ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                       Saṃsaṭṭhavāro
     [649]   Dassanenapahātabbaṃ   dhammaṃ   saṃsaṭṭho   dassanenapahātabbo
dhammo    uppajjati    hetupaccayā    dassanenapahātabbaṃ    ekaṃ   khandhaṃ
saṃsaṭṭhā tayo khandhā dve khandhe saṃsaṭṭhā dve khandhā.
     [650]   Bhāvanāyapahātabbaṃ   dhammaṃ   saṃsaṭṭho   bhāvanāyapahātabbo
dhammo    uppajjati    hetupaccayā    bhāvanāyapahātabbaṃ    ekaṃ   khandhaṃ
saṃsaṭṭhā.
     [651]     Nevadassanenanabhāvanāyapahātabbaṃ     dhammaṃ     saṃsaṭṭho
Nevadassanenanabhāvanāyapahātabbo     dhammo     ...     nevadassanena-
nabhāvanāyapahātabbaṃ    ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo   khandhā   .pe.
Paṭisandhikkhaṇe      nevadassanenanabhāvanāyapahātabbaṃ      ekaṃ      khandhaṃ
saṃsaṭṭhā.
     [652]   Dassanenapahātabbaṃ   dhammaṃ   saṃsaṭṭho   dassanenapahātabbo
dhammo   uppajjati  ārammaṇapaccayā  .  sabbāni  padāni  vitthāretabbāni
tīṇi tīṇi.
     [653]    Hetuyā    tīṇi    ārammaṇe   tīṇi   adhipatiyā   tīṇi
anantare    tīṇi    samanantare    tīṇi    sahajāte    tīṇi   aññamaññe
tīṇi   nissaye   tīṇi   upanissaye   tīṇi   purejāte   tīṇi   āsevane
tīṇi   vipāke   ekaṃ   āhāre   tīṇi   indriye   tīṇi   jhāne  tīṇi
magge    tīṇi    sampayutte    tīṇi   vippayutte   tīṇi   atthiyā   tīṇi
natthiyā tīṇi vigate tīṇi avigate tīṇi.
                        Anulomaṃ.
     [654]   Dassanenapahātabbaṃ   dhammaṃ   saṃsaṭṭho   dassanenapahātabbo
dhammo    uppajjati   nahetupaccayā   vicikicchāsahagate   khandhe   saṃsaṭṭho
vicikicchāsahagato moho.
     [655]   Bhāvanāyapahātabbaṃ   dhammaṃ   saṃsaṭṭho   bhāvanāyapahātabbo
dhammo    uppajjati    nahetupaccayā   uddhaccasahagate   khandhe   saṃsaṭṭho
uddhaccasahagato moho.
     [656]     Nevadassanenanabhāvanāyapahātabbaṃ     dhammaṃ     saṃsaṭṭho
Nevadassanenanabhāvanāyapahātabbo     dhammo    uppajjati    nahetupaccayā
ahetukaṃ     nevadassanenanabhāvanāyapahātabbaṃ    ekaṃ    khandhaṃ    saṃsaṭṭhā
tayo khandhā ahetukapaṭisandhikkhaṇe ....
     [657]   Dassanenapahātabbaṃ   dhammaṃ   saṃsaṭṭho   dassanenapahātabbo
dhammo   uppajjati   naadhipatipaccayā  napurejātapaccayā  napacchājātapaccayā
naāsevanapaccayā  nakammapaccayā  navipākapaccayā . Nevadassanenanabhāvanāya
.pe.  najhānapaccayā  pañcaviññāṇaṃ  .  ... Namaggapaccayā ahetukaṃ. ...
Nevadassanenanabhāvanāyapahātabbo    dhammo    .pe.    navippayuttapaccayā
tīṇi.
     [658]   Nahetuyā   tīṇi   naadhipatiyā   tīṇi   napurejāte   tīṇi
napacchājāte    tīṇi    naāsevane    tīṇi   nakamme   tīṇi   navipāke
tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi.
                        Paccanīyaṃ.
     [659]   Hetupaccayā   naadhipatiyā   tīṇi  ...  napurejāte  tīṇi
napacchājāte   tīṇi   naāsevane   tīṇi   nakamme   tīṇi  navipāke  tīṇi
navippayutte tīṇi.
                     Anulomapaccanīyaṃ.
     [660]  Nahetupaccayā  ārammaṇe tīṇi ... Anantare tīṇi samanantare
tīṇi   sahajāte   tīṇi   aññamaññe   tīṇi  nissaye  tīṇi  upanissaye  tīṇi
purejāte  tīṇi  āsevane  tīṇi  kamme  tīṇi  vipāke ekaṃ āhāre tīṇi
Indriye   tīṇi   jhāne  tīṇi  magge  dve  sampayutte  tīṇi  vippayutte
tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi.
                     Paccanīyānulomaṃ.
                   Saṃsaṭṭhavāro niṭṭhito.



             The Pali Tipitaka in Roman Character Volume 41 page 212-215. https://84000.org/tipitaka/read/roman_item.php?book=41&item=649&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=41&item=649&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=41&item=649&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=649&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=649              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]