ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                            Rūpidukaṃ
                         paṭiccavāro
     [255]   Rūpiṃ  dhammaṃ  paṭicca  rūpī  dhammo  uppajjati  hetupaccayā:
ekaṃ  mahābhūtaṃ  paṭicca  tayo  mahābhūtā  dve  mahābhūte  ...  mahābhūte
paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ  .  rūpiṃ  dhammaṃ  paṭicca
arūpī   dhammo   uppajjati   hetupaccayā:   paṭisandhikkhaṇe   vatthuṃ  paṭicca
arūpino   khandhā   .   rūpiṃ   dhammaṃ   paṭicca  rūpī  ca  arūpī  ca  dhammā
uppajjanti   hetupaccayā:   paṭisandhikkhaṇe  vatthuṃ  paṭicca  arūpino  khandhā
mahābhūte   paṭicca   kaṭattārūpaṃ   .   arūpiṃ  dhammaṃ  paṭicca  arūpī  dhammo
uppajjati   hetupaccayā:  arūpiṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve
khandhe ... Paṭisandhi.
     {255.1}  Arūpiṃ  dhammaṃ  paṭicca  rūpī  dhammo uppajjati hetupaccayā:
arūpino   khandhe   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhi  .  arūpiṃ  dhammaṃ
paṭicca   rūpī   ca   arūpī   ca   dhammā  uppajjanti  hetupaccayā:  arūpiṃ
ekaṃ     khandhaṃ    paṭicca    tayo    khandhā    cittasamuṭṭhānañca    rūpaṃ
dve   khandhe  ...  paṭisandhi  .  rūpiṃ  ca  arūpiṃ  ca  dhammaṃ  paṭicca  rūpī
Dhammo   uppajjati   hetupaccayā:   arūpino   khandhe   ca  mahābhūte  ca
paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  ...  .  rūpiṃ  ca arūpiṃ ca dhammaṃ
paṭicca   arūpī   dhammo   uppajjati   hetupaccayā:   paṭisandhikkhaṇe  arūpiṃ
ekaṃ  khandhañca  vatthuñca  paṭicca  tayo  khandhā  dve khandhe .... Rūpiṃ ca
arūpiṃ  ca  dhammaṃ  paṭicca  rūpī  ca  arūpī  ca dhammā uppajjanti hetupaccayā:
paṭisandhikkhaṇe   arūpiṃ   ekaṃ   khandhañca   vatthuñca   paṭicca  tayo  khandhā
dve khandhe ... Arūpino khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
                        Saṅkhittaṃ.
     [256]    Hetuyā    nava   ārammaṇe   tīṇi   adhipatiyā   pañca
anantare    tīṇi    samanantare    tīṇi    sahajāte    nava   aññamaññe
cha   nissaye   nava   upanissaye   tīṇi   purejāte   ekaṃ   āsevane
ekaṃ   kamme   nava   vipāke   nava   āhāre   nava   indriye  nava
jhāne    nava    magge    nava    sampayutte   tīṇi   vippayutte   nava
atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava.
                     Anulomaṃ niṭṭhitaṃ.
     [257]  Rūpiṃ  dhammaṃ  paṭicca  rūpī  dhammo  uppajjati  nahetupaccayā:
tīṇi   .   arūpiṃ   dhammaṃ  paṭicca  arūpī  dhammo  uppajjati  nahetupaccayā:
ahetukaṃ   arūpiṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe  ...
Ahetukapaṭisandhikkhaṇe   vicikicchāsahagate   uddhaccasahagate   khandhe   paṭicca
vicikicchāsahagato   uddhaccasahagato   moho  .  nahetupaccayā  nava  pañhā
Ahetukanti niyāmetabbaṃ.
     [258]   Nahetuyā   nava   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava   nakamme   dve   navipāke   pañca   naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   dve   namagge   nava   nasampayutte  tīṇi  navippayutte
dve nonatthiyā tīṇi novigate tīṇi.
                     Paccanīyaṃ niṭṭhitaṃ.
     [259]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  nava
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane  nava  nakamme
ekaṃ    navipāke    pañca    nasampayutte    tīṇi   navippayutte   ekaṃ
nonatthiyā tīṇi novigate tīṇi.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [260]  Nahetupaccayā  ārammaṇe tīṇi ... Anantare tīṇi samanantare
tīṇi   sahajāte   nava   aññamaññe   cha   nissaye  nava  upanissaye  tīṇi
purejāte  ekaṃ  āsevane  ekaṃ  kamme  nava  vipāke  nava  āhāre
nava   indriye   nava   jhāne   nava   magge   ekaṃ   sampayutte  tīṇi
vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                Sahajātavāropi paṭiccavārasadiso
                            paccayavāro
     [261]  Rūpiṃ  dhammaṃ  paccayā  rūpī  dhammo  uppajjati  hetupaccayā:
ekaṃ   mahābhūtaṃ  ...  paṭiccasadisaṃ  .  rūpiṃ  dhammaṃ  paccayā  arūpī  dhammo
uppajjati   hetupaccayā:   vatthuṃ   paccayā  arūpino  khandhā  paṭisandhi .
Rūpiṃ  dhammaṃ  paccayā  rūpī  ca  arūpī  ca  dhammā  uppajjanti  hetupaccayā:
vatthuṃ   paccayā   arūpino   khandhā   mahābhūte   paccayā   cittasamuṭṭhānaṃ
rūpaṃ    paṭisandhi    .    evaṃ    avasesā   pañhā   pavatti   paṭisandhi
vibhajjitabbā.
     [262]  Rūpiṃ  dhammaṃ  paccayā arūpī dhammo uppajjati ārammaṇapaccayā:
cakkhāyatanaṃ      paccayā      cakkhuviññāṇaṃ      kāyāyatanaṃ     paccayā
kāyaviññāṇaṃ   vatthuṃ   paccayā   arūpino   khandhā   paṭisandhi   .   arūpiṃ
dhammaṃ    paccayā   arūpī   dhammo   uppajjati   ārammaṇapaccayā:   arūpiṃ
ekaṃ  khandhaṃ  ...  dve  khandhe  ...  paṭisandhi  .  rūpiṃ ca arūpiṃ ca dhammaṃ
paccayā   arūpī   dhammo   uppajjati  ārammaṇapaccayā:  cakkhuviññāṇasahagataṃ
ekaṃ    khandhañca    cakkhāyatanañca    paccayā    tayo    khandhā   dve
khandhe   ...   kāyaviññāṇasahagataṃ   ...  arūpiṃ  ekaṃ  khandhañca  vatthuñca
paccayā tayo khandhā dve khandhe .... Saṅkhittaṃ.
     [263]    Hetuyā    nava    ārammaṇe   tīṇi   adhipatiyā   nava
anantare    tīṇi   samanantare   tīṇi   sahajāte   nava   aññamaññe   cha
Nissaye   nava   upanissaye   tīṇi   purejāte   tīṇi   āsevane   tīṇi
kamme   nava   .  saṅkhittaṃ  .  magge  nava  sampayutte  tīṇi  vippayutte
nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava.
                     Anulomaṃ niṭṭhitaṃ.
     [264]  Rūpiṃ  dhammaṃ  paccayā  rūpī  dhammo  uppajjati nahetupaccayā:
ekaṃ  mahābhūtaṃ  ...  asaññasattānaṃ  ekaṃ  mahābhūtaṃ  ...  .  rūpiṃ  dhammaṃ
paccayā   arūpī   dhammo   uppajjati  nahetupaccayā:  cakkhāyatanaṃ  paccayā
cakkhuviññāṇaṃ    kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ    vatthuṃ   paccayā
ahetukā    arūpino    khandhā    ahetukapaṭisandhikkhaṇe   vatthuṃ   paccayā
vicikicchāsahagato    uddhaccasahagato   moho   .   rūpiṃ   dhammaṃ   paccayā
rūpī   ca   arūpī  ca  dhammā  uppajjanti  nahetupaccayā:  pavatti  paṭisandhi
kātabbā  .  arūpiṃ  dhammaṃ  paccayā  arūpī  dhammo uppajjati nahetupaccayā:
ahetukaṃ   arūpiṃ   ekaṃ   khandhaṃ   ...   paṭisandhikkhaṇe   vicikicchāsahagate
uddhaccasahagate    khandhe    paccayā    vicikicchāsahagato   uddhaccasahagato
moho.
     {264.1}  Arūpiṃ  dhammaṃ  paccayā rūpī dhammo uppajjati nahetupaccayā:
arūpino   khandhe   paccayā   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhi   .   arūpiṃ
dhammaṃ   paccayā   rūpī   ca  arūpī  ca  dhammā  uppajjanti  nahetupaccayā:
arūpiṃ    ekaṃ    khandhaṃ    paccayā    tayo    khandhā   cittasamuṭṭhānañca
rūpaṃ    dve   khandhe   ...   paṭisandhi   .   rūpiñca   arūpiñca   dhammaṃ
paccayā      rūpī     dhammo    uppajjati    nahetupaccayā:    arūpino
Khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi.
     {264.2}  Rūpiñca  arūpiñca  dhammaṃ  paccayā  arūpī  dhammo uppajjati
nahetupaccayā:    cakkhuviññāṇasahagataṃ    ekaṃ    khandhañca    cakkhāyatanañca
paccayā   tayo   khandhā   dve   khandhe  ...  kāyaviññāṇasahagataṃ  ...
Arūpiṃ  ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā  dve  khandhe ...
Paṭisandhikkhaṇe   vicikicchāsahagate   uddhaccasahagate   khandhe   ca   vatthuñca
paccayā vicikicchāsahagato uddhaccasahagato moho.
     {264.3}  Rūpiñca  arūpiñca  dhammaṃ  paccayā  rūpī  ca arūpī ca dhammā
uppajjanti   nahetupaccayā:   arūpiṃ   ekaṃ   khandhañca   vatthuñca  paccayā
ahetukā  tayo  khandhā  dve  khandhe  ... Arūpino khandhe ca mahābhūte ca
paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi.
     [265]   Nahetuyā   nava   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane  nava  nakamme
cattāri   navipāke   nava   naāhāre  ekaṃ  naindriye  ekaṃ  najhāne
cattāri   namagge  nava  nasampayutte  tīṇi  navippayutte  dve  nonatthiyā
tīṇi novigate tīṇi.
                     Paccanīyaṃ niṭṭhitaṃ.
     [266]   Hetupaccayā   naārammaṇe   tīṇi   .   saṅkhittaṃ  sabbe
kātabbā   .   ...   nakamme   tīṇi  navipāke  nava  nasampayutte  tīṇi
Navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [267]    Nahetupaccayā    ārammaṇe   tīṇi   sabbe   kātabbā
... Jhāne nava magge tīṇi saṅkhittaṃ ... Avigate nava.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                Nissayavāropi paccayavārasadiso.
                       Saṃsaṭṭhavāro
     [268]    Arūpiṃ    dhammaṃ    saṃsaṭṭho   arūpī   dhammo   uppajjati
hetupaccayā:  arūpiṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā dve khandhe ...
Paṭisandhi.
     [269] Hetuyā ekaṃ avigate ekaṃ.
      Evaṃ paccanīyampi tīṇi gaṇanāpi sampayuttavāropi
      sabbe kātabbā ekāyeva pañhā.
                       Pañhāvāro
     [270]   Arūpī  dhammo  arūpissa  dhammassa  hetupaccayena  paccayo:
arūpī   hetū  sampayuttakānaṃ  khandhānaṃ  hetupaccayena  paccayo  paṭisandhi .
Arūpī     dhammo     rūpissa     dhammassa     hetupaccayena    paccayo:
arūpī  hetū  cittasamuṭṭhānānaṃ  rūpānaṃ  hetupaccayena  paccayo  paṭisandhi .
Arūpī    dhammo    rūpissa   ca   arūpissa   ca   dhammassa   hetupaccayena
paccayo:    arūpī   hetū   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
Rūpānaṃ hetupaccayena paccayo paṭisandhi.
     [271]  Rūpī  dhammo  arūpissa  dhammassa  ārammaṇapaccayena paccayo:
cakkhuṃ  ...  vatthuṃ  itthindriyaṃ  purisindriyaṃ  jīvitindriyaṃ  āpodhātuṃ ...
Kabaḷiṃkāraṃ   āhāraṃ   aniccato   ...   domanassaṃ   uppajjati   dibbena
cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti  rūpāyatanaṃ
cakkhuviññāṇassa      ārammaṇapaccayena      paccayo      phoṭṭhabbāyatanaṃ
kāyaviññāṇassa     ārammaṇapaccayena     paccayo     rūpino     khandhā
iddhividhañāṇassa        pubbenivāsānussatiñāṇassa        anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     {271.1}   Arūpī   dhammo   arūpissa   dhammassa  ārammaṇapaccayena
paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ ... Taṃ paccavekkhati pubbe
suciṇṇāni  paccavekkhati  jhānā  ...  ariyā maggā ... Phalaṃ paccavekkhanti
nibbānaṃ    gotrabhussa    vodānassa    maggassa    phalassa   āvajjanāya
ārammaṇapaccayena  paccayo  ariyā  pahīne kilese ... Vikkhambhite kilese
...  pubbe  ...  arūpino  khandhe  aniccato  ...  domanassaṃ uppajjati
cetopariyañāṇena        arūpicittasamaṅgissa        cittaṃ       jānāti
ākāsānañcāyatanaṃ          viññāṇañcāyatanassa        ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanassa      arūpino      khandhā      iddhividhañāṇassa
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [272]   Rūpī  dhammo  arūpissa  dhammassa  adhipatipaccayena  paccayo:
ārammaṇādhipati   cakkhu  ...  kabaḷiṃkāraṃ  āhāraṃ  garuṃ  katvā  assādeti
abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati   diṭṭhi  uppajjati .
Arūpī     dhammo     arūpissa    dhammassa    adhipatipaccayena    paccayo:
ārammaṇādhipati   sahajātādhipati   .   ārammaṇādhipati:   dānaṃ   ... .
Saṅkhittaṃ   .  nibbānaṃ  maggassa  phalassa  adhipatipaccayena  paccayo  arūpino
khandhe  garuṃ  katvā  assādeti  ...  rāgo  uppajjati diṭṭhi uppajjati.
Sahajātādhipati:      arūpī      adhipati      sampayuttakānaṃ      khandhānaṃ
adhipatipaccayena  paccayo  .  arūpī  dhammo  rūpissa  dhammassa adhipatipaccayena
paccayo:      sahajātādhipati:     arūpī     adhipati     cittasamuṭṭhānānaṃ
rūpānaṃ  adhipatipaccayena  paccayo  .   arūpī  dhammo  rūpissa  ca arūpissa ca
dhammassa    adhipatipaccayena    paccayo:   sahajātādhipati:   arūpī   adhipati
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
paccayo.
     [273]    Arūpī    dhammo   arūpissa   dhammassa   anantarapaccayena
paccayo:   purimā   purimā  arūpino  khandhā  pacchimānaṃ  pacchimānaṃ  arūpīnaṃ
khandhānaṃ   phalasamāpattiyā   anantarapaccayena   paccayo   samanantarapaccayena
paccayo   .   sahajātapaccayena   paccayo:   satta   mihaghaṭanā  natthi .
Aññamaññapacyena   paccayo:   cha   .   nissayapaccayena   paccayo:  satta
pañhā mihaghaṭanā natthi.
     [274]  Rūpī  dhammo  arūpissa  dhammassa  upanissayapaccayena paccayo:
ārammaṇūpanissayo    pakatūpanissayo   .pe.   pakatūpanissayo   utuṃ   ...
Bhojanaṃ   ...   senāsanaṃ  upanissāya  dānaṃ  deti  .pe.  saṅghaṃ  bhindati
utu  bhojanaṃ  senāsanaṃ  saddhāya  .pe.  phalasamāpattiyā  upanissayapaccayena
paccayo    .    arūpī   dhammo   arūpissa   dhammassa   upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.    pakatūpanissayo:    saddhaṃ    upanissāya    dānaṃ   deti   ...
Sīlaṃ   ...  .pe.  kāyikaṃ  dukkhaṃ  upanissāya  dānaṃ  deti  .pe.  saṅghaṃ
bhindati  saddhā  .  .pe.  kāyikaṃ  dukkhaṃ  saddhāya  .pe.  phalasamāpattiyā
upanissayapaccayena paccayo.
     [275]  Rūpī  dhammo  arūpissa  dhammassa  purejātapaccayena paccayo:
ārammaṇapurejātaṃ   vatthupurejātaṃ   .   ārammaṇapurejātaṃ:   cakkhuṃ  ...
Vatthuṃ  ...  kabaḷiṃkāraṃ  āhāraṃ aniccato ... Domanassaṃ uppajjati  dibbena
cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti  rūpāyatanaṃ
cakkhuviññāṇassa    phoṭṭhabbāyatanaṃ    kāyaviññāṇassa   .   vatthupurejātaṃ:
cakkhāyatanaṃ       cakkhuviññāṇassa       kāyāyatanaṃ       kāyaviññāṇassa
vatthu arūpīnaṃ khandhānaṃ purejātapaccayena paccayo:.
     [276]    Arūpī   dhammo   rūpissa   dhammassa   pacchājātapaccayena
paccayo:   pacchājātā   arūpino   khandhā  purejātassa  imassa  kāyassa
pacchājātapaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 42 page 141-150. https://84000.org/tipitaka/read/roman_item.php?book=42&item=255&items=22              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=42&item=255&items=22&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=42&item=255&items=22              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=255&items=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=255              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]