ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

page1.

Abhidhammapiṭake paṭṭhānaṃ dutiyo bhāgo anulomatikapaṭṭhānaṃ pacchimaṃ -------- namo tassa bhagavato arahato sammāsambuddhassa. Vitakkattikaṃ paṭiccavāro [1] Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā. {1.1} Savitakkasavicāraṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati hetupaccayā savitakkasavicāre khandhe paṭicca vitakko paṭisandhikkhaṇe savitakkasavicāre khandhe paṭicca vitakko . savitakka- savicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā savitakkasavicāre khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe savitakkasavicāre khandhe paṭicca kaṭattārūpaṃ. [2] Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro

--------------------------------------------------------------------------------------------- page2.

Avicāro ca dhammā uppajjanti hetupaccayā savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ. {2.1} Savitakkasavicāraṃ dhammaṃ paṭicca avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā savitakkasavicāre khandhe paṭicca vitakko cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe savitakkasavicāre khandhe paṭicca vitakko kaṭattā ca rūpaṃ . savitakka- savicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāramatto ca dhammā uppajjanti hetupaccayā savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā vitakko ca dve khandhe paṭicca dve khandhā vitakko ca paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā vitakko ca dve khandhe paṭicca dve khandhā vitakko ca. [3] Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakka- vicāramatto ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā vitakko ca cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā vitakko ca cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā vitakko ca kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā vitakko ca kaṭattā ca rūpaṃ.

--------------------------------------------------------------------------------------------- page3.

[4] Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati hetupaccayā avitakkavicāramattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā. Avitakkavicāra- mattaṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā vitakkaṃ paṭicca savitakkasavicārā khandhā paṭisandhikkhaṇe vitakkaṃ paṭicca savitakka- savicārā khandhā . Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā avitakkavicāramatte khandhe paṭicca vicāro citta- samuṭṭhānañca rūpaṃ vitakkaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe avitakkavicāramatte khandhe paṭicca vicāro kaṭattā ca rūpaṃ paṭisandhikkhaṇe vitakkaṃ paṭicca kaṭattārūpaṃ. [5] Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā vitakkaṃ paṭicca savitakkasavicārā khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vitakkaṃ paṭicca savitakkasavicārā khandhā kaṭattā ca rūpaṃ . avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā avitakkavicāramattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vicāro ca cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā vicāro ca cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe avitakkavicāramattaṃ

--------------------------------------------------------------------------------------------- page4.

Ekaṃ khandhaṃ paṭicca tayo khandhā vicāro ca kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā vicāro ca kaṭattā ca rūpaṃ. [6] Avitakkaavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā avitakkaavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā citta- samuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ vicāraṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe avitakkaavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ paṭisandhikkhaṇe vicāraṃ paṭicca kaṭattārūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā vicāraṃ paṭicca vatthu vatthuṃ paṭicca vicāro ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. {6.1} Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā paṭisandhikkhaṇe vatthuṃ paṭicca savitakkasavicārā khandhā . Avitakkaavicāraṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati hetupaccayā vicāraṃ paṭicca avitakkavicāramattā khandhā paṭisandhikkhaṇe vicāraṃ paṭicca avitakkavicāramattā khandhā paṭisandhikkhaṇe vatthuṃ paṭicca avitakkavicāramattā khandhā paṭisandhikkhaṇe vatthuṃ paṭicca vitakko. [7] Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakka- avicāro ca dhammā uppajjanti hetupaccayā paṭisandhikkhaṇe vatthuṃ

--------------------------------------------------------------------------------------------- page5.

Paṭicca savitakkasavicārā khandhā mahābhūte paṭicca kaṭattārūpaṃ . Avitakkaavicāraṃ dhammaṃ paṭicca avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā vicāraṃ paṭicca avitakkavicāramattā khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vicāraṃ paṭicca avitakkavicāramattā khandhā kaṭattā ca rūpaṃ paṭisandhikkhaṇe vatthuṃ paṭicca avitakkavicāramattā khandhā mahābhūte paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe vatthuṃ paṭicca vitakko mahābhūte paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe vatthuṃ paṭicca avitakkavicāramattā khandhā ca vicāro ca . avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāra- matto ca dhammā uppajjanti hetupaccayā paṭisandhikkhaṇe vatthuṃ paṭicca savitakkasavicārā khandhā ca vitakko ca. [8] Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāra- matto ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā paṭisandhikkhaṇe vatthuṃ paṭicca savitakkasavicārā khandhā ca vitakko ca mahābhūte paṭicca kaṭattārūpaṃ. [9] Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakka- savicāro dhammo uppajjati hetupaccayā paṭisandhikkhaṇe savitakka- savicāraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ca vatthuñca paṭicca dve khandhā . savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati hetupaccayā

--------------------------------------------------------------------------------------------- page6.

Paṭisandhikkhaṇe savitakkasavicāre khandhe ca vatthuñca paṭicca vitakko . Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā savitakkasavicāre khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe savitakkasavicāre khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. [10] Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ca vatthuñca paṭicca dve khandhā savitakkasavicāre khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. {10.1} Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā paṭisandhikkhaṇe savitakkasavicāre khandhe ca vatthuñca paṭicca vitakko savitakkasavicāre khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ . savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāramatto ca dhammā uppajjanti hetupaccayā paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā vitakko ca dve khandhe ca vatthuñca paṭicca dve khandhā vitakko ca. [11] Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāramatto ca avitakkaavicāro ca dhammā

--------------------------------------------------------------------------------------------- page7.

Uppajjanti hetupaccayā paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā vitakko ca dve khandhe ca vatthuñca paṭicca dve khandhā vitakko ca savitakkasavicāre khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. [12] Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā paṭisandhikkhaṇe vitakkañca vatthuñca paṭicca savitakkasavicārā khandhā . avitakka- vicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati hetupaccayā avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paṭicca tayo khandhā dve khandhe ca vicārañca paṭicca dve khandhā paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paṭicca tayo khandhā dve khandhe ca vicārañca paṭicca dve khandhā paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ca vatthuñca paṭicca dve khandhā. {12.1} Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā avitakkavicāramatte khandhe ca vicārañca paṭicca cittasamuṭṭhānaṃ rūpaṃ avitakkavicāramatte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ vitakkañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe avitakkavicāramatte khandhe ca vicārañca paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe

--------------------------------------------------------------------------------------------- page8.

Avitakkavicāramatte khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe avitakkavicāramatte khandhe ca vatthuñca paṭicca vicāro. [13] Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā paṭisandhikkhaṇe vitakkañca vatthuñca paṭicca savitakkasavicārā khandhā vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ . avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ca vicārañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe ca vicārañca paṭicca dve khandhā kaṭattā ca rūpaṃ paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā vicāro ca dve khandhe ca vatthuñca paṭicca dve khandhā vicāro ca. [14] Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā savitakkasavicāraṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā dve khandhe ca vitakkañca paṭicca dve khandhā paṭisandhikkhaṇe savitakkasavicāraṃ

--------------------------------------------------------------------------------------------- page9.

Ekaṃ khandhañca vitakkañca paṭicca tayo khandhā dve khandhe ca vitakkañca paṭicca dve khandhā . savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā savitakkasavicāre khandhe ca vitakkañca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe savitakka- savicāre khandhe ca vitakkañca paṭicca kaṭattārūpaṃ. [15] Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca savitakka- savicāro ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā savitakkasavicāraṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ca vitakkañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe ca vitakkañca paṭicca dve khandhā kaṭattā ca rūpaṃ. [16] Savitakkasavicārañca avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vitakkañca vatthuñca paṭicca tayo khandhā dve khandhe ca vitakkañca vatthuñca paṭicca dve khandhā . savitakkasavicārañca avitakkavicāramattañca avitakka- avicārañca dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā savitakkasavicāre khandhe ca vitakkañca mahābhūte ca paṭicca

--------------------------------------------------------------------------------------------- page10.

Cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe savitakkasavicāre khandhe ca vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ. [17] Savitakkasavicārañca avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vitakkañca vatthuñca paṭicca tayo khandhā tayo khandhe ca vitakkañca vatthuñca paṭicca eko khandho dve khandhe ca vitakkañca vatthuñca paṭicca dve khandhā savitakkasavicāre khandhe ca vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ. [18] Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati ārammaṇapaccayā savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe .... Savitakka- savicāraṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati ārammaṇapaccayā savitakkasavicāre khandhe paṭicca vitakko paṭisandhik- khaṇe .... [19] Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāramatto ca dhammā uppajjanti ārammaṇapaccayā savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā vitakko . dve khandhe paṭicca dve khandhā vitakko ca paṭisandhikkhaṇe ....


             The Pali Tipitaka in Roman Character Volume 41 page 1-10. https://84000.org/tipitaka/read/roman_item.php?book=41&item=1&items=19&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=41&item=1&items=19&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=41&item=1&items=19&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1&items=19&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]