ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Sanidassanadukaṃ
                       paṭiccavāro
     [185]   Anidassanaṃ   dhammaṃ   paṭicca  anidassano  dhammo  uppajjati
hetupaccayā:   anidassanaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  anidassanaṃ
cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   paṭisandhikkhaṇe  anidassanaṃ
ekaṃ  khandhaṃ  paṭicca  tayo khandhā anidassanaṃ kaṭattā ca rūpaṃ dve khandhe ...
Khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā   ekaṃ  mahābhūtaṃ  ...
Mahābhūte  paṭicca  anidassanaṃ  cittasamuṭṭhānaṃ  rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ.
Anidassanaṃ     dhammaṃ     paṭicca     sanidassano     dhammo     uppajjati
hetupaccayā:    anidassane   khandhe   paṭicca   sanidassanaṃ   cittasamuṭṭhānaṃ
Rūpaṃ   paṭisandhikkhaṇe   mahābhūte   paṭicca   sanidassanaṃ   cittasamuṭṭhānaṃ  rūpaṃ
kaṭattārūpaṃ   upādārūpaṃ   .   anidassanaṃ   dhammaṃ   paṭicca  sanidassano  ca
anidassano   ca  dhammā  uppajjanti  hetupaccayā:  anidassanaṃ  ekaṃ  khandhaṃ
paṭicca    tayo    khandhā   sanidassanañca   anidassanañca   cittasamuṭṭhānañca
rūpaṃ   dve   khandhe  ...  paṭisandhikkhaṇe  mahābhūte  paṭicca  sanidassanañca
anidassanañca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
     [186]   Anidassanaṃ   dhammaṃ   paṭicca  anidassano  dhammo  uppajjati
ārammaṇapaccayā:    anidassanaṃ    ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
dve khandhe ... Paṭisandhikkhaṇe vatthuṃ paṭicca khandhā.
     [187]   Anidassanaṃ   dhammaṃ   paṭicca  anidassano  dhammo  uppajjati
adhipatipaccayā:   anidassanaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  anidassanaṃ
cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   ekaṃ   mahābhūtaṃ  paṭicca
tayo   mahābhūtā   dve   mahābhūte   ...  mahābhūte  paṭicca  anidassanaṃ
cittasamuṭṭhānaṃ   rūpaṃ   upādārūpaṃ  .  anidassanaṃ  dhammaṃ  paṭicca  sanidassano
dhammo    uppajjati    adhipatipaccayā:    anidassane    khandhe    paṭicca
sanidassanaṃ   cittasamuṭṭhānaṃ  rūpaṃ  mahābhūte  paṭicca  sanidassanaṃ  cittasamuṭṭhānaṃ
rūpaṃ    upādārūpaṃ    .    anidassanaṃ   dhammaṃ   paṭicca   sanidassano   ca
anidassano    ca    dhammā    uppajjanti    adhipatipaccayā:    anidassanaṃ
ekaṃ    khandhaṃ    paṭicca    tayo    khandhā   sanidassanañca   anidassanañca
cittasamuṭṭhānaṃ    rūpaṃ    dve    khandhe    ...    mahābhūte    paṭicca
Sanidassanañca anidassanañca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ.
                  Saṅkhittaṃ sabbe kātabbā.
     [188]    Hetuyā    tīṇi   ārammaṇe   ekaṃ   adhipatiyā   tīṇi
anantare    ekaṃ    samanantare    ekaṃ   sahajāte   tīṇi   aññamaññe
ekaṃ     nissaye    tīṇi    upanissaye    ekaṃ    purejāte    ekaṃ
āsevane    ekaṃ    kamme    tīṇi    vipāke   tīṇi   sabbattha   tīṇi
magge     tīṇi    sampayutte    ekaṃ    vippayutte    tīṇi    atthiyā
tīṇi natthiyā ekaṃ vigate ekaṃ avigate tīṇi.
                     Evaṃ gaṇetabbaṃ.
                     Anulomaṃ niṭṭhitaṃ.
     [189]   Anidassanaṃ   dhammaṃ   paṭicca  anidassano  dhammo  uppajjati
nahetupaccayā:   ahetukaṃ   anidassanaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
anidassanaṃ  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  ahetukapaṭisandhikkhaṇe
khandhe     paṭicca     vatthu     vatthuṃ     paṭicca     khandhā     ekaṃ
mahābhūtaṃ  ...  mahābhūte  paṭicca  anidassanaṃ  cittasamuṭṭhānaṃ  rūpaṃ kaṭattārūpaṃ
upādārūpaṃ  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  utusamuṭṭhānaṃ asaññasattānaṃ ...
Vicikicchāsahagate    uddhaccasahagate    khandhe    paṭicca   vicikicchāsahagato
uddhaccasahagato moho.
     {189.1}    Anidassanaṃ    dhammaṃ    paṭicca    sanidassano   dhammo
uppajjati      nahetupaccayā:      ahetuke     anidassane     khandhe
paṭicca       sanidassanaṃ      cittasamuṭṭhānaṃ      rūpaṃ      paṭisandhikkhaṇe
Mahābhūte   paṭicca   sanidassanaṃ  cittasamuṭṭhānaṃ  rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ
bāhiraṃ  ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ mahābhūte
paṭicca    sanidassanaṃ    kaṭattārūpaṃ    upādārūpaṃ   .   anidassanaṃ   dhammaṃ
paṭicca  sanidassano  ca  anidassano  ca  dhammā  uppajjanti  nahetupaccayā:
ahetukaṃ      anidassanaṃ     ekaṃ     khandhaṃ     paṭicca     sanidassanañca
anidassanañca   cittasamuṭṭhānaṃ   rūpaṃ   dve   khandhe   ...  paṭisandhikkhaṇe
mahābhūte  paṭicca  ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ     mahābhūte     paṭicca     sanidassanañca     anidassanañca
kaṭattārūpaṃ upādārūpaṃ. Evaṃ sabbe kātabbā.
     [190]   Nahetuyā   tīṇi   naārammaṇe   tīṇi   naadhipatiyā   tīṇi
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi     napurejāte     tīṇi     napacchājāte     tīṇi    naāsevane
tīṇi    nakamme   tīṇi   navipāke   tīṇi   naāhāre   tīṇi   naindriye
tīṇi   najhāne   tīṇi   namagge   tīṇi   nasampayutte   tīṇi   navippayutte
tīṇi nonatthiyā tīṇi novigate tīṇi.
                     Paccanīyaṃ niṭṭhitaṃ.
     [191]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  tīṇi
sabbattha    tīṇi   nakamme   ekaṃ   navipāke   tīṇi   nasampayutte   tīṇi
navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [192]   Nahetupaccayā   ārammaṇe  ekaṃ  ...  anantare  ekaṃ
samanantare   ekaṃ   sahajāte   tīṇi   aññamaññe   ekaṃ   nissaye  tīṇi
upanissaye   ekaṃ   purejāte   ekaṃ   āsevane   ekaṃ  kamme  tīṇi
saṅkhittaṃ   ...  jhāne  tīṇi  magge  ekaṃ  sampayutte  ekaṃ  vippayutte
tīṇi  atthiyā tīṇi natthiyā ekaṃ vigate ekaṃ avigate tīṇi.
                   Paccanīyānulomaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 42 page 105-109. https://84000.org/tipitaka/read/roman_item.php?book=42&item=185&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=42&item=185&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=42&item=185&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=185&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=185              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]