Ajjhattārammaṇattikaṃ
paṭiccavāro
[2127] Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo
dhammo uppajjati hetupaccayā ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā dve khandhe ... paṭisandhikkhaṇe ajjhattārammaṇaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā dve khandhe ....
[2128] Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo
uppajjati hetupaccayā bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo
khandhā dve khandhe ... paṭisandhikkhaṇe bahiddhārammaṇaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā dve khandhe ....
[2129] Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo
dhammo uppajjati ārammaṇapaccayā. Saṅkhittaṃ. Avigatapaccayā.
[2130] Hetuyā dve ārammaṇe dve . saṅkhittaṃ. Sabbattha
dve avigate dve. Evaṃ gaṇetabbaṃ.
Anulomaṃ.
[2131] Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo
dhammo uppajjati nahetupaccayā ahetukaṃ ajjhattārammaṇaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe
ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca dve khandhe ... vicikicchāsahagate
uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato
Moho.
[2132] Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo
uppajjati nahetupaccayā ahetukaṃ bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe vicikicchāsahagate
uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.
[2133] Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo
uppajjati naadhipatipaccayā anulomasahajātasadisaṃ ninnākaraṇaṃ .
Napurejātapaccayā arūpe ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca
paṭisandhikkhaṇe ....
[2134] Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo
uppajjati napurejātapaccayā arūpe bahiddhārammaṇaṃ ekaṃ khandhaṃ
paṭicca paṭisandhikkhaṇe ... napacchājātapaccayā naāsevanapaccayā
sahajātasadisaṃ . nakammapaccayā ajjhattārammaṇe khandhe paṭicca
ajjhattārammaṇā cetanā.
[2135] Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo
uppajjati nakammapaccayā bahiddhārammaṇe khandhe paṭiccabahiddhārammaṇā
cetanā.
[2136] Ajjhattārammaṇaṃ dhammaṃ paṭicca ... navipākapaccayā
paṭisandhi natthi . najhānapaccayā pañcaviññāṇasahagataṃ
ajjhattārammaṇaṃ ekaṃ ....
[2137] Bahiddhārammaṇaṃ dhammaṃ paṭicca ... najhānapaccayā
pañcaviññāṇasahagataṃ bahiddhārammaṇaṃ ekaṃ khandhaṃ ... namaggapaccayā
nahetusadiso moho natthi . navippayuttapaccayā arūpe
ajjhattārammaṇaṃ ekaṃ khandhaṃ ....
[2138] Bahiddhārammaṇaṃ dhammaṃ paṭicca ... navippayuttapaccayā
arūpe bahiddhārammaṇaṃ ekaṃ khandhaṃ ....
[2139] Nahetuyā dve naadhipatiyā dve napurejāte dve
napacchājāte dve naāsevane nakamme navipāke najhāne namagge
navippayutte dve. Evaṃ gaṇetabbaṃ.
Paccanīyaṃ
[2140] Hetupaccayā naadhipatiyā dve ... navipāke dve
navippayutte dve. Evaṃ gaṇetabbaṃ.
Anulomapaccanīyaṃ.
[2141] Nahetupaccayā ārammaṇe dve ... anantare dve
samanantare dve . saṅkhittaṃ . magge dve avigate dve .
Evaṃ gaṇetabbaṃ.
Paccanīyānulomaṃ.
Paṭiccavāro niṭṭhito.
Sahajātavāropi paccayavāropi nissayavāropi
saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.
The Pali Tipitaka in Roman Character Volume 41 page 595-597.
https://84000.org/tipitaka/read/roman_item.php?book=41&item=2127&items=15
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=41&item=2127&items=15&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=41&item=2127&items=15
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=41&item=2127&items=15
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=41&i=2127
Contents of The Tipitaka Volume 41
https://84000.org/tipitaka/read/?index_41
https://84000.org/tipitaka/english/?index_41
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
