ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
     [2157]    Bahiddhārammaṇo    dhammo   bahiddhārammaṇassa   dhammassa
upanissayapaccayena  paccayo  anantarūpanissayo pakatūpanissayo. Pakatūpanissayo:
bahiddhārammaṇā     aniccānupassanā    dukkhānupassanā    anattānupassanā
bahiddhārammaṇāya   aniccānupassanāya   dukkhānupassanāya   anattānupassanāya
upanissayapaccayena paccayo.
     [2158]    Bahiddhārammaṇo   dhammo   ajjhattārammaṇassa   dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo    .    pakatūpanissayo:   bahiddhārammaṇā   aniccānupassanā
Dukkhānupassanā           anattānupassanā           ajjhattārammaṇāya
aniccānupassanāya          dukkhānupassanāya          anattānupassanāya
upanissayapaccayena paccayo.
     [2159]   Ajjhattārammaṇo   dhammo   ajjhattārammaṇassa   dhammassa
āsevanapaccayena   paccayo   purimā   purimā   ajjhattārammaṇā   khandhā
pacchimānaṃ    pacchimānaṃ    ajjhattārammaṇānaṃ   khandhānaṃ   āsevanapaccayena
paccayo.
     [2160]    Ajjhattārammaṇo   dhammo   bahiddhārammaṇassa   dhammassa
āsevanapaccayena    paccayo    ajjhattārammaṇaṃ    anulomaṃ    gotrabhussa
anulomaṃ vodānassa āsevanapaccayena paccayo.
     [2161]    Bahiddhārammaṇo    dhammo   bahiddhārammaṇassa   dhammassa
āsevanapaccayena     paccayo    bahiddhārammaṇaṃ    anulomaṃ    gotrabhussa
anulomaṃ     vodānassa     gotrabhu     maggassa    vodānaṃ    maggassa
āsevanapaccayena paccayo.
     [2162]      Ajjhattārammaṇo      dhammo     ajjhattārammaṇassa
dhammassa     kammapaccayena    paccayo    sahajātā    nānākhaṇikā   .
Sahajātā:     ajjhattārammaṇā     cetanā    sampayuttakānaṃ    khandhānaṃ
kammapaccayena   paccayo   .   nānākhaṇikā:   ajjhattārammaṇā   cetanā
vipākānaṃ ajjhattārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [2163]    Ajjhattārammaṇo   dhammo   bahiddhārammaṇassa   dhammassa
Kammapaccayena   paccayo   .   nānākhaṇikā:   ajjhattārammaṇā   cetanā
vipākānaṃ bahiddhārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [2164]    Bahiddhārammaṇo    dhammo   bahiddhārammaṇassa   dhammassa
kammapaccayena    paccayo    sahajātā    nānākhaṇikā    .   sahajātā:
bahiddhārammaṇā     cetanā    sampayuttakānaṃ    khandhānaṃ    kammapaccayena
paccayo    .    nānākhaṇikā:    bahiddhārammaṇā    cetanā   vipākānaṃ
bahiddhārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [2165]    Bahiddhārammaṇo   dhammo   ajjhattārammaṇassa   dhammassa
kammapaccayena    paccayo   .   nānākhaṇikā:   bahiddhārammaṇā   cetanā
vipākānaṃ ajjhattārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [2166]      Ajjhattārammaṇo      dhammo     ajjhattārammaṇassa
dhammassa     vipākapaccayena     paccayo     āhārapaccayena    paccayo
indriyapaccayena    paccayo    jhānapaccayena    paccayo    maggapaccayena
paccayo     sampayuttapaccayena     paccayo     atthipaccayena    paccayo
natthipaccayena     paccayo    vigatapaccayena    paccayo    avigatapaccayena
paccayo.
     [2167]   Hetuyā   dve   ārammaṇe   cattāri  adhipatiyā  tīṇi
anantare     cattāri     samanantare     cattāri    sahajāte    dve
aññamaññe   dve   nissaye   dve   upanissaye   cattāri   āsevane
tīṇi   kamme   cattāri   vipāke   dve   .   saṅkhittaṃ   .   sabbattha
Dve   sampayutte   dve   atthiyā   dve   natthiyā   cattāri  vigate
cattāri avigate dve. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [2168]      Ajjhattārammaṇo      dhammo     ajjhattārammaṇassa
dhammassa     ārammaṇapaccayena    paccayo    sahajātapaccayena    paccayo
upanissayapaccayena paccayo kammapaccayena paccayo.
     [2169]    Ajjhattārammaṇo   dhammo   bahiddhārammaṇassa   dhammassa
ārammaṇapaccayena   paccayo   upanissayapaccayena   paccayo   kammapaccayena
paccayo.
     [2170]    Bahiddhārammaṇo    dhammo   bahiddhārammaṇassa   dhammassa
ārammaṇapaccayena   paccayo   sahajātapaccayena  paccayo  upanissayapaccayena
paccayo kammapaccayena paccayo.
     [2171]    Bahiddhārammaṇo   dhammo   ajjhattārammaṇassa   dhammassa
ārammaṇapaccayena   paccayo   upanissayapaccayena   paccayo   kammapaccayena
paccayo.



             The Pali Tipitaka in Roman Character Volume 41 page 603-606. https://84000.org/tipitaka/read/roman_item.php?book=41&item=2157&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=41&item=2157&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=41&item=2157&items=15              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=2157&items=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=2157              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]