Paccayavāro
[617] Dassanenapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo
dhammo uppajjati hetupaccayā tīṇi . bhāvanāyapahātabbaṃ dhammaṃ
paccayā bhāvanāya ... Tīṇi.
[618] Nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā nevadassanena-
nabhāvanāyapahātabbo dhammo uppajjati hetupaccayā nevadassanena-
nabhāvanāyapahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca
Rūpaṃ dve khandhe ... paṭisandhikkhaṇe nevadassanenanabhāvanāyapahātabbaṃ
ekaṃ khandhaṃ paccayā tayo khandhā kaṭattā ca rūpaṃ dve khandhe paccayā dve
khandhā khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ paccayā
tayo mahābhūtā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ
upādārūpaṃ vatthuṃ paccayā nevadassanenanabhāvanāyapahātabbā khandhā.
{618.1} Nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā
dassanenapahātabbo dhammo uppajjati hetupaccayā vatthuṃ paccayā
dassanenapahātabbā khandhā . nevadassanenanabhāvanāyapahātabbaṃ
dhammaṃ paccayā bhāvanāyapahātabbo dhammo uppajjati hetupaccayā
vatthuṃ paccayā bhāvanāyapahātabbā khandhā.
{618.2} Nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā
dassanenapahātabbo ca nevadassanenanabhāvanāyapahātabbo ca dhammā
uppajjanti hetupaccayā vatthuṃ paccayā dassanenapahātabbā khandhā
mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ nevadassanenanabhāvanāyapahātabbaṃ
dhammaṃ paccayā bhāvanāyapahātabbo ca nevadassanenanabhāvanāyapahātabbo
ca dhammā uppajjanti hetupaccayā vatthuṃ paccayā bhāvanāyapahātabbā
khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.
[619] Dassanenapahātabbañca nevadassanenanabhāvanāyapahātabbañca
dhammaṃ paccayā dassanenapahātabbo dhammo uppajjati hetupaccayā
Dassanenapahātabbaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve
khandhe ca vatthuñca paccayā dve khandhā . dassanenapahātabbañca
nevadassanenanabhāvanāyapahātabbañca dhammaṃ paccayā
nevadassanenanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā
dassanenapahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ
rūpaṃ . dassanenapahātabbañca nevadassanenanabhāvanāyapahātabbañca
dhammaṃ paccayā dassanenapahātabbo ca nevadassanenanabhāvanāyapahātabbo
ca dhammā uppajjanti hetupaccayā dassanenapahātabbaṃ ekaṃ
khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca
paccayā dve khandhā dassanenapahātabbe khandhe ca mahābhūte ca
paccayā cittasamuṭṭhānaṃ rūpaṃ.
[620] Bhāvanāyapahātabbañca nevadassanenanabhāvanāyapahātabbañca
dhammaṃ paccayā bhāvanāyapahātabbo dhammo uppajjati hetupaccayā
bhāvanāyapahātabbaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve
khandhe ca vatthuñca ... . Bhāvanāyapahātabbañca nevadassanenanabhāvanāya-
pahātabbañca dhammaṃ paccayā nevadassanenanabhāvanāyapahātabbo dhammo
uppajjati hetupaccayā bhāvanāyapahātabbe khandhe ca mahābhūte ca paccayā
cittasamuṭṭhānaṃ rūpaṃ.
{620.1} Bhāvanāyapahātabbañca nevadassanenanabhāvanāyapahātabbañca
dhammaṃ paccayā bhāvanāyapahātabbo ca nevadassanenanabhāvanāyapahātabbo ca dhammā
Uppajjanti hetupaccayā bhāvanāyapahātabbaṃ ekaṃ khandhañca vatthuñca
paccayā tayo khandhā dve khandhe ca vatthuñca ... Bhāvanāyapahātabbe
khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
[621] Dassanenapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo
dhammo uppajjati ārammaṇapaccayā dassanenapahātabbaṃ ekaṃ khandhaṃ
paccayā tayo khandhā dve khandhe ....
[622] Bhāvanāyapahātabbaṃ dhammaṃ paccayā bhāvanāyapahātabbo
dhammo uppajjati ārammaṇapaccayā bhāvanāyapahātabbaṃ ekaṃ khandhaṃ
paccayā tayo khandhā.
[623] Nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā
nevadassanenanabhāvanāyapahātabbo dhammo uppajjati ārammaṇapaccayā
nevadassanenanabhāvanāyapahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā
dve khandhe ... paṭisandhikkhaṇe nevadassanenanabhāvanāyapahātabbaṃ
ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe ... vatthuṃ paccayā
khandhā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā
kāyaviññāṇaṃ vatthuṃ paccayā nevadassanenanabhāvanāyapahātabbā
khandhā.
{623.1} Nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā
dassanenapahātabbo dhammo uppajjati ārammaṇapaccayā vatthuṃ paccayā
dassanenapahātabbā khandhā . nevadassanenanabhāvanāyapahātabbaṃ
dhammaṃ paccayā bhāvanāyapahātabbo dhammo uppajjati ārammaṇapaccayā
Vatthuṃ paccayā bhāvanāyapahātabbā khandhā.
[624] Dassanenapahātabbañca nevadassanenanabhāvanāyapahātabbañca
dhammaṃ paccayā dassanenapahātabbo dhammo uppajjati ārammaṇapaccayā
dassanenapahātabbaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve
khandhe ca vatthuñca paccayā.
[625] Bhāvanāyapahātabbañca nevadassanenanabhāvanāyapahātabbañca
dhammaṃ paccayā bhāvanāyapahātabbo dhammo uppajjati ārammaṇapaccayā
bhāvanāyapahātabbaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve
khandhe ca vatthuñca paccayā dve khandhā.
[626] Dassanenapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo
dhammo uppajjati adhipatipaccayā . paripuṇṇaṃ . paṭisandhi natthi .
Anantarapaccayā samanantarapaccayā ārammaṇasadisaṃ.
[627] ... Sahajātapaccayā dassanenapahātabbaṃ ekaṃ khandhaṃ ...
Tīṇi . bhāvanāyapahātabbaṃ dhammaṃ ... Tīṇi. Nevadassanenanabhāvanāyapahātabbaṃ
dhammaṃ paccayā nevadassanenanabhāvanāyapahātabbo dhammo
uppajjati sahajātapaccayā nevadassanenanabhāvanāyapahātabbaṃ ekaṃ
khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe
paccayā dve khandhā paṭisandhikkhaṇe khandhe paccayā vatthu vatthuṃ
paccayā khandhā ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā mahābhūte
paccayā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ
Ekaṃ ... cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā
kāyaviññāṇaṃ vatthuṃ paccayā nevadassanenanabhāvanāyapahātabbā
khandhā . nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā
dassanenapahātabbo dhammo uppajjati sahajātapaccayā . avasesā
hetupaccayasadisā.
[628] Dassanenapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo
dhammo uppajjati aññamaññapaccayā nissayapaccayā upanissayapaccayā
purejātapaccayā paṭisandhi natthi . āsevanapaccayā paṭisandhi natthi
vipākañca . kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā
jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā
atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā.
[629] Hetuyā sattarasa ārammaṇe satta adhipatiyā sattarasa
anantare satta samanantare satta sahajāte sattarasa aññamaññe
satta nissaye sattarasa upanissaye satta purejāte satta
āsevane satta kamme sattarasa vipāke ekaṃ āhāre sattarasa
indriye sattarasa jhāne sattarasa magge sattarasa sampayutte
satta vippayutte sattarasa atthiyā sattarasa natthiyā satta vigate
satta avigate sattarasa. Evaṃ gaṇetabbaṃ.
Anulomaṃ.
[630] Dassanenapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo
dhammo uppajjati nahetupaccayā vicikicchāsahagate khandhe paccayā
vicikicchāsahagato moho.
[631] Bhāvanāyapahātabbaṃ dhammaṃ paccayā bhāvanāyapahātabbo
dhammo uppajjati nahetupaccayā uddhaccasahagate khandhe paccayā
uddhaccasahagato moho.
[632] Nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā
nevadassanenanabhāvanāyapahātabbo dhammo uppajjati nahetupaccayā
ahetukaṃ nevadassanenanabhāvanāyapahātabbaṃ ekaṃ khandhaṃ paccayā
tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ahetukapaṭisandhikkhaṇe
khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ ... Bāhiraṃ ...
Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ... Cakkhāyatanaṃ
paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā
ahetukā nevadassanenanabhāvanāyapahātabbā khandhā . nevadassanena-
nabhāvanāyapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo dhammo
... nahetupaccayā vatthuṃ paccayā vicikicchāsahagato moho. Nevadassanena-
nabhāvanāyapahātabbaṃ dhammaṃ paccayā bhāvanāyapahātabbo dhammo ...
Nahetupaccayā vatthuṃ paccayā uddhaccasahagato moho.
[633] Dassanenapahātabbañca nevadassanenanabhāvanāyapahātabbañca
Dhammaṃ paccayā dassanenapahātabbo dhammo ... nahetupaccayā
vicikicchāsahagate khandhe ca vatthuñca paccayā vicikicchāsahagato
moho.
[634] Bhāvanāyapahātabbañca nevadassanenanabhāvanāyapahātabbañca
dhammaṃ paccayā bhāvanāyapahātabbo dhammo ... nahetupaccayā
uddhaccasahagate khandhe ca vatthuñca paccayā uddhaccasahagato
moho.
[635] Dassanenapahātabbaṃ dhammaṃ paccayā nevadassanenanabhāvanāya-
pahātabbo dhammo uppajjati naārammaṇapaccayā dassanenapahātabbe
khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ.
[636] Bhāvanāyapahātabbaṃ dhammaṃ paccayā nevadassanenanabhāvanāya-
pahātabbo dhammo uppajjati naārammaṇapaccayā bhāvanāyapahātabbe
khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ.
[637] Nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā
nevadassanenanabhāvanāyapahātabbo dhammo ... naārammaṇapaccayā
nevadassanenanabhāvanāyapahātabbe khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ
paṭisandhikkhaṇe nevadassanenanabhāvanāyapahātabbe khandhe paccayā
kaṭattārūpaṃ khandhe paccayā vatthu ekaṃ mahābhūtaṃ paccayā bāhiraṃ ...
Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ .pe.
[638] Dassanenapahātabbañca nevadassanenanabhāvanāyapahātabbañca
Dhammaṃ paccayā dassanenapahātabbo dhammo ... naārammaṇapaccayā
dassanenapahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
[639] Bhāvanāyapahātabbañca nevadassanenanabhāvanāyapahātabbañca
dhammaṃ paccayā nevadassanenanabhāvanāyapahātabbo dhammo ...
Naārammaṇapaccayā bhāvanāyapahātabbe khandhe ca mahābhūte ca
paccayā cittasamuṭṭhānaṃ rūpaṃ.
[640] Dassanenapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo
dhammo uppajjati naadhipatipaccayā . sahajātasadisaṃ . naanantarapaccayā
nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā.
[641] Dassanenapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo
dhammo uppajjati napurejātapaccayā arūpe dassanenapahātabbaṃ
ekaṃ khandhaṃ paccayā . dassanenapahātabbaṃ dhammaṃ paccayā nevadassanena-
nabhāvanāyapahātabbo dhammo uppajjati napurejātapaccayā
dassanenapahātabbe khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ.
[642] Bhāvanāyapahātabbaṃ dhammaṃ paccayā bhāvanāyapahātabbo
dhammo ... napurejātapaccayā arūpe bhāvanāyapahātabbaṃ ekaṃ ....
Bhāvanāyapahātabbaṃ dhammaṃ paccayā nevadassanenanabhāvanāyapahātabbo
dhammo ... napurejātapaccayā bhāvanāyapahātabbe khandhe
Paccayā cittasamuṭṭhānaṃ rūpaṃ.
{642.1} Nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā
nevadassanenanabhāvanāyapahātabbo dhammo ... napurejātapaccayā
arūpe nevadassanenanabhāvanāyapahātabbaṃ ekaṃ khandhaṃ paccayā tayo
khandhā nevadassanenanabhāvanāyapahātabbe khandhe paccayā cittasamuṭṭhānaṃ
rūpaṃ paṭisandhikkhaṇe khandhe paccayā kaṭattārūpaṃ khandhe paccayā vatthu
vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ ....
{642.2} Dassanenapahātabbañca nevadassanenanabhāvanāya-
pahātabbañca dhammaṃ paccayā nevadassanenanabhāvanāyapahātabbo
dhammo ... napurejātapaccayā dassanenapahātabbe khandhe ca mahābhūte ca
paccayā cittasamuṭṭhānaṃ rūpaṃ . bhāvanāyapahātabbañca nevadassanena-
nabhāvanāyapahātabbañca dhammaṃ paccayā nevadassanenanabhāvanāya-
pahātabbo dhammo ... napurejātapaccayā bhāvanāyapahātabbe
khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Dassanenapahātabbaṃ
dhammaṃ .pe. Napacchājātapaccayā naāsevanapaccayā ....
[643] ... Nakammapaccayā dassanenapahātabbe khandhe paccayā
dassanenapahātabbā cetanā . bhāvanāyapahātabbaṃ dhammaṃ ...
Nakammapaccayā bhāvanāyapahātabbe khandhe paccayā bhāvanāyapahātabbā
cetanā . nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ ... nakammapaccayā
nevadassanenanabhāvanāyapahātabbe khandhe paccayā
Nevadassanenanabhāvanāyapahātabbā cetanā bāhiraṃ ... Āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ... . nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā
dassanenapahātabbo dhammo ... nakammapaccayā vatthuṃ paccayā
dassanenapahātabbā cetanā . nevadassanenanabhāvanāyapahātabbaṃ
dhammaṃ paccayā bhāvanāyapahātabbo dhammo ... nakammapaccayā vatthuṃ
paccayā bhāvanāyapahātabbā cetanā.
[644] Dassanenapahātabbañca nevadassanenanabhāvanāyapahātabbañca
dhammaṃ paccayā dassanenapahātabbo dhammo ... nakammapaccayā
dassanenapahātabbe khandhe ca vatthuñca paccayā dassanenapahātabbā
cetanā . bhāvanāyapahātabbañca nevadassanenanabhāvanāyapahātabbañca
dhammaṃ paccayā bhāvanāyapahātabbo dhammo ... nakammapaccayā
bhāvanāyapahātabbe khandhe ca vatthuñca paccayā bhāvanāyapahātabbā
cetanā.
[645] Dassanenapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo
dhammo uppajjati navipākapaccayā . paripuṇṇaṃ . paṭisandhi natthi .
... Naāhārapaccayā bāhiraṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ....
... Naindriyapaccayā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ mahābhūte paccayā rūpajīvitindriyaṃ .
... Najhānapaccayā pañcaviññāṇaṃ ... bāhiraṃ ... .pe. Asaññasattānaṃ
... . ... namaggapaccayā ahetukaṃ nevadassanenanabhāvanāyapahātabbaṃ
Ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ ahetuka-
paṭisandhikkhaṇe ekaṃ mahābhūtaṃ ... asaññasattānaṃ ... .
... Nasampayuttapaccayā ... navippayuttapaccayā arūpe dassanena-
pahātabbaṃ ekaṃ khandhaṃ paccayā arūpe bhāvanāyapahātabbaṃ ekaṃ
khandhaṃ paccayā tayo khandhā . nevadassanenanabhāvanāyapahātabbaṃ
dhammaṃ paccayā nevadassanenanabhāvanāya .pe. arūpe nevadassanena-
nabhāvanāyapahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe
... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ....
Nonatthipaccayā novigatapaccayā.
[646] Nahetuyā satta naārammaṇe pañca naadhipatiyā
sattarasa naanantare pañca nasamanantare pañca naaññamaññe
pañca naupanissaye pañca napurejāte satta napacchājāte
sattarasa naāsevane sattarasa nakamme satta navipāke sattarasa
āhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ
nasampayutte pañca navippayutte tīṇi nonatthiyā pañca
novigate pañca.
Paccanīyaṃ.
[647] Hetupaccayā naārammaṇe pañca ... naadhipatiyā sattarasa
naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye
pañca napurejāte satta napacchājāte sattarasa naāsevane
Sattarasa nakamme satta navipāke sattarasa nasampayutte pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
Anulomapaccanīyaṃ.
[648] Nahetupaccayā ārammaṇe satta ... anantare satta
samanantare satta sahajāte satta aññamaññe satta nissaye satta
upanissaye satta purejāte satta āsevane satta kamme satta
vipāke ekaṃ āhāre satta indriye satta jhāne satta magge cha
sampayutte satta vippayutte satta atthiyā satta natthiyā satta
vigate satta avigate satta. Evaṃ gaṇetabbaṃ.
Paccanīyānulomaṃ.
Paccayavāro niṭṭhito.
Nissayavāro paccayasadiso kātabbo.
The Pali Tipitaka in Roman Character Volume 41 page 200-212.
https://84000.org/tipitaka/read/roman_item.php?book=41&item=617&items=32
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=41&item=617&items=32&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=41&item=617&items=32
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=41&item=617&items=32
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=41&i=617
Contents of The Tipitaka Volume 41
https://84000.org/tipitaka/read/?index_41
https://84000.org/tipitaka/english/?index_41
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
