekaṃ (sabbattha ekaṃ) ... navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. [114] Naanantarapaccayā ... nasamanantarapaccayā ... Naaññamaññapaccayā ... Naupanissayapaccayā .... Naārammaṇapaccayasadisaṃ. [115] Napurejātapaccayā nahetuyā dve ... Naārammaṇe pañca naadhipatiyā satta naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napacchājāte satta naāsevane satta nakamme tīṇi navipāke satta naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [116] Napurejātapaccayā nahetupaccayā naārammaṇe ekaṃ ... naadhipatiyā dve naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve nonatthiyā ekaṃ novigate ekaṃ. [117] Napurejātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ ... naanantare ekaṃ (sabbattha ekaṃ) nonatthiyā ekaṃ novigate ekaṃ.

--------------------------------------------------------------------------------------------- page54.

[118] Napacchājātapaccayā ... naāsevanapaccayā nahetuyā dve ... naārammaṇe pañca naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [119] Naāsevanapaccayā nahetupaccayā naārammaṇe ekaṃ ... naadhipatiyā dve naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte dve nakamme ekaṃ navipāke dve naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve nonatthiyā ekaṃ novigate ekaṃ. [120] Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ ... naanantare ekaṃ (sabbattha ekaṃ) ... Nonatthiyā ekaṃ novigate ekaṃ. [121] Nakammapaccayā nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā tīṇi naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi navipāke tīṇi naāhāre ekaṃ naindriye

--------------------------------------------------------------------------------------------- page55.

Ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte tīṇi nonatthiyā ekaṃ novigate ekaṃ. [122] Nakammapaccayā nahetupaccayā naārammaṇe ekaṃ ... Naadhipatiyā ekaṃ (sabbattha ekaṃ) nonatthiyā ekaṃ novigate ekaṃ. [123] Navipākapaccayā nahetuyā dve ... naārammaṇe pañca naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [124] Navipākapaccayā nahetupaccayā naārammaṇe ekaṃ ... naadhipatiyā dve naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte dve naāsevane dve nakamme ekaṃ naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve nonatthiyā ekaṃ novigate ekaṃ. [125] Navipākapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ (sabbattha ekaṃ) ... Nonatthiyā ekaṃ novigate ekaṃ. [126] Naāhārapaccayā ... naindriyapaccayā ... Najhānapaccayā ... namaggapaccayā nahetuyā ekaṃ (sabbattha ekaṃ) ... Nonatthiyā ekaṃ

--------------------------------------------------------------------------------------------- page56.

Novigate ekaṃ. [127] Nasampayuttapaccayā nahetuyā ekaṃ ... naārammaṇe pañca. Naārammaṇapaccayasadisaṃ. ... Novigate pañca. [128] Navippayuttapaccayā nahetuyā dve ... Naārammaṇe ekaṃ naadhipatiyā tīṇi naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. [129] Navippayuttapaccayā nahetupaccayā naārammaṇe ekaṃ ... naadhipatiyā dve naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. [130] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ ... naanantare ekaṃ (sabbattha ekaṃ) ... Nonatthiyā ekaṃ novigate ekaṃ. [131] Nonatthipaccayā novigatapaccayā nahetuyā ekaṃ ... naārammaṇe pañca naadhipatiyā pañca naanantare pañca nasamanantare

--------------------------------------------------------------------------------------------- page57.

Pañca naaññamaññe pañca naupanissaye pañca napurejāte pañca napacchājāte pañca naāsevane pañca nakamme ekaṃ navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte ekaṃ nonatthiyā pañca. [132] Novigatapaccayā nahetupaccayā naārammaṇe ekaṃ ... naadhipatiyā ekaṃ (sabbattha ekaṃ) ... navippayutte ekaṃ nonatthiyā ekaṃ. Paccanīyaṃ niṭṭhitaṃ. [133] Hetupaccayā naārammaṇe pañca ... naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [134] Hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi navippayutte tīṇi. [135] Hetupaccayā ārammaṇapaccayā adhipatipaccayā napurejāte tīṇi ... napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi navippayutte tīṇi. [136] Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā

--------------------------------------------------------------------------------------------- page58.

Samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā napacchājāte tīṇi ... Naāsevane tīṇi nakamme tīṇi navipāke tīṇi. [137] Hetupaccayā ārammaṇapaccayā purejātapaccayā āsevanapaccayā napacchājāte tīṇi ... Nakamme tīṇi navipāke tīṇi. [138] Hetupaccayā ārammaṇapaccayā purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā napacchājāte tīṇi ... Navipāke tīṇi. [139] Hetupaccayā ārammaṇapaccayā purejātapaccayā kammapaccayā vipākapaccayā napacchājāte ekaṃ ... Naāsevane ekaṃ. [140] Hetupaccayā ārammaṇapaccayā purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā napacchājāte ekaṃ ... Naāsevane ekaṃ. [141] Ārammaṇapaccayā nahetuyā dve ... naadhipatiyā tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi. [142] Ārammaṇapaccayā hetupaccayā naadhipatiyā tīṇi

--------------------------------------------------------------------------------------------- page59.

... Napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi navippayutte tīṇi . ārammaṇamūlakaṃ yathā hetumūlakaṃ evaṃ vitthāretabbaṃ. [143] Adhipatipaccayā naārammaṇe pañca ... naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [144] Adhipatipaccayā hetupaccayā ārammaṇapaccayā napurejāte tīṇi ... napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi navippayutte tīṇi . anantarapaccayā samanantarapaccayā yathā ārammaṇapaccayā evaṃ vitthāretabbā. [145] Sahajātapaccayā nahetuyā dve ... naārammaṇe pañca naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [146] Sahajātapaccayā hetupaccayā naārammaṇe pañca ... naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe

--------------------------------------------------------------------------------------------- page60.

Pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [147] Sahajātapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi navippayutte tīṇi . yathā hetumūlakaṃ. [148] Aññamaññapaccayā nahetuyā dve ... naārammaṇe ekaṃ naadhipatiyā tīṇi naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte tīṇi nonatthiyā ekaṃ novigate ekaṃ. [149] Aññamaññapaccayā hetupaccayā naārammaṇe ekaṃ ... naadhipatiyā tīṇi naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi nasampayutte ekaṃ navippayutte tīṇi nonatthiyā ekaṃ novigate ekaṃ. [150] Aññamaññapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi

--------------------------------------------------------------------------------------------- page61.

Nakamme tīṇi navipāke tīṇi navippayutte tīṇi. Yathā hetumūlakaṃ. [151] Nissayapaccayā nahetuyā dve ... naārammaṇe pañca. Nissayapaccayā ... yathā sahajātamūlakaṃ . upanissayapaccayā ... yathā ārammaṇamūlakaṃ. [152] Purejātapaccayā nahetuyā dve ... naadhipatiyā tīṇi ... napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi najhāne ekaṃ namagge ekaṃ. [153] Purejātapaccayā hetupaccayā naadhipatiyā tīṇi ... pacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi. Yathā hetumūlakaṃ evaṃ vitthāretabbaṃ. [154] Āsevanapaccayā nahetuyā dve ... naadhipatiyā tīṇi napurejāte tīṇi napacchājāte tīṇi nakamme tīṇi navipāke tīṇi namagge ekaṃ navippayutte tīṇi. [155] Āsevanapaccayā hetupaccayā naadhipatiyā tīṇi ... Napurejāte tīṇi napacchājāte tīṇi nakamme tīṇi navipāke tīṇi navippayutte tīṇi. Yathā hetumūlakaṃ. [156] Kammapaccayā nahetuyā dve ... naārammaṇe pañca naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava navipāke nava naāhāre ekaṃ naindriye ekaṃ

--------------------------------------------------------------------------------------------- page62.

Najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [157] Kammapaccayā hetupaccayā naārammaṇe pañca ... naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava navipāke nava nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [158] Kammapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi navipāke tīṇi navippayutte tīṇi. Yathā hetumūlakaṃ. [159] Vipākapaccayā nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. [160] Vipākapaccayā hetupaccayā naārammaṇe ekaṃ ... Adhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.

--------------------------------------------------------------------------------------------- page63.

[161] Vipākapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā ekaṃ ... napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ navippayutte ekaṃ. [162] Vipākapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā napurejāte ekaṃ ... napacchājāte ekaṃ naāsevane ekaṃ navippayutte ekaṃ. [163] Vipākapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā napacchājāte ekaṃ ... Naāsevane ekaṃ. [164] Āhārapaccayā nahetuyā dve ... naārammaṇe pañca naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [165] Āhārapaccayā hetupaccayā naārammaṇe pañca

--------------------------------------------------------------------------------------------- page64.

... Naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [166] Āhārapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi navippayutte tīṇi . yathā hetumūlakaṃ evaṃ vitthāretabbaṃ. [167] Indriyapaccayā nahetuyā dve ... naārammaṇe pañca naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [168] Indriyapaccayā hetupaccayā naārammaṇe pañca ... Naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [169] Indriyapaccayā hetupaccayā ārammaṇapaccayā

--------------------------------------------------------------------------------------------- page65.

Naadhipatiyā tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi navippayutte tīṇi . yathā hetumūlakaṃ evaṃ vitthāretabbaṃ. [170] Jhānapaccayā nahetuyā dve ... naārammaṇe pañca naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [171] Jhānapaccayā hetupaccayā naārammaṇe pañca ... naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [172] Jhānapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi navippayutte tīṇi . yathā hetumūlakaṃ evaṃ vitthāretabbaṃ. [173] Maggapaccayā nahetuyā ekaṃ ... naārammaṇe pañca naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe

--------------------------------------------------------------------------------------------- page66.

Pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [174] Maggapaccayā hetupaccayā naārammaṇe pañca ... Naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [175] Maggapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi navippayutte tīṇi . yathā hetumūlakaṃ evaṃ vitthāretabbaṃ. [176] Sampayuttapaccayā nahetuyā dve ... naadhipatiyā tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi. [177] Sampayuttapaccayā hetupaccayā naadhipatiyā tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi navippayutte tīṇi. Yathā hetumūlakaṃ. [178] Vippayuttapaccayā nahetuyā dve ... Naārammaṇe pañca naadhipatiyā nava anantare pañca nasamanantare pañca naaññamaññe

--------------------------------------------------------------------------------------------- page67.

Pañca naupanissaye pañca napurejāte pañca napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava najhāne ekaṃ namagge ekaṃ nasampayutte pañca nonatthiyā pañca novigate pañca. [179] Vippayuttapaccayā hetupaccayā naārammaṇe pañca ... naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte pañca napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca nonatthiyā pañca novigate pañca. [180] Vippayuttapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi ... napurejāte ekaṃ napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi. [181] Vippayuttapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā napacchājāte tīṇi ... naāsevane tīṇi nakamme tīṇi navipāke tīṇi. [182] Vippayuttapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā napacchājāte tīṇi ... naāsevane tīṇi nakamme tīṇi navipāke tīṇi. [183] Vippayuttapaccayā hetupaccayā purejātapaccayā āsevanapaccayā

--------------------------------------------------------------------------------------------- page68.

Kammapaccayā āhārapaccayā avigatapaccayā napacchājāte tīṇi ... Navipāke tīṇi. [184] Vippayuttapaccayā hetupaccayā purejātapaccayā kammapaccayā vipākapaccayā napacchājāte ekaṃ ... Naāsevane ekaṃ. [185] Vippayuttapaccayā hetupaccayā purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā avigatapaccayā napacchājāte ekaṃ ... Naāsevane ekaṃ. [186] Atthipaccayā nahetuyā dve ... naārammaṇe pañca naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [187] Atthipaccayā hetupaccayā naārammaṇe pañca ... naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [188] Atthipaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi

--------------------------------------------------------------------------------------------- page69.

Nakamme tīṇi navipāke tīṇi navippayutte tīṇi . yathā hetumūlakaṃ evaṃ vitthāretabbaṃ. [189] Natthipaccayā ... vigatapaccayā nahetuyā dve ... Naadhipatiyā tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi. Yathā ārammaṇamūlakaṃ evaṃ vitthāretabbaṃ. [190] Avigatapaccayā nahetuyā dve ... naārammaṇe pañca naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [191] Avigatapaccayā hetupaccayā naārammaṇe pañca ... naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca . yathā hetumūlakaṃ evaṃ vitthāretabbaṃ. Anulomapaccanīyagaṇanā niṭṭhitā.

--------------------------------------------------------------------------------------------- page70.

[192] Nahetupaccayā ārammaṇe dve ... Anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve purejāte dve āsevane dve kamme dve vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā dve vigate dve avigate dve. [193] Nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. [194] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā sahajāte ekaṃ ... nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ (sabbattha ekaṃ). [195] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā . Yāvāsevanā sabbaṃ sadisaṃ . nakamme gaṇite pañca pañhā honti . ... nakammapaccayā sahajāte ekaṃ ... Nissaye ekaṃ

--------------------------------------------------------------------------------------------- page71.

Āhāre ekaṃ atthiyā ekaṃ avigate ekaṃ. [196] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā sahajāte ekaṃ ... Nissaye ekaṃ atthiyā ekaṃ avigate ekaṃ. [197] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā sahajāte ekaṃ ... nissaye ekaṃ atthiyā ekaṃ avigate ekaṃ. [198] Naārammaṇapaccayā hetuyā pañca ... adhipatiyā pañca sahajāte pañca aññamaññe ekaṃ nissaye pañca kamme pañca vipāke ekaṃ āhāre pañca indriye pañca jhāne pañca magge pañca vippayutte pañca atthiyā pañca avigate pañca. [199] Naārammaṇapaccayā nahetupaccayā sahajāte ekaṃ ... Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ

--------------------------------------------------------------------------------------------- page72.

Avigate ekaṃ. Yathā nahetumūlakaṃ. [200] Naadhipatipaccayā hetuyā nava ... Ārammaṇe tīṇi anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [201] Naadhipatipaccayā nahetupaccayā ārammaṇe dve ... Anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve purejāte dve āsevane dve kamme dve vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā dve vigate dve avigate dve. [202] Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [203] Naanantarapaccayā ... nasamanantarapaccayā ... Naaññamaññapaccayā ... naupanissayapaccayā hetuyā pañca ... Adhipatiyā pañca sahajāte pañca aññamaññe ekaṃ nissaye pañca kamme pañca

--------------------------------------------------------------------------------------------- page73.

Vipāke ekaṃ āhāre pañca indriye pañca jhāne pañca magge pañca vippayutte pañca atthiyā pañca avigate pañca. [204] Naupanissayapaccayā nahetupaccayā sahajāte ekaṃ ... Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [205] Napurejātapaccayā hetuyā satta ... ārammaṇe tīṇi adhipatiyā satta anantare tīṇi samanantare tīṇi sahajāte satta aññamaññe tīṇi nissaye satta upanissaye tīṇi āsevane tīṇi kamme satta vipāke ekaṃ āhāre satta indriye satta jhāne satta magge satta sampayutte tīṇi vippayutte pañca atthiyā satta natthiyā tīṇi vigate tīṇi avigate satta. [206] Napurejātapaccayā nahetupaccayā ārammaṇe dve ... anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve āsevane ekaṃ kamme dve vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte ekaṃ atthiyā dve natthiyā dve vigate dve avigate dve. [207] Napurejātapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke

--------------------------------------------------------------------------------------------- page74.

Ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [208] Napacchājātapaccayā hetuyā nava ... ārammaṇe tīṇi adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [209] Napacchājātapaccayā nahetupaccayā ārammaṇe dve ... anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve purejāte dve āsevane dve kamme dve vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā dve vigate dve avigate dve [210] Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [211] Naāsevanapaccayā hetuyā nava ... ārammaṇe tīṇi adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava

--------------------------------------------------------------------------------------------- page75.

Aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [212] Naāsevanapaccayā nahetupaccayā ārammaṇe dve ... anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve purejāte dve kamme dve vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā dve vigate dve avigate dve. [213] Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [214] Nakammapaccayā hetuyā tīṇi ... ārammaṇe tīṇi adhipatiyā tīṇi anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi āsevane tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi.

--------------------------------------------------------------------------------------------- page76.

[215] Nakammapaccayā nahetupaccayā ārammaṇe ekaṃ ... Anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ purejāte ekaṃ āsevane ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ. [216] Nakammapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ āhāre ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [217] Navipākapaccayā hetuyā nava ... ārammaṇe tīṇi adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [218] Navipākapaccayā nahetupaccayā ārammaṇe dve ... Anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve purejāte dve āsevane dve kamme dve āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā dve vigate dve avigate dve.

--------------------------------------------------------------------------------------------- page77.

[219] Navipākapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [220] Naāhārapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ indriye ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [221] Naindriyapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ āhāre ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [222] Najhānapaccayā ārammaṇe ekaṃ ... anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ purejāte ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ. Saṅkhittaṃ. [223] Namaggapaccayā nahetupaccayā ārammaṇe ekaṃ ... Anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ purejāte ekaṃ āsevane ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ

--------------------------------------------------------------------------------------------- page78.

Avigate ekaṃ. [224] Namaggapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [225] Nasampayuttapaccayā hetuyā pañca ... adhipatiyā pañca sahajāte pañca aññamaññe ekaṃ nissaye pañca kamme pañca vipāke ekaṃ āhāre pañca indriye pañca jhāne pañca magge pañca vippayutte pañca atthiyā pañca avigate pañca. [226] Nasampayuttapaccayā nahetupaccayā sahajāte ekaṃ ... Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [227] Navippayuttapaccayā hetuyā tīṇi ... ārammaṇe tīṇi adhipatiyā tīṇi anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi āsevane tīṇi kamme tīṇi vipāke ekaṃ āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi. [228] Navippayuttapaccayā nahetupaccayā ārammaṇe dve

--------------------------------------------------------------------------------------------- page79.

... Anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve āsevane ekaṃ kamme dve āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve atthiyā dve natthiyā dve vigate dve avigate dve. [229] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ āhāre ekaṃ indriye ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [230] Nonatthipaccayā ... novigatapaccayā hetuyā pañca ... Adhipatiyā pañca sahajāte pañca aññamaññe ekaṃ nissaye pañca kamme pañca vipāke ekaṃ āhāre pañca indriye pañca jhāne pañca magge pañca vippayutte pañca atthiyā pañca avigate pañca. [231] Novigatapaccayā nahetupaccayā sahajāte ekaṃ ... Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. [232] Novigatapaccayā nahetupaccayā naārammaṇapaccayā adhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā sahajāte ekaṃ ... nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā

--------------------------------------------------------------------------------------------- page80.

Ekaṃ avigate ekaṃ. [233] Novigatapaccayā nahetupaccayā . saṅkhittaṃ. Nakammapaccayā sahajāte ekaṃ ... nissaye ekaṃ āhāre ekaṃ atthiyā ekaṃ avigate. [234] Novigatapaccayā nahetupaccayā . saṅkhittaṃ. Nakammapaccayā navipākapaccayā naāhārapaccayā sahajāte ekaṃ ... nissaye ekaṃ atthiyā ekaṃ avigate ekaṃ. [235] Novigatapaccayā nahetupaccayā . saṅkhittaṃ. Nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā sahajāte ekaṃ ... Nissaye ekaṃ atthiyā ekaṃ avigate ekaṃ. Paccanīyānulomaṃ niṭṭhitaṃ. Paṭiccavāro niṭṭhito. Sahajātavāro [236] Kusalaṃ dhammaṃ sahajāto kusalo dhammo uppajjati hetupaccayā kusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā tayo khandhe sahajāto eko khandho dve khandhe sahajātā dve khandhā . Kusalaṃ dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā kusale khandhe sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ . kusalaṃ dhammaṃ sahajāto

--------------------------------------------------------------------------------------------- page81.

Kusalo ca abyākato ca dhammā uppajjanti hetupaccayā kusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ. [237] Akusalaṃ dhammaṃ sahajāto akusalo dhammo uppajjati hetupaccayā akusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā tayo khandhe sahajāto eko khandho dve khandhe sahajātā dve khandhā . Akusalaṃ dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā akusale khandhe sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ . akusalaṃ dhammaṃ sahajāto akusalo ca abyākato ca dhammā uppajjanti hetupaccayā akusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ. [238] Abyākataṃ dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ sahajātā tayo khandhā kaṭattā ca rūpaṃ tayo khandhe sahajāto eko khandho kaṭattā ca rūpaṃ dve khandhe sahajātā dve khandhā

--------------------------------------------------------------------------------------------- page82.

Kaṭattā ca rūpaṃ khandhe sahajātaṃ vatthu vatthuṃ sahajātā khandhā ekaṃ mahābhūtaṃ sahajātā tayo mahābhūtā tayo mahābhūte sahajātaṃ ekaṃ mahābhūtaṃ dve mahābhūte sahajātā dve mahābhūtā mahābhūte sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. [239] Kusalañca abyākatañca dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā kusale khandhe ca mahābhūte ca sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā akusale khandhe ca mahābhūte ca sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ. Yathā paṭiccavāre evaṃ vitthāretabbaṃ. [240] Hetuyā nava ārammaṇe tīṇi ... adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. Anulomaṃ niṭṭhitaṃ. Yathā paṭiccavāragaṇanā evaṃ gaṇetabbaṃ. [241] Akusalaṃ dhammaṃ sahajāto akusalo dhammo uppajjati nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe sahajāto

--------------------------------------------------------------------------------------------- page83.

Vicikicchāsahagato uddhaccasahagato moho. [242] Abyākataṃ dhammaṃ sahajāto abyākato dhammo uppajjati nahetupaccayā ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ sahajātā tayo khandhā kaṭattā ca rūpaṃ tayo khandhe sahajāto eko khandho kaṭattā ca rūpaṃ dve khandhe sahajātā dve khandhā kaṭattā ca rūpaṃ khandhe sahajātaṃ vatthu vatthuṃ sahajātā khandhā ekaṃ mahābhūtaṃ sahajātā tayo mahābhūtā tayo mahābhūte sahajātaṃ ekaṃ mahābhūtaṃ dve mahābhūte sahajātā dve mahābhūtā mahābhūte sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ sahajātā tayo mahābhūtā .pe. Mahābhūte sahajātaṃ kaṭattārūpaṃ upādārūpaṃ. Yathā paṭiccavāre evaṃ vitthāretabbaṃ. [243] Nahetuyā dve naārammaṇe pañca ... naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ

--------------------------------------------------------------------------------------------- page84.

Naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. Paccanīyaṃ niṭṭhitaṃ. [244] Hetupaccayā naārammaṇe pañca ... naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. Anulomapaccanīyaṃ niṭṭhitaṃ. [245] Nahetupaccayā ārammaṇe dve ... anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve purejāte dve āsevane dve kamme dve vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā dve vigate dve avigate dve. Paccanīyānulomaṃ niṭṭhitaṃ. Sahajātavāro niṭṭhito. Paṭiccatthaṃ nāma sahajātatthaṃ sahajātatthaṃ nāma paṭiccatthaṃ.

--------------------------------------------------------------------------------------------- page85.

Paccayavāro [246] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe paccayā eko khandho dve khandhe paccayā dve khandhā . kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ . kusalaṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paccayā eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ. [247] Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe paccayā eko khandho dve khandhe paccayā dve khandhā . Akusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā akusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ . akusalaṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paccayā eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ.

--------------------------------------------------------------------------------------------- page86.

[248] Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paccayā eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paccayā eko khandho kaṭattā ca rūpaṃ dve khandhe paccayā dve khandhā kaṭattā ca rūpaṃ khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā tayo mahābhūte paccayā ekaṃ mahābhūtaṃ dve mahābhūte paccayā dve mahābhūtā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā. {248.1} Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā vatthuṃ paccayā kusalā khandhā . abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā vatthuṃ paccayā akusalā khandhā. Abyākataṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā vatthuṃ paccayā kusalā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ . abyākataṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā vatthuṃ paccayā akusalā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.

--------------------------------------------------------------------------------------------- page87.

[249] Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā tayo khandhe ca vatthuñca paccayā eko khandho dve khandhe ca vatthuñca paccayā dve khandhā . Kusalañca abyākatañca dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . kusalañca abyākatañca dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā tayo khandhe ca vatthuñca paccayā eko khandho dve khandhe ca vatthuñca paccayā dve khandhā kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. [250] Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā tayo khandhā ca vatthuñca paccayā eko khandho dve khandhe ca vatthuñca paccayā dve khandhā . akusalañca abyākatañca dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . Akusalañca abyākatañca dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā tayo khandhe ca vatthuñca paccayā eko

--------------------------------------------------------------------------------------------- page88.

Khandho dve khandhe ca vatthuñca paccayā dve khandhā akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. [251] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati ārammaṇapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe paccayā eko khandho dve khandhe paccayā dve khandhā. [252] Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati ārammaṇapaccayā akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe paccayā eko khandho dve khandhe paccayā dve khandhā . Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati ārammaṇapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe paccayā eko khandho dve khandhe paccayā dve khandhā paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe paccayā eko khandho dve khandhe paccayā dve khandhā vatthuṃ paccayā khandhā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sotāyatanaṃ paccayā sotaviññāṇaṃ ghānāyatanaṃ paccayā ghānaviññāṇaṃ jivhāyatanaṃ paccayā jivhāviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā. [253] Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati ārammaṇapaccayā vatthuṃ paccayā kusalā khandhā . abyākataṃ

--------------------------------------------------------------------------------------------- page89.

Dhammaṃ paccayā akusalo dhammo uppajjati ārammaṇapaccayā vatthuṃ paccayā akusalā khandhā. [254] Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati ārammaṇapaccayā kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā .pe. dve khandhe ca vatthuñca paccayā dve khandhā. [255] Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati ārammaṇapaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā .pe. dve khandhe ca vatthuñca paccayā dve khandhā. [256] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati adhipatipaccayā kusalaṃ ekaṃ khandhaṃ paccayā tīṇi . akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati adhipatipaccayā akusalaṃ ekaṃ khandhaṃ paccayā tīṇi . abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati adhipatipaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā . abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati adhipatipaccayā vatthuṃ paccayā kusalā khandhā . yathā hetupaccayaṃ

--------------------------------------------------------------------------------------------- page90.

Evaṃ vitthāretabbaṃ. [257] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati anantarapaccayā ... samanantarapaccayā ... . yathā ārammaṇapaccayaṃ evaṃ vitthāretabbaṃ. [258] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati sahajātapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tīṇi . akusalaṃ dhammaṃ paccayā tīṇi . abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati sahajātapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe ekaṃ mahābhūtaṃ paccayā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā .pe. mahābhūte paccayā kaṭattārūpaṃ upādārūpaṃ cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. Kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā . abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati sahajātapaccayā vatthuṃ paccayā kusalā khandhā . yathā hetupaccayaṃ evaṃ vitthāretabbaṃ. [259] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati aññamaññapaccayā ekaṃ . akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati aññamaññapaccayā ekaṃ . abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati aññamaññapaccayā vipākābyākataṃ

--------------------------------------------------------------------------------------------- page91.

Kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā .pe. dve khandhe paccayā dve khandhā paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā vatthu ca .pe. dve khandhe paccayā dve khandhā vatthu ca khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā .pe. dve mahābhūte paccayā dve mahābhūtā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā .pe. Dve mahābhūte paccayā dve mahābhūtā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā . abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati aññamaññapaccayā vatthuṃ paccayā kusalā khandhā. Yathā ārammaṇapaccayaṃ evaṃ vitthāretabbaṃ. [260] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati nissayapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā . yathā sahajātapaccayaṃ evaṃ vitthāretabbaṃ. [261] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati upanissayapaccayā kusalaṃ ekaṃ khandhaṃ paccayā. Ārammaṇapaccayasadisaṃ. [262] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati purejātapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā .pe. Dve khandhe paccayā dve khandhā vatthuṃ purejātapaccayā . akusalaṃ

--------------------------------------------------------------------------------------------- page92.

Dhammaṃ paccayā akusalo dhammo uppajjati purejātapaccayā akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā .pe. dve khandhe paccayā dve khandhā vatthuṃ purejātapaccayā. {262.1} Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati purejātapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā .pe. Dve khandhe paccayā dve khandhā vatthuṃ purejātapaccayā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā vatthuṃ purejātapaccayā. {262.2} Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati purejātapaccayā vatthuṃ paccayā kusalā khandhā vatthuṃ purejātapaccayā. Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati purejātapaccayā vatthuṃ paccayā akusalā khandhā vatthuṃ purejātapaccayā. {262.3} Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati purejātapaccayā kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā .pe. dve khandhe ca vatthuñca paccayā dve khandhā vatthuṃ purejātapaccayā . akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati purejātapaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā .pe. dve khandhe ca vatthuñca paccayā dve khandhā vatthuṃ purejātapaccayā. [263] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati āsevanapaccayā

--------------------------------------------------------------------------------------------- page93.

Kusalaṃ ekaṃ khandhaṃ paccayā .pe. akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati āsevanapaccayā akusalaṃ ekaṃ khandhaṃ paccayā .pe. abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati āsevanapaccayā kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe paccayā eko khandho dve khandhe paccayā dve khandhā vatthuṃ paccayā kiriyābyākatā khandhā . Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati āsevanapaccayā vatthuṃ paccayā kusalā khandhā . abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati āsevanapaccayā vatthuṃ paccayā akusalā khandhā . Kusalañca abyākatañca dhammaṃ paccayā .pe. akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati āsevanapaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā .pe. [264] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati kammapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tīṇi . akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati kammapaccayā tīṇi . abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati kammapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā .pe. paṭisandhikkhaṇe ekaṃ mahābhūtaṃ paccayā .pe. asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā .pe. mahābhūte paccayā kaṭattārūpaṃ upādārūpaṃ cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ

--------------------------------------------------------------------------------------------- page94.

Vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā. {264.1} Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati kammapaccayā vatthuṃ paccayā kusalā khandhā . abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati kammapaccayā vatthuṃ paccayā akusalā khandhā. Kusalañca abyākatañca dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti kammapaccayā .pe. akusalañca abyākatañca dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti kammapaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā .pe. akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. [265] Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati vipākapaccayā vipākābyākataṃ ekaṃ khandhaṃ paccayā .pe. Paṭisandhikkhaṇe ekaṃ mahābhūtaṃ paccayā .pe. cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā khandhā. [266] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati āhārapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tīṇi . akusalaṃ dhammaṃ paccayā tīṇi . abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati āhārapaccayā .pe. paṭisandhikkhaṇe .pe. āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ .pe. cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. Kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā

--------------------------------------------------------------------------------------------- page95.

Kiriyābyākatā khandhā. Paripuṇṇaṃ. [267] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati indriyapaccayā .pe. asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā .pe. Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā indriyapaccayā. Yathā kammapaccayā evaṃ vitthāretabbaṃ. [268] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati jhānapaccayā maggapaccayā . jhānapaccayāpi maggapaccayāpi . Yathā hetupaccayā evaṃ vitthāretabbaṃ. [269] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati sampayuttapaccayā. Ārammaṇapaccayasadisaṃ. [270] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati vippayuttapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā .pe. Dve khandhe paccayā dve khandhā vatthuṃ vippayuttapaccayā . kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . Kusalaṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ .pe. dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ

--------------------------------------------------------------------------------------------- page96.

Rūpaṃ khandhe vippayuttapaccayā. {270.1} Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati vippayuttapaccayā akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā .pe. Dve khandhe paccayā dve khandhā vatthuṃ vippayuttapaccayā . akusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā akusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . akusalaṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ .pe. Dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. {270.2} Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ .pe. dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā kaṭattā ca rūpaṃ .pe. dve khandhe paccayā dve khandhā kaṭattā ca rūpaṃ khandhā vatthuṃ vippayuttapaccayā kaṭattārūpaṃ khandhe vippayuttapaccayā khandhe paccayā vatthu vatthuṃ paccayā khandhā khandhā vatthuṃ vippayuttapaccayā vatthu khandhe vippayuttapaccayā ekaṃ mahābhūtaṃ

--------------------------------------------------------------------------------------------- page97.

Paccayā .pe. mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ khandhe vippayuttapaccayā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā vatthuṃ vippayuttapaccayā. {270.3} Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati vippayuttapaccayā vatthuṃ paccayā kusalā khandhā vatthuṃ vippayuttapaccayā. Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati vippayuttapaccayā vatthuṃ paccayā akusalā khandhā vatthuṃ vippayuttapaccayā . abyākataṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā vatthuṃ paccayā kusalā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. {270.4} Abyākataṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā vatthuṃ paccayā akusalā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati vippayuttapaccayā kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā tayo khandhe ca vatthuñca paccayā eko khandho dve khandhe ca vatthuñca paccayā dve khandhā vatthuṃ vippayuttapaccayā. Kusalañca

--------------------------------------------------------------------------------------------- page98.

Abyākatañca dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. {270.5} Kusalañca abyākatañca dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā tayo khandhe ca vatthuñca paccayā eko khandho dve khandhe ca vatthuñca paccayā dve khandhā kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati vippayuttapaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā .pe. Dve khandhe ca vatthuñca paccayā dve khandhā vatthuṃ vippayuttapaccayā. {270.6} Akusalañca abyākatañca dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . akusalañca abyākatañca dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā .pe. dve khandhe ca vatthuñca paccayā dve khandhā akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā.

--------------------------------------------------------------------------------------------- page99.

[271] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati atthipaccayā .pe. atthipaccayā sahajātapaccayasadisaṃ kātabbaṃ . Natthipaccayā vigatapaccayā ārammaṇapaccayasadisaṃ . avigatapaccayā sahajātapaccayasadisaṃ. [272] Hetuyā sattarasa ārammaṇe satta adhipatiyā sattarasa anantare satta samanantare satta sahajāte sattarasa aññamaññe satta nissaye sattarasa upanissaye satta purejāte satta āsevane satta kamme sattarasa vipāke ekaṃ āhāre sattarasa indriye sattarasa jhāne sattarasa magge sattarasa sampayutte satta vippayutte sattarasa atthiyā sattarasa natthiyā satta vigate satta avigate sattarasa. [273] Hetupaccayā ārammaṇe satta ... adhipatiyā sattarasa anantare satta samanantare satta sahajāte sattarasa .pe. Avigate sattarasa. [274] Hetupaccayā ārammaṇapaccayā adhipatiyā satta (sabbattha satta) ... Vipāke ekaṃ avigate satta. [275] Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā āsevanapaccayā kamme satta ... Āhāre satta avigate satta.

--------------------------------------------------------------------------------------------- page100.

[276] Hetupaccayā ārammaṇapaccayā purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā vigatapaccayā avigate satta. [277] Hetupaccayā ārammaṇapaccayā purejātapaccayā kammapaccayā vipākapaccayā āhāre ekaṃ ... Avigate ekaṃ. [278] Hetupaccayā ārammaṇapaccayā purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā vigatapaccayā avigate ekaṃ. Hetumūlakaṃ. [279] Ārammaṇapaccayā hetuyā satta ... Adhipatiyā satta .pe. Ārammaṇamūlakaṃ yathā hetumūlakaṃ evaṃ vitthāretabbaṃ. [280] Adhipatipaccayā hetuyā sattarasa . anantarapaccayā ... Samanantarapaccayā hetuyā satta . sahajātapaccayā ... Aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā ... āsevanapaccayā hetuyā satta ... ārammaṇe satta adhipatiyā satta anantare satta samanantare satta sahajāte satta aññamaññe satta nissaye satta upanissaye satta purejāte satta kamme satta āhāre satta indriye satta jhāne satta magge satta sampayutte satta vippayutte satta atthiyā satta natthiyā satta vigate satta avigate satta. [281] Kammapaccayā ... Vipākapaccayā hetuyā ekaṃ ... Ārammaṇe ekaṃ adhipatiyā ekaṃ anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ

--------------------------------------------------------------------------------------------- page101.

Aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ purejāte ekaṃ kamme ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ magge ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ. [282] Āhārapaccayā ... indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā ... Avigatapaccayā hetuyā sattarasa ... Ārammaṇe satta vigate satta. Paccayavāre anulomaṃ niṭṭhitaṃ. [283] Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. {283.1} Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati nahetupaccayā ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ .pe. Dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā kaṭattā ca rūpaṃ .pe. Dve khandhe paccayā dve khandhā kaṭattā ca rūpaṃ khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā .pe. mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ ...

--------------------------------------------------------------------------------------------- page102.

Utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā .pe. mahābhūte paccayā kaṭattārūpaṃ upādārūpaṃ cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukavipākābyākatā kiriyābyākatā khandhā. {283.2} Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati nahetupaccayā vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho . Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. [284] Kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati naārammaṇapaccayā kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ. Yathā paṭiccavāre naārammaṇapaccayā evaṃ vitthāretabbaṃ. [285] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati naadhipatipaccayā kusalaṃ ekaṃ khandhaṃ paccayā tīṇi . akusalaṃ dhammaṃ paccayā tīṇi . abyākataṃ dhammaṃ paccayā paṭisandhikkhaṇe .pe. Abyākataṃ paripuṇṇaṃ kātabbaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā .pe. Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā . abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati naadhipatipaccayā vatthuṃ

--------------------------------------------------------------------------------------------- page103.

Paccayā kusalā khandhā .pe. yathā anulome sahajātapaccayaṃ evaṃ gaṇetabbaṃ. [286] Kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati naanantarapaccayā ... nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā ... . yathā paṭiccavāre evaṃ vitthāretabbaṃ. [287] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati napacchājātapaccayā ... naāsevanapaccayā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. napacchājātapaccayampi naāsevanapaccayampi paripuṇṇaṃ sattarasa. Yathā anulome sahajātapaccayaṃ evaṃ vitthāretabbaṃ. [288] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati nakammapaccayā kusale khandhe paccayā kusalā cetanā . akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati nakammapaccayā akusale khandhe paccayā akusalā cetanā . abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati nakammapaccayā kiriyābyākate khandhe paccayā kiriyābyākatā cetanā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Ekaṃ mahābhūtaṃ paccayā .pe. mahābhūte paccayā upādārūpaṃ vatthuṃ paccayā kiriyābyākatā cetanā. {288.1} Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati nakammapaccayā vatthuṃ paccayā kusalā cetanā . abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati nakammapaccayā

--------------------------------------------------------------------------------------------- page104.

Vatthuṃ paccayā akusalā cetanā . kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati nakammapaccayā kusale khandhe ca vatthuñca paccayā kusalā cetanā . akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati nakammapaccayā akusale khandhe ca vatthuñca paccayā akusalā cetanā. [289] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati navipākapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tīṇi . akusalaṃ dhammaṃ paccayā tīṇi . abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati navipākapaccayā kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ .pe. dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā .pe. mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā .pe. mahābhūte paccayā kaṭattārūpaṃ upādārūpaṃ vatthuṃ paccayā kiriyābyākatā khandhā . abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati navipākapaccayā vatthuṃ paccayā kusalā khandhā. Vipākaṃ ṭhapetvā sabbattha vitthāretabbaṃ. [290] Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati naāhārapaccayā ... naindriyapaccayā ... najhānapaccayā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ

--------------------------------------------------------------------------------------------- page105.

Najhāne imaṃ nānākaraṇaṃ . ... namaggapaccayā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukavipākābyākatā kiriyābyākatā khandhā namagge imaṃ nānākaraṇaṃ . avasesaṃ yathā paṭiccavāre paccanīyaṃ evaṃ vitthāretabbaṃ. Nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā . Kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati novigatapaccayā kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ . yathā paṭiccavāre evaṃ vitthāretabbaṃ. [291] Nahetuyā cattāri naārammaṇe pañca naadhipatiyā sattarasa naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte sattarasa naāsevane sattarasa nakamme satta navipāke sattarasa naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [292] Nahetupaccayā naārammaṇe ekaṃ ... Naadhipatiyā cattāri naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte cattāri naāsevane cattāri nakamme ekaṃ navipāke cattāri naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve

--------------------------------------------------------------------------------------------- page106.

Nonatthiyā ekaṃ novigate ekaṃ. [293] Nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ (sabbattha ekaṃ) nonatthiyā ekaṃ novigate ekaṃ. [294] Naārammaṇapaccayā nahetuyā ekaṃ ... naadhipatiyā pañca naanantare pañca nasamantare pañca naaññamaññe pañca naupanissaye pañca napurejāte pañca napacchājāte pañca naāsevane pañca nakamme ekaṃ navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte ekaṃ nonatthiyā pañca novigate pañca. [295] Naārammaṇapaccayā nahetupaccayā naadhipatiyā ekaṃ ... Novigate ekaṃ. [296] Naadhipatipaccayā nahetuyā cattāri ... Naārammaṇe pañca naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte sattarasa naāsevane sattarasa nakamme satta navipāke sattarasa naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [297] Naadhipatipaccayā nahetupaccayā naārammaṇe ekaṃ ... naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye

--------------------------------------------------------------------------------------------- page107.

Ekaṃ napurejāte dve napacchājāte cattāri naāsevane cattāri nakamme ekaṃ navipāke cattāri naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve nonatthiyā ekaṃ novigate ekaṃ. [298] Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā naanantare ekaṃ (sabbattha ekaṃ) . naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā naārammaṇapaccayasadisaṃ. [299] Napurejātapaccayā nahetuyā dve ... Naārammaṇe pañca naadhipatiyā satta naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napacchājāte satta naāsevane satta nakamme tīṇi navipāke satta naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [300] Napurejātapaccayā nahetupaccayā naārammaṇe ekaṃ ... naadhipatiyā dve naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve nonatthiyā ekaṃ novigate ekaṃ . napurejātapaccayā nahetupaccayā naārammaṇapaccayā

--------------------------------------------------------------------------------------------- page108.

Naadhipatiyā ekaṃ (sabbattha ekaṃ) ... Novigate ekaṃ.


             The Pali Tipitaka in Roman Character Volume 40 page 1-108. https://84000.org/tipitaka/read/roman_item.php?book=40&item=1&items=1766&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=1&items=1766&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=1&items=1766&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1&items=1766&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]