ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ

page85.

Paccayavāro [246] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe paccayā eko khandho dve khandhe paccayā dve khandhā . kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ . kusalaṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paccayā eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ. [247] Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe paccayā eko khandho dve khandhe paccayā dve khandhā . Akusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā akusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ . akusalaṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paccayā eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ.

--------------------------------------------------------------------------------------------- page86.

[248] Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paccayā eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paccayā eko khandho kaṭattā ca rūpaṃ dve khandhe paccayā dve khandhā kaṭattā ca rūpaṃ khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā tayo mahābhūte paccayā ekaṃ mahābhūtaṃ dve mahābhūte paccayā dve mahābhūtā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā. {248.1} Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā vatthuṃ paccayā kusalā khandhā . abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā vatthuṃ paccayā akusalā khandhā. Abyākataṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā vatthuṃ paccayā kusalā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ . abyākataṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā vatthuṃ paccayā akusalā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.

--------------------------------------------------------------------------------------------- page87.

[249] Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā tayo khandhe ca vatthuñca paccayā eko khandho dve khandhe ca vatthuñca paccayā dve khandhā . Kusalañca abyākatañca dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . kusalañca abyākatañca dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā tayo khandhe ca vatthuñca paccayā eko khandho dve khandhe ca vatthuñca paccayā dve khandhā kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. [250] Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā tayo khandhā ca vatthuñca paccayā eko khandho dve khandhe ca vatthuñca paccayā dve khandhā . akusalañca abyākatañca dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . Akusalañca abyākatañca dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā tayo khandhe ca vatthuñca paccayā eko

--------------------------------------------------------------------------------------------- page88.

Khandho dve khandhe ca vatthuñca paccayā dve khandhā akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. [251] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati ārammaṇapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe paccayā eko khandho dve khandhe paccayā dve khandhā. [252] Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati ārammaṇapaccayā akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe paccayā eko khandho dve khandhe paccayā dve khandhā . Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati ārammaṇapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe paccayā eko khandho dve khandhe paccayā dve khandhā paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe paccayā eko khandho dve khandhe paccayā dve khandhā vatthuṃ paccayā khandhā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sotāyatanaṃ paccayā sotaviññāṇaṃ ghānāyatanaṃ paccayā ghānaviññāṇaṃ jivhāyatanaṃ paccayā jivhāviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā. [253] Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati ārammaṇapaccayā vatthuṃ paccayā kusalā khandhā . abyākataṃ

--------------------------------------------------------------------------------------------- page89.

Dhammaṃ paccayā akusalo dhammo uppajjati ārammaṇapaccayā vatthuṃ paccayā akusalā khandhā. [254] Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati ārammaṇapaccayā kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā .pe. dve khandhe ca vatthuñca paccayā dve khandhā. [255] Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati ārammaṇapaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā .pe. dve khandhe ca vatthuñca paccayā dve khandhā. [256] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati adhipatipaccayā kusalaṃ ekaṃ khandhaṃ paccayā tīṇi . akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati adhipatipaccayā akusalaṃ ekaṃ khandhaṃ paccayā tīṇi . abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati adhipatipaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā . abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati adhipatipaccayā vatthuṃ paccayā kusalā khandhā . yathā hetupaccayaṃ

--------------------------------------------------------------------------------------------- page90.

Evaṃ vitthāretabbaṃ. [257] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati anantarapaccayā ... samanantarapaccayā ... . yathā ārammaṇapaccayaṃ evaṃ vitthāretabbaṃ. [258] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati sahajātapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tīṇi . akusalaṃ dhammaṃ paccayā tīṇi . abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati sahajātapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe ekaṃ mahābhūtaṃ paccayā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā .pe. mahābhūte paccayā kaṭattārūpaṃ upādārūpaṃ cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. Kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā . abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati sahajātapaccayā vatthuṃ paccayā kusalā khandhā . yathā hetupaccayaṃ evaṃ vitthāretabbaṃ. [259] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati aññamaññapaccayā ekaṃ . akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati aññamaññapaccayā ekaṃ . abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati aññamaññapaccayā vipākābyākataṃ

--------------------------------------------------------------------------------------------- page91.

Kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā .pe. dve khandhe paccayā dve khandhā paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā vatthu ca .pe. dve khandhe paccayā dve khandhā vatthu ca khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā .pe. dve mahābhūte paccayā dve mahābhūtā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā .pe. Dve mahābhūte paccayā dve mahābhūtā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā . abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati aññamaññapaccayā vatthuṃ paccayā kusalā khandhā. Yathā ārammaṇapaccayaṃ evaṃ vitthāretabbaṃ. [260] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati nissayapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā . yathā sahajātapaccayaṃ evaṃ vitthāretabbaṃ. [261] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati upanissayapaccayā kusalaṃ ekaṃ khandhaṃ paccayā. Ārammaṇapaccayasadisaṃ. [262] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati purejātapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā .pe. Dve khandhe paccayā dve khandhā vatthuṃ purejātapaccayā . akusalaṃ

--------------------------------------------------------------------------------------------- page92.

Dhammaṃ paccayā akusalo dhammo uppajjati purejātapaccayā akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā .pe. dve khandhe paccayā dve khandhā vatthuṃ purejātapaccayā. {262.1} Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati purejātapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā .pe. Dve khandhe paccayā dve khandhā vatthuṃ purejātapaccayā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā vatthuṃ purejātapaccayā. {262.2} Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati purejātapaccayā vatthuṃ paccayā kusalā khandhā vatthuṃ purejātapaccayā. Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati purejātapaccayā vatthuṃ paccayā akusalā khandhā vatthuṃ purejātapaccayā. {262.3} Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati purejātapaccayā kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā .pe. dve khandhe ca vatthuñca paccayā dve khandhā vatthuṃ purejātapaccayā . akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati purejātapaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā .pe. dve khandhe ca vatthuñca paccayā dve khandhā vatthuṃ purejātapaccayā. [263] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati āsevanapaccayā

--------------------------------------------------------------------------------------------- page93.

Kusalaṃ ekaṃ khandhaṃ paccayā .pe. akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati āsevanapaccayā akusalaṃ ekaṃ khandhaṃ paccayā .pe. abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati āsevanapaccayā kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe paccayā eko khandho dve khandhe paccayā dve khandhā vatthuṃ paccayā kiriyābyākatā khandhā . Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati āsevanapaccayā vatthuṃ paccayā kusalā khandhā . abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati āsevanapaccayā vatthuṃ paccayā akusalā khandhā . Kusalañca abyākatañca dhammaṃ paccayā .pe. akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati āsevanapaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā .pe. [264] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati kammapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tīṇi . akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati kammapaccayā tīṇi . abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati kammapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā .pe. paṭisandhikkhaṇe ekaṃ mahābhūtaṃ paccayā .pe. asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā .pe. mahābhūte paccayā kaṭattārūpaṃ upādārūpaṃ cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ

--------------------------------------------------------------------------------------------- page94.

Vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā. {264.1} Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati kammapaccayā vatthuṃ paccayā kusalā khandhā . abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati kammapaccayā vatthuṃ paccayā akusalā khandhā. Kusalañca abyākatañca dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti kammapaccayā .pe. akusalañca abyākatañca dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti kammapaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā .pe. akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. [265] Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati vipākapaccayā vipākābyākataṃ ekaṃ khandhaṃ paccayā .pe. Paṭisandhikkhaṇe ekaṃ mahābhūtaṃ paccayā .pe. cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā khandhā. [266] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati āhārapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tīṇi . akusalaṃ dhammaṃ paccayā tīṇi . abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati āhārapaccayā .pe. paṭisandhikkhaṇe .pe. āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ .pe. cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. Kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā

--------------------------------------------------------------------------------------------- page95.

Kiriyābyākatā khandhā. Paripuṇṇaṃ. [267] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati indriyapaccayā .pe. asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā .pe. Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā indriyapaccayā. Yathā kammapaccayā evaṃ vitthāretabbaṃ. [268] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati jhānapaccayā maggapaccayā . jhānapaccayāpi maggapaccayāpi . Yathā hetupaccayā evaṃ vitthāretabbaṃ. [269] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati sampayuttapaccayā. Ārammaṇapaccayasadisaṃ. [270] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati vippayuttapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā .pe. Dve khandhe paccayā dve khandhā vatthuṃ vippayuttapaccayā . kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . Kusalaṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ .pe. dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ

--------------------------------------------------------------------------------------------- page96.

Rūpaṃ khandhe vippayuttapaccayā. {270.1} Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati vippayuttapaccayā akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā .pe. Dve khandhe paccayā dve khandhā vatthuṃ vippayuttapaccayā . akusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā akusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . akusalaṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ .pe. Dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. {270.2} Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ .pe. dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā kaṭattā ca rūpaṃ .pe. dve khandhe paccayā dve khandhā kaṭattā ca rūpaṃ khandhā vatthuṃ vippayuttapaccayā kaṭattārūpaṃ khandhe vippayuttapaccayā khandhe paccayā vatthu vatthuṃ paccayā khandhā khandhā vatthuṃ vippayuttapaccayā vatthu khandhe vippayuttapaccayā ekaṃ mahābhūtaṃ

--------------------------------------------------------------------------------------------- page97.

Paccayā .pe. mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ khandhe vippayuttapaccayā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā vatthuṃ vippayuttapaccayā. {270.3} Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati vippayuttapaccayā vatthuṃ paccayā kusalā khandhā vatthuṃ vippayuttapaccayā. Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati vippayuttapaccayā vatthuṃ paccayā akusalā khandhā vatthuṃ vippayuttapaccayā . abyākataṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā vatthuṃ paccayā kusalā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. {270.4} Abyākataṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā vatthuṃ paccayā akusalā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati vippayuttapaccayā kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā tayo khandhe ca vatthuñca paccayā eko khandho dve khandhe ca vatthuñca paccayā dve khandhā vatthuṃ vippayuttapaccayā. Kusalañca

--------------------------------------------------------------------------------------------- page98.

Abyākatañca dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. {270.5} Kusalañca abyākatañca dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā tayo khandhe ca vatthuñca paccayā eko khandho dve khandhe ca vatthuñca paccayā dve khandhā kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati vippayuttapaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā .pe. Dve khandhe ca vatthuñca paccayā dve khandhā vatthuṃ vippayuttapaccayā. {270.6} Akusalañca abyākatañca dhammaṃ paccayā abyākato dhammo uppajjati vippayuttapaccayā akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . akusalañca abyākatañca dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā .pe. dve khandhe ca vatthuñca paccayā dve khandhā akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā.

--------------------------------------------------------------------------------------------- page99.

[271] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati atthipaccayā .pe. atthipaccayā sahajātapaccayasadisaṃ kātabbaṃ . Natthipaccayā vigatapaccayā ārammaṇapaccayasadisaṃ . avigatapaccayā sahajātapaccayasadisaṃ. [272] Hetuyā sattarasa ārammaṇe satta adhipatiyā sattarasa anantare satta samanantare satta sahajāte sattarasa aññamaññe satta nissaye sattarasa upanissaye satta purejāte satta āsevane satta kamme sattarasa vipāke ekaṃ āhāre sattarasa indriye sattarasa jhāne sattarasa magge sattarasa sampayutte satta vippayutte sattarasa atthiyā sattarasa natthiyā satta vigate satta avigate sattarasa. [273] Hetupaccayā ārammaṇe satta ... adhipatiyā sattarasa anantare satta samanantare satta sahajāte sattarasa .pe. Avigate sattarasa. [274] Hetupaccayā ārammaṇapaccayā adhipatiyā satta (sabbattha satta) ... Vipāke ekaṃ avigate satta. [275] Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā āsevanapaccayā kamme satta ... Āhāre satta avigate satta.

--------------------------------------------------------------------------------------------- page100.

[276] Hetupaccayā ārammaṇapaccayā purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā vigatapaccayā avigate satta. [277] Hetupaccayā ārammaṇapaccayā purejātapaccayā kammapaccayā vipākapaccayā āhāre ekaṃ ... Avigate ekaṃ. [278] Hetupaccayā ārammaṇapaccayā purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā vigatapaccayā avigate ekaṃ. Hetumūlakaṃ. [279] Ārammaṇapaccayā hetuyā satta ... Adhipatiyā satta .pe. Ārammaṇamūlakaṃ yathā hetumūlakaṃ evaṃ vitthāretabbaṃ. [280] Adhipatipaccayā hetuyā sattarasa . anantarapaccayā ... Samanantarapaccayā hetuyā satta . sahajātapaccayā ... Aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā ... āsevanapaccayā hetuyā satta ... ārammaṇe satta adhipatiyā satta anantare satta samanantare satta sahajāte satta aññamaññe satta nissaye satta upanissaye satta purejāte satta kamme satta āhāre satta indriye satta jhāne satta magge satta sampayutte satta vippayutte satta atthiyā satta natthiyā satta vigate satta avigate satta. [281] Kammapaccayā ... Vipākapaccayā hetuyā ekaṃ ... Ārammaṇe ekaṃ adhipatiyā ekaṃ anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ

--------------------------------------------------------------------------------------------- page101.

Aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ purejāte ekaṃ kamme ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ magge ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ. [282] Āhārapaccayā ... indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā ... Avigatapaccayā hetuyā sattarasa ... Ārammaṇe satta vigate satta. Paccayavāre anulomaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 40 page 85-101. https://84000.org/tipitaka/read/roman_item.php?book=40&item=246&items=37&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=246&items=37&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=246&items=37&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=246&items=37&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=246              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]