Pañhāvāro
[1796] Maggārammaṇo dhammo maggārammaṇassa dhammassa
hetupaccayena paccayo maggārammaṇā hetū sampayuttakānaṃ khandhānaṃ
hetupaccayena paccayo .pe.
[1797] Maggārammaṇo dhammo maggādhipatissa dhammassa
hetupaccayena paccayo maggārammaṇā hetū sampayuttakānaṃ
maggādhipatīnaṃ khandhānaṃ hetupaccayena paccayo.
[1798] Maggārammaṇo dhammo maggārammaṇassa ca maggādhipatissa
ca dhammassa hetupaccayena paccayo .pe. iminā kāraṇena sattarasa
pañhā kātabbā.
[1799] Maggahetuko dhammo maggārammaṇassa dhammassa
ārammaṇapaccayena paccayo ariyā maggā vuṭṭhahitvā maggaṃ
paccavekkhanti cetopariyañāṇena maggahetukacittasamaṅgissa cittaṃ
jānanti maggahetukā khandhā cetopariyañāṇassa pubbenivāsānussati-
ñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo
[1800] Maggahetuko dhammo maggādhipatissa dhammassa
ārammaṇapaccayena paccayo ariyā maggā vuṭṭhahitvā maggaṃ
garuṃ katvā paccavekkhanti.
[1801] Maggahetuko dhammo maggārammaṇassa ca maggādhipatissa ca
dhammassa ārammaṇapaccayena paccayo ariyā maggā vuṭṭhahitvā maggaṃ
Garuṃ katvā paccavekkhanti.
[1802] Maggādhipati dhammo maggādhipatissa dhammassa ārammaṇa-
paccayena paccayo ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā
paccavekkhanti.
[1803] Maggādhipati dhammo maggārammaṇassa dhammassa
ārammaṇapaccayena paccayo ariyā maggā vuṭṭhahitvā maggaṃ
paccavekkhanti cetopariyañāṇena maggādhipaticittasamaṅgissa cittaṃ jānanti
maggādhipatī khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
[1804] Maggādhipati dhammo maggārammaṇassa ca maggādhipatissa ca
dhammassa ārammaṇapaccayena paccayo ariyā maggā vuṭṭhahitvā maggaṃ
garuṃ katvā paccavekkhanti.
[1805] Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa
dhammassa ārammaṇapaccayena paccayo ariyā maggā vuṭṭhahitvā
maggaṃ paccavekkhanti cetopariyañāṇena maggahetukamaggādhipaticittasamaṅgissa
cittaṃ jānanti maggahetukā ca maggādhipatī ca khandhā cetopariyañāṇassa
pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa āvajjanāya
ārammaṇapaccayena paccayo.
[1806] Maggahetuko ca maggādhipati ca dhammā maggādhipatissa
dhammassa ārammaṇapaccayena paccayo ariyā maggā vuṭṭhahitvā
Maggaṃ garuṃ katvā paccavekkhanti.
[1807] Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa ca
maggādhipatissa ca dhammassa ārammaṇapaccayena paccayo ariyā maggā
vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.
[1808] Maggārammaṇo dhammo maggārammaṇassa dhammassa
adhipatipaccayena paccayo . sahajātādhipati: maggārammaṇādhipati
sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
[1809] Maggārammaṇo dhammo maggādhipatissa dhammassa
adhipatipaccayena paccayo . sahajātādhipati: maggārammaṇādhipati
sampayuttakānaṃ maggādhipatīnaṃ khandhānaṃ adhipatipaccayena paccayo.
[1810] Maggārammaṇo dhammo maggārammaṇassa ca maggādhipatissa
ca dhammassa adhipatipaccayena paccayo . sahajātādhipati: maggārammaṇādhipati
sampayuttakānaṃ maggārammaṇānañca maggādhipatīnañca khandhānaṃ
adhipatipaccayena paccayo.
[1811] Maggahetuko dhammo maggahetukassa dhammassa adhipatipaccayena
paccayo . sahajātādhipati: maggahetukādhipati sampayuttakānaṃ khandhānaṃ
adhipatipaccayena paccayo.
[1812] Maggahetuko dhammo maggārammaṇassa dhammassa adhipatipaccayena
paccayo . ārammaṇādhipati: ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā
paccavekkhanti.
[1813] Maggahetuko dhammo maggādhipatissa dhammassa adhipatipaccayena
paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: ariyā
maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti . sahajātādhipati:
maggahetukādhipati sampayuttakānaṃ maggādhipatīnaṃ khandhānaṃ adhipatipaccayena
paccayo.
[1814] Maggahetuko dhammo maggārammaṇassa ca
maggādhipatissa ca dhammassa adhipatipaccayena paccayo ārammaṇādhipati
sahajātādhipati . ārammaṇādhipati: ariyā maggā vuṭṭhahitvā maggaṃ
garuṃ katvā paccavekkhanti.
[1815] Maggahetuko dhammo maggahetukassa ca maggādhipatissa ca
dhammassa adhipatipaccayena paccayo . sahajātādhipati: maggahetukādhipati
sampayuttakānaṃ maggahetukānañca maggādhipatīnañca khandhānaṃ
adhipatipaccayena paccayo.
[1816] Maggādhipati dhammo maggādhipatissa dhammassa adhipatipaccayena
paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: ariyā
maggā vuṭṭhahitvā .pe. paccavekkhanti . sahajātādhipati:
maggādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
[1817] Maggādhipati dhammo maggārammaṇassa dhammassa
adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati .
Ārammaṇādhipati: ariyā maggā vuṭṭhahitvā .pe. paccavekkhanti .
Sahajātādhipati: maggādhipati adhipati sampayuttakānaṃ maggārammaṇānaṃ
khandhānaṃ adhipatipaccayena paccayo.
[1818] Maggādhipati dhammo maggahetukassa dhammassa adhipatipaccayena
paccayo . sahajātādhipati: maggādhipati adhipati sampayuttakānaṃ
maggahetukānaṃ khandhānaṃ adhipatipaccayena paccayo.
[1819] Maggādhipati dhammo maggārammaṇassa ca maggādhipatissa
ca dhammassa adhipatipaccayena paccayo ārammaṇādhipati
sahajātādhipati . ārammaṇādhipati: ariyā maggā vuṭṭhahitvā .pe.
Sahajātādhipati: maggādhipati adhipati sampayuttakānaṃ maggārammaṇānañca
maggādhipatīnañca khandhānaṃ adhipatipaccayena paccayo.
[1820] Maggādhipati dhammo maggahetukassa ca maggādhipatissa ca
dhammassa adhipatipaccayena paccayo . sahajātādhipati: maggādhipati
adhipati sampayuttakānaṃ maggahetukānañca maggādhipatīnañca khandhānaṃ
adhipatipaccayena paccayo.
[1821] Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa
dhammassa adhipatipaccayena paccayo . sahajātādhipati: maggārammaṇā
ca maggādhipati ca adhipati sampayuttakānaṃ maggārammaṇānaṃ khandhānaṃ
adhipatipaccayena paccayo.
[1822] Maggārammaṇo ca maggādhipati ca dhammā maggādhipatissa
Dhammassa adhipatipaccayena paccayo . sahajātādhipati: maggārammaṇā
ca maggādhipati ca adhipati sampayuttakānaṃ maggādhipatīnaṃ khandhānaṃ
adhipatipaccayena paccayo.
[1823] Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa
ca maggādhipatissa ca dhammassa adhipatipaccayena paccayo .
Sahajātādhipati: maggārammaṇā ca maggādhipati ca adhipati
sampayuttakānaṃ maggārammaṇānañca maggādhipatīnañca khandhānaṃ
adhipatipaccayena paccayo.
[1824] Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa
dhammassa adhipatipaccayena paccayo . ārammaṇādhipati: ariyā
maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.
[1825] Maggahetuko ca maggādhipati ca dhammā maggahetukassa
dhammassa adhipatipaccayena paccayo . sahajātādhipati: maggahetukā
ca maggādhipati ca adhipati sampayuttakānaṃ maggahetukānaṃ khandhānaṃ
adhipatipaccayena paccayo.
[1826] Maggahetuko ca maggādhipati ca dhammā maggādhipatissa
dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati .
Ārammaṇādhipati: ariyā maggā vuṭṭhahitvā .pe. sahajātādhipati:
maggahetukā ca maggādhipati ca adhipati sampayuttakānaṃ maggādhipatīnaṃ
khandhānaṃ adhipatipaccayena paccayo.
[1827] Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa
ca maggādhipatissa ca dhammassa adhipatipaccayena paccayo .
Ārammaṇādhipati: ariyā maggā .pe. Paccavekkhanti.
[1828] Maggahetuko ca maggādhipati ca dhammā maggahetukassa ca
maggādhipatissa ca dhammassa adhipatipaccayena paccayo . sahajātādhipati:
maggahetukā ca maggādhipati ca adhipati sampayuttakānaṃ
maggahetukānañca maggādhipatīnañca khandhānaṃ adhipatipaccayena paccayo.
[1829] Maggārammaṇo dhammo maggārammaṇassa dhammassa
anantarapaccayena paccayo purimā purimā maggārammaṇā khandhā
pacchimānaṃ pacchimānaṃ maggārammaṇānaṃ khandhānaṃ anantarapaccayena
paccayo āvajjanā maggārammaṇānaṃ khandhānaṃ anantarapaccayena
paccayo.
[1830] Maggārammaṇo dhammo maggādhipatissa dhammassa
anantarapaccayena paccayo purimā purimā maggārammaṇā khandhā
pacchimānaṃ pacchimānaṃ maggādhipatīnaṃ khandhānaṃ anantarapaccayena paccayo
āvajjanā maggādhipatīnaṃ khandhānaṃ anantarapaccayena paccayo.
[1831] Maggārammaṇo dhammo maggārammaṇassa ca
maggādhipatissa ca dhammassa anantarapaccayena paccayo purimā purimā
maggārammaṇā khandhā pacchimānaṃ pacchimānaṃ maggārammaṇānañca
maggādhipatīnañca khandhānaṃ anantarapaccayena paccayo āvajjanā
Maggārammaṇānañca maggādhipatīnañca khandhānaṃ anantarapaccayena
paccayo.
[1832] Maggādhipati dhammo maggādhipatissa dhammassa
anantarapaccayena paccayo purimā purimā maggādhipatī khandhā pacchimānaṃ
pacchimānaṃ maggādhipatīnaṃ khandhānaṃ anantarapaccayena paccayo.
[1833] Maggādhipati dhammo maggārammaṇassa dhammassa
anantarapaccayena paccayo purimā purimā maggādhipatī khandhā pacchimānaṃ
pacchimānaṃ maggārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo.
[1834] Maggādhipati dhammo maggārammaṇassa ca
maggādhipatissa ca dhammassa anantarapaccayena paccayo purimā purimā
maggādhipatī khandhā pacchimānaṃ pacchimānaṃ maggārammaṇānañca
maggādhipatīnañca khandhānaṃ anantarapaccayena paccayo.
[1835] Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa
dhammassa anantarapaccayena paccayo purimā purimā maggārammaṇā ca
maggādhipatī ca khandhā pacchimānaṃ pacchimānaṃ maggārammaṇānaṃ khandhānaṃ
anantarapaccayena paccayo.
[1836] Maggārammaṇo ca maggādhipati ca dhammā maggādhipatissa
dhammassa anantarapaccayena paccayo purimā purimā maggārammaṇā ca
maggādhipatī ca khandhā pacchimānaṃ pacchimānaṃ maggādhipatīnaṃ khandhānaṃ
anantarapaccayena paccayo.
[1837] Maggārammaṇo ca maggādhipati ca dhammā
maggārammaṇassa ca maggādhipatissa ca dhammassa anantarapaccayena
paccayo purimā purimā maggārammaṇā ca maggādhipatī ca khandhā
pacchimānaṃ pacchimānaṃ maggārammaṇānañca maggādhipatīnañca khandhānaṃ
anantarapaccayena paccayo.
[1838] Maggārammaṇo dhammo maggārammaṇassa dhammassa
samanantarapaccayena paccayo anantarasadisaṃ . sahajātapaccayena
paccayo aññamaññapaccayena paccayo nissayapaccayena paccayo
tīsupi sattarasa pañhā kātabbā.
[1839] Maggārammaṇo dhammo maggārammaṇassa dhammassa
upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo .
Pakatūpanissayo: paccavekkhaṇā paccavekkhaṇāya upanissayapaccayena
paccayo.
[1840] Maggārammaṇo dhammo maggādhipatissa dhammassa
upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo .
Pakatūpanissayo: paccavekkhaṇā paccavekkhaṇāya upanissayapaccayena
paccayo.
[1841] Maggārammaṇo dhammo maggārammaṇassa ca maggādhipatissa
ca dhammassa upanissayapaccayena paccayo anantarūpanissayo
pakatūpanissayo . pakatūpanissayo: paccavekkhaṇā
Paccavekkhaṇāya upanissayapaccayena paccayo.
[1842] Maggahetuko dhammo maggahetukassa dhammassa upanissaya-
paccayena paccayo . pakatūpanissayo: paṭhamo maggo dutiyassa
maggassa upanissayapaccayena paccayo . saṅkhittaṃ . tatiyo maggo
catutthassa maggassa upanissayapaccayena paccayo.
[1843] Maggahetuko dhammo maggārammaṇassa dhammassa
upanissayapaccayena paccayo . ārammaṇūpanissayo: ariyā
maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.
[1844] Maggahetuko dhammo maggādhipatissa dhammassa
upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo
pakatūpanissayo . pakatūpanissayo: paṭhamo maggo dutiyassa maggassa
tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo.
[1845] Maggahetuko dhammo maggārammaṇassa ca maggādhipatissa
ca dhammassa upanissayapaccayena paccayo . ārammaṇūpanissayo:
ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.
[1846] Maggahetuko dhammo maggahetukassa ca maggādhipatissa ca
dhammassa upanissayapaccayena paccayo . pakatūpanissayo: paṭhamo
maggo dutiyassa maggassa .pe. Upanissayapaccayena paccayo.
[1847] Maggādhipati dhammo maggādhipatissa dhammassa
upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo
Pakatūpanissayo . pakatūpanissayo: paṭhamo maggo dutiyassa maggassa
tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo
paccavekkhaṇā paccavekkhaṇāya upanissayapaccayena paccayo.
[1848] Maggādhipati dhammo maggārammaṇassa dhammassa
upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo
pakatūpanissayo . pakatūpanissayo: paccavekkhaṇā paccavekkhaṇāya
upanissayapaccayena paccayo.
[1849] Maggādhipati dhammo maggahetukassa dhammassa
upanissayapaccayena paccayo . pakatūpanissayo: paṭhamo maggo
.pe. Catutthassa maggassa upanissayapaccayena paccayo.
[1850] Maggādhipati dhammo maggārammaṇassa ca maggādhipatissa
ca dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo
anantarūpanissayo pakatūpanissayo . pakatūpanissayo:
paccavekkhaṇā paccavekkhaṇāya upanissayapaccayena paccayo.
[1851] Maggādhipati dhammo maggahetukassa ca maggādhipatissa ca
dhammassa upanissayapaccayena paccayo . pakatūpanissayo: paṭhamo
maggo .pe. Catutthassa maggassa upanissayapaccayena paccayo.
[1852] Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa
dhammassa upanissayapaccayena paccayo anantarūpanissayo
pakatūpanissayo . pakatūpanissayo: paccavekkhaṇā paccavekkhaṇāya
Upanissayapaccayena paccayo.
[1853] Maggārammaṇo ca maggādhipati ca dhammā maggādhipatissa
dhammassa upanissayapaccayena paccayo anantarūpanissayo
pakatūpanissayo . pakatūpanissayo: paccavekkhaṇā paccavekkhaṇāya
upanissayapaccayena paccayo.
[1854] Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa
ca maggādhipatissa ca dhammassa upanissayapaccayena paccayo
anantarūpanissayo pakatūpanissayo . pakatūpanissayo:
paccavekkhaṇā paccavekkhaṇāya upanissayapaccayena paccayo.
[1855] Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa
dhammassa upanissayapaccayena paccayo . ārammaṇūpanissayo: ariyā
maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.
[1856] Maggahetuko ca maggādhipati ca dhammā maggahetukassa
dhammassa upanissayapaccayena paccayo . pakatūpanissayo: paṭhamo
maggo dutiyassa maggassa tatiyo maggo catutthassa maggassa
upanissayapaccayena paccayo.
[1857] Maggahetuko ca maggādhipati ca dhammā maggādhipatissa dhammassa
upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo
pakatūpanissayo . pakatūpanissayo: paṭhamo maggo dutiyassa
maggassa tatiyo maggo catutthassa maggassa upanissayapaccayena
Paccayo.
[1858] Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa ca
maggādhipatissa ca dhammassa upanissayapaccayena paccayo. Ārammaṇūpanissayo:
ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.
[1859] Maggahetuko ca maggādhipati ca dhammā maggahetukassa ca
maggādhipatissa ca dhammassa upanissayapaccayena paccayo . pakatūpanissayo:
paṭhamo maggo dutiyassa maggassa tatiyo maggo catutthassa maggassa
upanissayapaccayena paccayo.
[1860] Maggārammaṇo dhammo maggārammaṇassa dhammassa
āsevanapaccayena paccayo purimā purimā maggārammaṇā khandhā
pacchimānaṃ pacchimānaṃ maggārammaṇānaṃ khandhānaṃ āsevanapaccayena
paccayo.
[1861] Maggārammaṇo dhammo maggādhipatissa dhammassa
āsevanapaccayena paccayo . anantarasadisaṃ nava pañhā kātabbā .
Āvajjanā na kātabbā.
[1862] Maggārammaṇo dhammo maggārammaṇassa dhammassa
kammapaccayena paccayo sahajātapaccayena paccayo nānākhaṇikā
natthi sattarasa pañhā kātabbā . maggārammaṇo dhammo
maggārammaṇassa dhammassa āhārapaccayena paccayo indriyapaccayena
paccayo jhānapaccayena paccayo maggapaccayena paccayo
sampayuttapaccayena paccayo atthipaccayena paccayo . ime satta
Paccayā sattarasapañhā hetusadisā . natthipaccayena paccayo vigatapaccayena
paccayo anantarasadisā . avigatapaccayena paccayo sattarasa
pañhā.
[1863] Hetuyā sattarasa ārammaṇe nava adhipatiyā ekavīsa
anantare nava samanantare nava sahajāte sattarasa aññamaññe
sattarasa nissaye sattarasa upanissaye ekavīsa āsevane nava
kamme sattarasa āhāre indriye jhāne magge sampayutte
sattarasa atthiyā sattarasa natthiyā nava vigate nava avigate
sattarasa. Evaṃ gaṇetabbaṃ.
Anulomaṃ
[1864] Maggārammaṇo dhammo maggārammaṇassa dhammassa
sahajātapaccayena paccayo upanissayapaccayena paccayo.
[1865] Maggārammaṇo dhammo maggādhipatissa dhammassa
sahajātapaccayena paccayo upanissayapaccayena paccayo.
[1866] Maggārammaṇo dhammo maggārammaṇassa ca maggādhipatissa
ca dhammassa sahajātapaccayena paccayo upanissayapaccayena paccayo.
[1867] Maggahetuko dhammo maggahetukassa dhammassa
sahajātapaccayena paccayo upanissayapaccayena paccayo.
[1868] Maggahetuko dhammo maggārammaṇassa dhammassa
Ārammaṇapaccayena paccayo upanissayapaccayena paccayo.
[1869] Maggahetuko dhammo maggādhipatissa dhammassa ārammaṇa-
paccayena paccayo sahajātapaccayena paccayo upanissayapaccayena
paccayo.
[1870] Maggahetuko dhammo maggārammaṇassa ca maggādhipatissa
ca dhammassa ārammaṇapaccayena paccayo upanissayapaccayena
paccayo.
[1871] Maggahetuko dhammo maggahetukassa ca maggādhipatissa ca
dhammassa sahajātapaccayena paccayo upanissayapaccayena paccayo.
[1872] Maggādhipati dhammo maggādhipatissa dhammassa
sahajātapaccayena paccayo upanissayapaccayena paccayo.
[1873] Maggādhipati dhammo maggārammaṇassa dhammassa
ārammaṇapaccayena paccayo sahajātapaccayena paccayo
upanissayapaccayena paccayo.
[1874] Maggādhipati dhammo maggahetukassa dhammassa
sahajātapaccayena paccayo upanissayapaccayena paccayo.
[1875] Maggādhipati dhammo maggārammaṇassa ca maggādhipatissa ca
dhammassa sahajātapaccayena paccayo upanissayapaccayena paccayo.
[1876] Maggādhipati dhammo maggahetukassa ca maggādhipatissa ca
dhammassa sahajātapaccayena paccayo upanissayapaccayena paccayo.
[1877] Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa
dhammassa sahajātapaccayena paccayo upanissayapaccayena paccayo.
[1878] Maggārammaṇo ca maggādhipati ca dhammā maggādhipatissa
dhammassa sahajātapaccayena paccayo upanissayapaccayena paccayo.
[1879] Maggārammaṇo ca maggādhipati ca dhammā maggārammaṇassa
ca maggādhipatissa ca dhammassa sahajātapaccayena paccayo upanissaya-
paccayena paccayo.
[1880] Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa
dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo.
[1881] Maggahetuko ca maggādhipati ca dhammā maggahetukassa
dhammassa sahajātapaccayena paccayo upanissayapaccayena paccayo.
[1882] Maggahetuko ca maggādhipati ca dhammā maggādhipatissa
dhammassa sahajātapaccayena paccayo upanissayapaccayena paccayo.
[1883] Maggahetuko ca maggādhipati ca dhammā maggārammaṇassa ca
maggādhipatissa ca dhammassa upanissayapaccayena paccayo.
[1884] Maggahetuko ca maggādhipati ca dhammā maggahetukassa ca
maggādhipatissa ca dhammassa sahajātapaccayena paccayo upanissaya-
paccayena paccayo.
[1885] Nahetuyā ekavīsa naārammaṇe sattarasa naārammaṇe
gahite pakatārammaṇampi upanissayārammaṇampi dve chijjanti
Naadhipatiyā ekavīsa naanantare nasamanantare nasahajāte naaññamaññe
nanissaye naupanissaye napurejāte napacchājāte naāsevane nakamme
navipāke naāhāre naindriye najhāne namagge nasampayutte
navippayutte noatthiyā nonatthiyā novigate noavigate ekavīsa .
Evaṃ gaṇetabbaṃ.
Paccanīyaṃ.
[1886] Hetupaccayā naārammaṇe sattarasa ... naadhipatiyā
naanantare nasamanantare naupanissaye napurejāte napacchājāte
naāsevane nakamme navipāke naāhāre naindriye najhāne namagge
navippayutte nonatthiyā novigate sattarasa. Evaṃ gaṇetabbaṃ.
Anulomapaccanīyaṃ.
[1887] Nahetupaccayā ārammaṇe nava ... Adhipatiyā ekavīsa anantare
nava samanantare nava sahajāte sattarasa aññamaññe sattarasa nissaye
sattarasa upanissaye ekavīsa āsevane nava kamme sattarasa āhāre
sattarasa indriye jhāne magge sampayutte sattarasa atthiyā sattarasa
natthiyā nava vigate nava avigate sattarasa. Evaṃ gaṇetabbaṃ.
Paccanīyānulomaṃ.
Pañhāvāro niṭṭhito.
Maggārammaṇattikaṃ soḷasamaṃ
niṭṭhitaṃ
--------
The Pali Tipitaka in Roman Character Volume 41 page 515-531.
https://84000.org/tipitaka/read/roman_item.php?book=41&item=1796&items=92
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=41&item=1796&items=92&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=41&item=1796&items=92
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=41&item=1796&items=92
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=41&i=1796
Contents of The Tipitaka Volume 41
https://84000.org/tipitaka/read/?index_41
https://84000.org/tipitaka/english/?index_41
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
