ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                       micchattattikaṃ
                       paṭiccavāro
     [1632]    Micchattaniyataṃ   dhammaṃ   paṭicca   micchattaniyato   dhammo
uppajjati    hetupaccayā    micchattaniyataṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā  dve  khandhe  ...  .  micchattaniyataṃ  dhammaṃ  paṭicca aniyato dhammo
uppajjati   hetupaccayā   micchattaniyate   khandhe   paṭicca   cittasamuṭṭhānaṃ
rūpaṃ    .   micchattaniyataṃ   dhammaṃ   paṭicca   micchattaniyato   ca   aniyato
ca    dhammā    uppajjanti    hetupaccayā   micchattaniyataṃ   ekaṃ   khandhaṃ
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     [1633]   Sammattaniyataṃ  dhammaṃ  paṭicca  sammattaniyato  dhammo  ...
Hetupaccayā tīṇi.
     [1634]  Aniyataṃ  dhammaṃ  paṭicca  aniyato  dhammo  ... Hetupaccayā
aniyataṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve
khandhe   ...   paṭisandhikkhaṇe  aniyataṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā

--------------------------------------------------------------------------------------------- page477.

Kaṭattā ca rūpaṃ dve khandhe ... khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā dve mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. [1635] Micchattaniyatañca aniyatañca dhammaṃ paṭicca aniyato dhammo ... hetupaccayā micchattaniyate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1636] Sammattaniyatañca aniyatañca dhammaṃ paṭicca aniyato dhammo ... hetupaccayā sammattaniyate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.


             The Pali Tipitaka in Roman Character Volume 41 page 476-477. https://84000.org/tipitaka/read/roman_item.php?book=41&item=1632&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=41&item=1632&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=41&item=1632&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1632&items=5&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1632              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]