ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
     [113]  Nahetuyā  tettiṃsa  naārammaṇe  satta naadhipatiyā sattattiṃsa
naanantare   nasamanantare   naaññamaññe   naupanissaye  satta  napurejāte
napacchājāte   naāsevane   sattattiṃsa   nakamme   ekādasa   navipāke
sattattiṃsa   naāhāre   ekaṃ   naindriye   ekaṃ  najhāne ekaṃ namagge
tettiṃsa   nasampayutte   satta   navippayutte  ekādasa  nonatthiyā  satta
novigate satta.
                   Paccayavāro niṭṭhito.
                    Nissayampi ninnānaṃ.
                       Saṃsaṭṭhavāro
     [114]   Savitakkasavicāraṃ   dhammaṃ  saṃsaṭṭho  savitakkasavicāro  dhammo
uppajjati   hetupaccayā   savitakkasavicāraṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā  tayo
khandhā   dve  khandhe  ...  paṭisandhikkhaṇe ... .  Savitakkasavicāraṃ  dhammaṃ
saṃsaṭṭho  avitakkavicāramatto  dhammo  ...  savitakkasavicāre khandhe saṃsaṭṭho
vitakko    paṭisandhikkhaṇe    .pe.    savitakkasavicāraṃ    dhammaṃ   saṃsaṭṭho
savitakkasavicāro  ca  avitakkavicāramatto ca dhammā ... Savitakkasavicāraṃ ekaṃ
khandhaṃ saṃsaṭṭhā tayo khandhā vitakko ca dve khandhe ... Paṭisandhikkhaṇe .pe.
     [115] Avitakkavicāramattaṃ  dhammaṃ  saṃsaṭṭho  avitakkavicāramatto dhammo
uppajjati  hetupaccayā  avitakkavicāramattaṃ  ekaṃ  khandhaṃ saṃsaṭṭhā tayo khandhā
dve  khandhe ...  paṭisandhikkhaṇe ... .  Avitakkavicāramattaṃ  dhammaṃ  saṃsaṭṭho
savitakkasavicāro   dhammo   ...  vitakkaṃ  saṃsaṭṭhā  savitakkasavicārā khandhā
paṭisandhikkhaṇe  ...  .  avitakkavicāramattaṃ  dhammaṃ  saṃsaṭṭho avitakkaavicāro
dhammo  ...  avitakkavicāramatte  khandhe  saṃsaṭṭho  vicāro  paṭisandhikkhaṇe
avitakkavicāramatte khandhe saṃsaṭṭho vicāro.
     {115.1} Avitakkavicāramattaṃ  dhammaṃ  saṃsaṭṭho  avitakkavicāramatto  ca
avitakkaavicāro ca dhammā ... Avitakkavicāramattaṃ ekaṃ khandhaṃ saṃsaṭṭhā  tayo khandhā
vicāro  ca  dve  khandhe  ...  paṭisandhikkhaṇe ... .  Avitakkaavicāraṃ dhammaṃ saṃsaṭṭho
avitakkaavicāro  dhammo  uppajjati  hetupaccayā  avitakkaavicāraṃ ekaṃ khandhaṃ
Saṃsaṭṭhā tayo khandhā dve khandhe saṃsaṭṭhā paṭisandhikkhaṇe .... Avitakkaavicāraṃ
dhammaṃ  saṃsaṭṭho  avitakkavicāramatto  dhammo  ...  vicāraṃ  saṃsaṭṭhā  avitakka-
vicāramattā khandhā paṭisandhikkhaṇe vicāraṃ saṃsaṭṭhā.
     [115]   Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ  saṃsaṭṭho
avitakkavicāramatto   dhammo   ...   avitakkavicāramattaṃ   ekaṃ   khandhañca
vicārañca  saṃsaṭṭhā  tayo  khandhā  dve khandhe .pe. Paṭisandhikkhaṇe ....
Savitakkasavicārañca   avitakkavicāramattañca   dhammaṃ  saṃsaṭṭho  savitakkasavicāro
dhammo   uppajjati  hetupaccayā  savitakkasavicāraṃ  ekaṃ  khandhañca  vitakkañca
saṃsaṭṭhā tayo khandhā dve khandhe ca vitakkañca paṭisandhikkhaṇe ....
     Hetupaccayaṃ anumajjantena sabbe paccayā vitthāretabbā.
     [116]  Hetuyā  ekādasa ārammaṇe adhipatiyā anantare samanantare
sahajāte  aññamaññe  nissaye  upanissaye  purejāte  āsevane  kamme
vipāke  āhāre  indriye  jhāne  magge sampayutte vippayutte atthiyā
natthiyā vigate avigate sabbattha ekādasa.
                        Anulomaṃ.



             The Pali Tipitaka in Roman Character Volume 41 page 47-49. https://84000.org/tipitaka/read/roman_item.php?book=41&item=113&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=41&item=113&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=41&item=113&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=113&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=113              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]