ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [1418]   Paritto   dhammo   parittassa   dhammassa   hetupaccayena
paccayo   parittā   hetū   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe ....
     [1419]   Mahaggato   dhammo   mahaggatassa  dhammassa  hetupaccayena
paccayo tīṇi. Pavatti paṭisandhi kātabbā.
     [1420]   Appamāṇo  dhammo  appamāṇassa  dhammassa  hetupaccayena
paccayo tīṇi.
     [1421]   Paritto   dhammo  parittassa  dhammassa  ārammaṇapaccayena
paccayo   dānaṃ   datvā   sīlaṃ   samādiyitvā   uposathakammaṃ   katvā  taṃ
paccavekkhati    pubbe    suciṇṇāni    paccavekkhati    ariyā    gotrabhuṃ
paccavekkhanti   vodānaṃ   paccavekkhanti   pahīne   kilese  paccavekkhanti
vikkhambhite      kilese      paccavekkhanti     pubbe     samudāciṇṇe
kilese  jānanti  cakkhuṃ  ...  vatthuṃ  ...  paritte khandhe aniccato ...
Vipassanti   assādenti   abhinandanti   taṃ   ārabbha   rāgo   uppajjati
domanassaṃ    uppajjati    rūpāyatanaṃ    cakkhu    .pe.    phoṭṭhabbāyatanaṃ
kāyaviññāṇassa ārammaṇapaccayena paccayo.
     [1422]   Paritto  dhammo  mahaggatassa  dhammassa  ārammaṇapaccayena
paccayo  dibbena  cakkhunā  rūpaṃ  passati  dibbāya  sotadhātuyā  saddaṃ ...
Cetopariyañāṇena   parittacittasamaṅgissa   cittaṃ   jānāti  parittā  khandhā
iddhividhañāṇassa        cetopariyañāṇassa       pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
     [1423]  Mahaggato  dhammo  mahaggatassa  dhammassa  ārammaṇapaccayena
paccayo ākāsānañcāyatanaṃ viññāṇañcāyatanassa
ākiñcaññāyatanaṃ       nevasaññānāsaññāyatanassa       ārammaṇapaccayena
Paccayo    cetopariyañāṇena    mahaggatacittasamaṅgissa    cittaṃ    jānāti
mahaggatā        khandhā        iddhividhañāṇassa       cetopariyañāṇassa
pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
     [1424]   Mahaggato  dhammo  parittassa  dhammassa  ārammaṇapaccayena
paccayo     paṭhamaṃ     jhānaṃ     paccavekkhati     nevasaññānāsaññāyatanaṃ
paccavekkhati    dibbaṃ    cakkhuṃ    paccavekkhati   dibbaṃ   sotadhātuṃ   ...
Iddhividhañāṇaṃ  paccavekkhati  cetopariyañāṇaṃ ... Pubbenivāsānussatiñāṇaṃ ...
Yathākammūpagañāṇaṃ     ...     anāgataṃsañāṇaṃ    paccavekkhati    mahaggate
khandhe   aniccato   ...   vipassati   assādeti  abhinandati  taṃ  ārabbha
rāgo uppajjati domanassaṃ uppajjati.
     [1425]  Appamāṇo  dhammo  appamāṇassa dhammassa ārammaṇapaccayena
paccayo nibbānaṃ maggassa phalassa ārammaṇapaccayena paccayo.
     [1426]  Appamāṇo  dhammo  parittassa  dhammassa  ārammaṇapaccayena
paccayo  ariyā  maggā  vuṭṭhahitvā  maggaṃ  paccavekkhanti phalaṃ paccavekkhanti
nibbānaṃ   paccavekkhanti   nibbānaṃ   gotrabhussa   vodānassa  āvajjanāya
ārammaṇapaccayena paccayo.
     [1427]  Appamāṇo  dhammo  mahaggatassa  dhammassa ārammaṇapaccayena
paccayo       ariyā      cetopariyañāṇena      appamāṇacittasamaṅgissa
Cittaṃ  jānanti  appamāṇā  khandhā  cetopariyañāṇassa  pubbenivāsānussati-
ñāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
     [1428]   Paritto   dhammo   parittassa   dhammassa  adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
dānaṃ   datvā   sīlaṃ   samādiyitvā  uposathakammaṃ  katvā  taṃ  garuṃ  katvā
paccavekkhati   pubbe   suciṇṇāni   garuṃ   katvā   paccavekkhati   sekkhā
gotrabhuṃ  garuṃ  katvā  ...  vodānaṃ  garuṃ  katvā paccavekkhanti cakkhuṃ ...
Vatthuṃ   ...   paritte  khandhe  garuṃ  katvā  assādenti  abhinandanti  taṃ
garuṃ   katvā   rāgo   uppajjati   diṭṭhi   uppajjati  .  sahajātādhipati:
parittādhipati    sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ
adhipatipaccayena paccayo.
     [1429]   Mahaggato   dhammo  mahaggatassa  dhammassa  adhipatipaccayena
paccayo    .   sahajātādhipati:   mahaggatādhipati   sampayuttakānaṃ   khandhānaṃ
adhipatipaccayena paccayo.
     [1430]   Mahaggato   dhammo   parittassa  dhammassa  adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
paṭhamaṃ   jhānaṃ   garuṃ   katvā   ...  nevasaññānāsaññāyatanaṃ  ...  dibbaṃ
cakkhuṃ   ...   anāgataṃsañāṇaṃ  garuṃ  katvā  paccavekkhati  mahaggate  khandhe
garuṃ   katvā   assādeti   abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati
Diṭṭhi   uppajjati   .   sahajātādhipati:   mahaggatādhipati   cittasamuṭṭhānānaṃ
rūpānaṃ adhipatipaccayena paccayo.
     [1431]  Mahaggato  dhammo  parittassa  ca  mahaggatassa  ca  dhammassa
adhipatipaccayena   paccayo  .  sahajātādhipati:  mahaggatādhipati  sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     [1432]     Appamāṇo     dhammo     appamāṇassa     dhammassa
adhipatipaccayena     paccayo     ārammaṇādhipati     sahajātādhipati    .
Ārammaṇādhipati:   nibbānaṃ   maggassa  phalassa  adhipatipaccayena  paccayo .
Sahajātādhipati:   appamāṇādhipati   sampayuttakānaṃ   khandhānaṃ  adhipatipaccayena
paccayo.
     [1433]   Appamāṇo   dhammo  parittassa  dhammassa  adhipatipaccayena
paccayo   ārammaṇādhipati   sahajātādhipati   .   ārammaṇādhipati:   ariyā
maggā  vuṭṭhahitvā  maggaṃ  garuṃ  katvā  paccavekkhanti  phalaṃ garuṃ katvā ...
Nibbānaṃ  garuṃ  katvā  ...  nibbānaṃ  gotrabhussa vodānassa adhipatipaccayena
paccayo     .     sahajātādhipati:    appamāṇādhipati    cittasamuṭṭhānānaṃ
rūpānaṃ adhipatipaccayena paccayo.
     [1434]   Appamāṇo   dhammo   parittassa   ca   appamāṇassa  ca
dhammassa   adhipatipaccayena   paccayo   .   sahajātādhipati:  appamāṇādhipati
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
Paccayo.
     [1435]   Paritto   dhammo   parittassa  dhammassa  anantarapaccayena
paccayo    purimā    purimā    parittā   khandhā   pacchimānaṃ   pacchimānaṃ
khandhānaṃ    anantarapaccayena    paccayo   anulomaṃ   gotrabhussa   anulomaṃ
vodānassa     āvajjanā     parittānaṃ     khandhānaṃ    anantarapaccayena
paccayo.
     [1436]   Paritto   dhammo  mahaggatassa  dhammassa  anantarapaccayena
paccayo   parittaṃ   cuticittaṃ   mahaggatassa  upapatticittassa  anantarapaccayena
paccayo    parittā   khandhā   mahaggatassa   vuṭṭhānassa   anāgataṃsañāṇassa
anantarapaccayena   paccayo  paṭhamassa  jhānassa  parikammaṃ  ...  nevasaññā-
nāsaññāyatanassa   parikammaṃ   ...   dibbassa   cakkhussa   parikammaṃ  ...
Anāgataṃsañāṇassa      parikammaṃ      anāgataṃsañāṇassa     anantarapaccayena
paccayo.
     [1437]   Paritto  dhammo  appamāṇassa  dhammassa  anantarapaccayena
paccayo   gotrabhu   maggassa   vodānaṃ  maggassa  anulomaṃ  phalasamāpattiyā
anantarapaccayena paccayo.
     [1438]   Mahaggato  dhammo  mahaggatassa  dhammassa  anantarapaccayena
paccayo      purimā     purimā     mahaggatā     khandhā     pacchimānaṃ
pacchimānaṃ mahaggatānaṃ khandhānaṃ anantarapaccayena paccayo.
     [1439]   Mahaggato   dhammo  parittassa  dhammassa  anantarapaccayena
Paccayo   mahaggataṃ   cuticittaṃ   parittassa  upapatticittassa  anantarapaccayena
paccayo    mahaggataṃ    bhavaṅgaṃ   āvajjanāya   anantarapaccayena   paccayo
mahaggatā khandhā parittassa vuṭṭhānassa anantarapaccayena paccayo.
     [1440]  Mahaggato  dhammo  appamāṇassa  dhammassa  anantarapaccayena
paccayo       nevasaññānāsaññāyatanaṃ       nirodhā       vuṭṭhahantassa
phalasamāpattiyā anantarapaccayena paccayo.
     [1441]  Appamāṇo  dhammo  appamāṇassa  dhammassa anantarapaccayena
paccayo     purimā     purimā     appamāṇā     khandhā     pacchimānaṃ
pacchimānaṃ   ...   anantarapaccayena  paccayo  maggo  phalassa  phalaṃ  phalassa
anantarapaccayena paccayo.
     [1442]   Appamāṇo  dhammo  parittassa  dhammassa  anantarapaccayena
paccayo phalaṃ parittassa vuṭṭhānassa anantarapaccayena paccayo.
     [1443]  Appamāṇo  dhammo  mahaggatassa  dhammassa  anantarapaccayena
paccayo   phalaṃ   mahaggatassa   vuṭṭhānassa   anantarapaccayena   paccayo .
Samanantarapaccayaṃ anantarapaccayasadisaṃ.
     [1444]   Paritto   dhammo   parittassa  dhammassa  sahajātapaccayena
paccayo   paritto   eko  khandho  tiṇṇannaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ   sahajātapaccayena   paccayo   dve   khandhā  ...  paṭisandhikkhaṇe
khandhā     vatthussa     vatthu    khandhānaṃ    sahajātapaccayena    paccayo
Ekaṃ mahābhūtaṃ. Saṅkhittaṃ. Asaññasattānaṃ ....



             The Pali Tipitaka in Roman Character Volume 41 page 425-432. https://84000.org/tipitaka/read/roman_item.php?book=41&item=1418&items=27              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=41&item=1418&items=27&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=41&item=1418&items=27              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1418&items=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1418              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]