ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [572]   Abyākato  dhammo  abyākatassa  dhammassa  vipākapaccayena
paccayo     vipākābyākato    eko    khandho    tiṇṇannaṃ    khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ   vipākapaccayena   paccayo   tayo   khandhā
Ekassa   khandhassa   cittasamuṭṭhānānañca   rūpānaṃ  vipākapaccayena  paccayo
dve  khandhā  dvinnaṃ  khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  vipākapaccayena
paccayo      paṭisandhikkhaṇe      vipākābyākato     eko     khandho
tiṇṇannaṃ    khandhānaṃ    kaṭattā   ca   rūpānaṃ   vipākapaccayena   paccayo
tayo   khandhā   ekassa   khandhassa   kaṭattā  ca  rūpānaṃ  vipākapaccayena
paccayo  dve  khandhā  dvinnaṃ  khandhānaṃ  kaṭattā  ca rūpānaṃ vipākapaccayena
paccayo khandhā vatthussa vipākapaccayena paccayo.
     [573]  Kusalo  dhammo  kusalassa  dhammassa  āhārapaccayena paccayo
kusalā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo.
     [574]   Kusalo   dhammo   abyākatassa  dhammassa  āhārapaccayena
paccayo   kusalā   āhārā   cittasamuṭṭhānānaṃ   rūpānaṃ  āhārapaccayena
paccayo.
     [575]   Kusalo   dhammo   kusalassa  ca  abyākatassa  ca  dhammassa
āhārapaccayena   paccayo   kusalā   āhārā   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo.
     [576]   Akusalo   dhammo   akusalassa   dhammassa  āhārapaccayena
paccayo   akusalā   āhārā   sampayuttakānaṃ   khandhānaṃ  āhārapaccayena
paccayo.
     [577]   Akusalo   dhammo  abyākatassa  dhammassa  āhārapaccayena
paccayo   akusalā   āhārā   cittasamuṭṭhānānaṃ  rūpānaṃ  āhārapaccayena
Paccayo.
     [578]   Akusalo  dhammo  akusalassa  ca  abyākatassa  ca  dhammassa
āhārapaccayena   paccayo   akusalā   āhārā   sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 40 page 187-189. https://84000.org/tipitaka/read/roman_item.php?book=40&item=572&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=572&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=572&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=572&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=572              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]