ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                     Abhidhammapiṭake paṭṭhānaṃ
                       dutiyo bhāgo
                   anulomatikapaṭṭhānaṃ pacchimaṃ
                       --------
           namo tassa bhagavato arahato sammāsambuddhassa.
                        Vitakkattikaṃ
                        paṭiccavāro
     [1]  Savitakkasavicāraṃ  dhammaṃ  paṭicca savitakkasavicāro dhammo uppajjati
hetupaccayā   savitakkasavicāraṃ  ekaṃ  khandhaṃ paṭicca tayo khandhā tayo  khandhe
paṭicca  eko  khandho  dve  khandhe  paṭicca  dve  khandhā  paṭisandhikkhaṇe
savitakkasavicāraṃ  ekaṃ  khandhaṃ paṭicca  tayo  khandhā dve khandhe paṭicca  dve
khandhā.
     {1.1}  Savitakkasavicāraṃ  dhammaṃ  paṭicca   avitakkavicāramatto  dhammo
uppajjati    hetupaccayā    savitakkasavicāre   khandhe   paṭicca   vitakko
paṭisandhikkhaṇe   savitakkasavicāre   khandhe   paṭicca  vitakko  .  savitakka-
savicāraṃ   dhammaṃ  paṭicca  avitakkaavicāro  dhammo  uppajjati  hetupaccayā
savitakkasavicāre    khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe
savitakkasavicāre khandhe paṭicca kaṭattārūpaṃ.
     [2]  Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro
Avicāro   ca   dhammā   uppajjanti  hetupaccayā   savitakkasavicāraṃ  ekaṃ
khandhaṃ   paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca
dve    khandhā   cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe   savitakkasavicāraṃ
ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  kaṭattā  ca  rūpaṃ  dve  khandhe paṭicca
dve khandhā kaṭattā ca rūpaṃ.
     {2.1}  Savitakkasavicāraṃ   dhammaṃ   paṭicca   avitakkavicāramatto   ca
avitakkaavicāro   ca   dhammā   uppajjanti  hetupaccayā  savitakkasavicāre
khandhe    paṭicca    vitakko    cittasamuṭṭhānañca    rūpaṃ    paṭisandhikkhaṇe
savitakkasavicāre  khandhe  paṭicca  vitakko  kaṭattā  ca  rūpaṃ  .  savitakka-
savicāraṃ   dhammaṃ    paṭicca    savitakkasavicāro   ca   avitakkavicāramatto
ca    dhammā    uppajjanti   hetupaccayā   savitakkasavicāraṃ   ekaṃ  khandhaṃ
paṭicca   tayo   khandhā  vitakko  ca  dve  khandhe  paṭicca  dve  khandhā
vitakko    ca    paṭisandhikkhaṇe    savitakkasavicāraṃ   ekaṃ   khandhaṃ  paṭicca
tayo khandhā vitakko ca dve khandhe paṭicca dve khandhā vitakko ca.
     [3]  Savitakkasavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro  ca  avitakka-
vicāramatto   ca   avitakkaavicāro  ca  dhammā  uppajjanti  hetupaccayā
savitakkasavicāraṃ    ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   vitakko   ca
cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  paṭicca  dve  khandhā  vitakko  ca
cittasamuṭṭhānañca    rūpaṃ    paṭisandhikkhaṇe   savitakkasavicāraṃ   ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  vitakko   ca   kaṭattā   ca rūpaṃ dve khandhe paṭicca
dve khandhā vitakko ca kaṭattā ca rūpaṃ.
     [4]  Avitakkavicāramattaṃ   dhammaṃ  paṭicca  avitakkavicāramatto  dhammo
uppajjati   hetupaccayā  avitakkavicāramattaṃ  ekaṃ  khandhaṃ paṭicca tayo khandhā
dve  khandhe  paṭicca  dve  khandhā  paṭisandhikkhaṇe avitakkavicāramattaṃ  ekaṃ
khandhaṃ  paṭicca  tayo khandhā dve khandhe paṭicca dve khandhā. Avitakkavicāra-
mattaṃ  dhammaṃ  paṭicca  savitakkasavicāro  dhammo uppajjati hetupaccayā vitakkaṃ
paṭicca   savitakkasavicārā   khandhā  paṭisandhikkhaṇe  vitakkaṃ  paṭicca savitakka-
savicārā  khandhā . Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkaavicāro dhammo
uppajjati  hetupaccayā  avitakkavicāramatte  khandhe  paṭicca  vicāro citta-
samuṭṭhānañca   rūpaṃ  vitakkaṃ   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  paṭisandhikkhaṇe
avitakkavicāramatte  khandhe  paṭicca  vicāro   kaṭattā ca rūpaṃ paṭisandhikkhaṇe
vitakkaṃ paṭicca kaṭattārūpaṃ.
     [5] Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro
ca  dhammā  uppajjanti  hetupaccayā  vitakkaṃ  paṭicca savitakkasavicārā khandhā
cittasamuṭṭhānañca   rūpaṃ  paṭisandhikkhaṇe  vitakkaṃ paṭicca savitakkasavicārā khandhā
kaṭattā   ca   rūpaṃ .  avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto ca
avitakkaavicāro  ca   dhammā uppajjanti hetupaccayā avitakkavicāramattaṃ ekaṃ
khandhaṃ paṭicca  tayo  khandhā vicāro ca cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca
dve  khandhā vicāro ca cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe avitakkavicāramattaṃ
Ekaṃ  khandhaṃ paṭicca tayo khandhā vicāro ca kaṭattā ca rūpaṃ dve khandhe paṭicca
dve khandhā vicāro ca kaṭattā ca rūpaṃ.



             The Pali Tipitaka in Roman Character Volume 41 page 1-4. https://84000.org/tipitaka/read/roman_item.php?book=41&item=1&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=41&item=1&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=41&item=1&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]