ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [474]  Navippayuttapaccayā  nahetupaccayā naadhipatipaccayā napurejāta-
paccayā   napacchājātapaccayā  naāsevanapaccayamūlakampi  nahetumūlakasadisaṃ .
Nakammapaccayā      navipākapaccayā     namaggapaccayā     imāni     tīṇi
mūlāni  ekasadisāni  .  ...  ārammaṇe  ekaṃ anantare ekaṃ samanantare
ekaṃ   sahajāte   ekaṃ   aññamaññe   ekaṃ  nissaye  ekaṃ  upanissaye
ekaṃ   āhāre  ekaṃ  indriye  ekaṃ  jhāne  ekaṃ  sampayutte  ekaṃ
atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                   Saṃsaṭṭhavāro niṭṭhito.
                      Sampayuttavāro
     [475]   Kusalaṃ   dhammaṃ   sampayutto   kusalo   dhammo   uppajjati
hetupaccayā   kusalaṃ  ekaṃ  khandhaṃ  sampayuttā  tayo  khandhā  tayo  khandhe
sampayutto eko khandho dve khandhe sampayuttā dve khandhā.
     [476]   Akusalaṃ   dhammaṃ   sampayutto   akusalo  dhammo  uppajjati
hetupaccayā  akusalaṃ  ekaṃ  khandhaṃ  sampayuttā  tayo  khandhā  tayo  khandhe
sampayutto eko khandho dve khandhe sampayuttā dve khandhā.
     [477]  Abyākataṃ  dhammaṃ  sampayutto  abyākato  dhammo  uppajjati
hetupaccayā   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ   sampayuttā
tayo   khandhā   tayo   khandhe  sampayutto  eko  khandho  dve  khandhe
Sampayuttā   dve   khandhā   paṭisandhikkhaṇe   vipākābyākataṃ  ekaṃ  khandhaṃ
sampayuttā   tayo   khandhā   tayo   khandhe   sampayutto  eko  khandho
dve khandhe sampayuttā dve khandhā. Saṅkhittaṃ.
     [478]    Hetuyā    tīṇi    ārammaṇe   tīṇi   adhipatiyā   tīṇi
anantare    tīṇi    samanantare    tīṇi    sahajāte    tīṇi   aññamaññe
tīṇi   nissaye   tīṇi   upanissaye   tīṇi   purejāte   tīṇi   āsevane
tīṇi   kamme   tīṇi   vipāke   ekaṃ   āhāre   tīṇi   indriye  tīṇi
jhāne    tīṇi    magge    tīṇi    sampayutte   tīṇi   vippayutte   tīṇi
atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi.
                     Anulomaṃ niṭṭhitaṃ.
     [479]   Akusalaṃ   dhammaṃ   sampayutto   akusalo  dhammo  uppajjati
nahetupaccayā    vicikicchāsahagate    uddhaccasahagate   khandhe   sampayutto
vicikicchāsahagato uddhaccasahagato moho.
     [480]  Abyākataṃ  dhammaṃ  sampayutto  abyākato  dhammo  uppajjati
nahetupaccayā    ahetukaṃ   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ
sampayuttā   tayo   khandhā   tayo   khandhe   sampayutto  eko  khandho
dve    khandhe    sampayuttā    dve    khandhā    ahetukapaṭisandhikkhaṇe
vipākābyākataṃ   ekaṃ   khandhaṃ   sampayuttā   tayo  khandhā  tayo  khandhe
sampayutto   eko   khandho  dve  khandhe  sampayuttā  dve  khandhā .
Saṅkhittaṃ.
     [481]   Nahetuyā   dve   naadhipatiyā   tīṇi   napurejāte  tīṇi
napacchājāte    tīṇi    naāsevane    tīṇi   nakamme   tīṇi   navipāke
tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi.
                     Paccanīyaṃ niṭṭhitaṃ.
     [482]   Hetupaccayā   naadhipatiyā   tīṇi  ...  napurejāte  tīṇi
napacchājāte   tīṇi   naāsevane   tīṇi   nakamme   tīṇi  navipāke  tīṇi
navippayutte tīṇi.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 151-153. https://84000.org/tipitaka/read/roman_item.php?book=40&item=474&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=474&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=474&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=474&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=474              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]