ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                          Lokiyadukaṃ
                         paṭiccavāro
     [290]    Lokiyaṃ   dhammaṃ   paṭicca   lokiyo   dhammo   uppajjati
hetupaccayā:  lokiyaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ     dve     khandhe    ...    paṭisandhikkhaṇe    khandhe    paṭicca
vatthu   vatthuṃ   paṭicca   khandhā   ekaṃ  mahābhūtaṃ  ...  mahābhūte  paṭicca
Cittasamuṭṭhānaṃ    rūpaṃ    kaṭattārūpaṃ   upādārūpaṃ   .   lokuttaraṃ   dhammaṃ
paṭicca   lokuttaro   dhammo   uppajjati   hetupaccayā:  lokuttaraṃ  ekaṃ
khandhaṃ   paṭicca   tayo   khandhā  dve  khandhe  ...  .  lokuttaraṃ  dhammaṃ
paṭicca   lokiyo   dhammo   uppajjati   hetupaccayā:  lokuttare  khandhe
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   lokuttaraṃ  dhammaṃ  paṭicca  lokiyo  ca
lokuttaro   ca   dhammā   uppajjanti   hetupaccayā:   lokuttaraṃ   ekaṃ
khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ....
Lokiyañca    lokuttarañca   dhammaṃ   paṭicca   lokiyo   dhammo   uppajjati
hetupaccayā:  lokuttare  khandhe  ca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ. Saṅkhittaṃ.
     [291]   Hetuyā   pañca   ārammaṇe   dve   adhipatiyā   pañca
anantare    dve    samanantare   dve   sahajāte   pañca   aññamaññe
dve    nissaye    pañca    upanissaye    dve    purejāte    dve
āsevane   dve   kamme   pañca   vipāke   pañca   āhāre   pañca
indriye     pañca    jhāne    pañca    magge    pañca    sampayutte
dve    vippayutte   pañca   atthiyā   pañca   natthiyā   dve   vigate
dve avigate pañca.
                     Anulomaṃ niṭṭhitaṃ.
     [292]    Lokiyaṃ   dhammaṃ   paṭicca   lokiyo   dhammo   uppajjati
nahetupaccayā:   ahetukaṃ   lokiyaṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā
Cittasamuṭṭhānañca    rūpaṃ   dve   khandhe   ...   ahetukapaṭisandhi   yāva
asaññasattā     vicikicchāsahagate     uddhaccasahagate    khandhe    paṭicca
vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ.
     [293]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi  naadhipatiyā  dve
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye    tīṇi    napurejāte    cattāri    napacchājāte    pañca
naāsevane   pañca   .   naāsevanamūlake   lokuttare  suddhake  arūpe
vipākoti   niyāmetabbaṃ   avasesā   pakatikāyeva   .   nakamme   dve
navipāke    pañca    naāhāre    ekaṃ   naindriye   ekaṃ   najhāne
ekaṃ    namagge    ekaṃ    nasampayutte    tīṇi    navippayutte   dve
nonatthiyā tīṇi novigate tīṇi.
                     Paccanīyaṃ niṭṭhitaṃ.
     [294]   Hetupaccayā   naārammaṇe  tīṇi  ...  naadhipatiyā  dve
naanantarapadādi    paccanīyasadisā   ...   navipāke   pañca   nasampayutte
tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [295]  Nahetupaccayā  ārammaṇe  ekaṃ  ...  anantare  ekaṃ.
Saṅkhittaṃ. ... Avigate ekaṃ.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                Sahajātavāro paṭiccavārasadiso.
                       Paccayavāro
     [296]   Lokiyaṃ   dhammaṃ   paccayā   lokiyo   dhammo   uppajjati
hetupaccayā:   lokiyaṃ   ekaṃ   khandhaṃ   paccayā   .  saṅkhittaṃ  .  ekaṃ
mahābhūtaṃ   ...   mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ   kaṭattārūpaṃ
upādārūpaṃ   vatthuṃ   paccayā  lokiyā  khandhā  .  lokiyaṃ  dhammaṃ  paccayā
lokuttaro   dhammo   uppajjati  hetupaccayā:  vatthuṃ  paccayā  lokuttarā
khandhā   .   lokiyaṃ  dhammaṃ  paccayā  lokiyo  ca  lokuttaro  ca  dhammā
uppajjanti    hetupaccayā:    vatthuṃ    paccayā    lokuttarā    khandhā
mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ   .  lokuttaraṃ  dhammaṃ  paccayā
lokuttaro dhammo uppajjati hetupaccayā: tīṇi.
     {296.1}  Lokiyañca  lokuttarañca  dhammaṃ  paccayā  lokiyo  dhammo
uppajjati   hetupaccayā:   lokuttare  khandhe  ca  mahābhūte  ca  paccayā
cittasamuṭṭhānaṃ  rūpaṃ  .  lokiyañca  lokuttarañca  dhammaṃ  paccayā  lokuttaro
dhammo   uppajjati   hetupaccayā:   lokuttaraṃ   ekaṃ   khandhañca  vatthuñca
paccayā  tayo  khandhā  dve  khandhe  ... . Lokiyañca lokuttarañca dhammaṃ
paccayā   lokiyo   ca  lokuttaro  ca  dhammā  uppajjanti  hetupaccayā:
lokuttaraṃ  ekaṃ  khandhañca  vatthuñca  paccayā  tayo khandhā dve khandhe ...
Lokuttare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
                        Saṅkhittaṃ.
     [297]   Hetuyā   nava   ārammaṇe   cattāri   adhipatiyā   nava
Anantare     cattāri     samanantare     cattāri     sahajāte    nava
aññamaññe   cattāri   nissaye   nava   upanissaye   cattāri  purejāte
cattāri  āsevane  cattāri  kamme  nava  vipāke  nava  .  saṅkhittaṃ .
Magge   nava   sampayutte   cattāri   vippayutte   nava   atthiyā   nava
natthiyā cattāri vigate cattāri avigate nava.
                     Anulomaṃ niṭṭhitaṃ.
     [298]  Lokiyaṃ dhammaṃ paccayā lokiyo dhammo uppajjati nahetupaccayā:
ahetukaṃ  lokiyaṃ  ekaṃ  khandhaṃ  ...  yāva  asaññasattā cakkhāyatanaṃ paccayā
cakkhuviññāṇaṃ    kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ    vatthuṃ   paccayā
ahetukā   lokiyā   khandhā  vicikicchāsahagate  uddhaccasahagate  khandhe  ca
vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ.
     [299]    Nahetuyā    ekaṃ    naārammaṇe    tīṇi   naadhipatiyā
cattāri    naanantare    tīṇi    .   saṅkhittaṃ   .   naupanissaye   tīṇi
napurejāte    cattāri    napacchājāte   nava   naāsevane   nava  .
Lokuttare    arūpe   vipākanti   niyāmetabbaṃ   .   nakamme   cattāri
navipāke   nava   naāhāre   ekaṃ   naindriye   ekaṃ  najhāne  ekaṃ
namagge    ekaṃ   nasampayutte   tīṇi   navippayutte   dve   nonatthiyā
tīṇi novigate tīṇi.
                     Paccanīyaṃ niṭṭhitaṃ.
     [300]  Hetupaccayā  naārammaṇe  tīṇi  ...  naadhipatiyā  cattāri
naanantarapadādi   paccanīyasadisā   ...   navipāke  nava  nasampayutte  tīṇi
navippayutte dve nonatthiyā tīṇi novigate tīṇi.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [301]   Nahetupaccayā   ārammaṇe  ekaṃ  ...  anantare  ekaṃ
avigate ekaṃ.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                       Saṃsaṭṭhavāro
     [302]   Lokiyaṃ   dhammaṃ   saṃsaṭṭho   lokiyo   dhammo   uppajjati
hetupaccayā:  lokiyaṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo khandhā dve khandhe ...
Paṭisandhikkhaṇe   ...   .   lokuttaraṃ  dhammaṃ  saṃsaṭṭho  lokuttaro  dhammo
uppajjati    hetupaccayā:    lokuttaraṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo
khandhā   dve  khandhe  ...  .  saṃsaṭṭhavāro  evaṃ  vitthāretabbo  saha
gaṇanāhi dve pañhā.
               Sampayuttavāro saṃsaṭṭhavārasadiso.
                       Pañhāvāro
     [303]    Lokiyo   dhammo   lokiyassa   dhammassa   hetupaccayena
paccayo:   lokiyā   hetū   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ   hetupaccayena   paccayo   paṭisandhikkhaṇe   ...   .  lokuttaro
dhammo lokuttarassa dhammassa hetupaccayena paccayo: tīṇi.
     [304]   Lokiyo   dhammo   lokiyassa  dhammassa  ārammaṇapaccayena
paccayo:   dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  katvā  taṃ  paccavekkhati
pubbe    suciṇṇāni    paccavekkhati    jhānā   ...   ariyā   gotrabhuṃ
paccavekkhanti   vodānaṃ   paccavekkhanti   pahīne   kilese  paccavekkhanti
vikkhambhite    kilese    paccavekkhanti   pubbe   samudāciṇṇe   kilese
jānanti  cakkhuṃ  ...  vatthuṃ  ...  lokiye khandhe aniccato ... Domanassaṃ
uppajjati    dibbena    cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā
saddaṃ     suṇāti     cetopariyañāṇena     lokiyacittasamaṅgissa     cittaṃ
jānāti     ākāsānañcāyatanaṃ    viññāṇañcāyatanassa    ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanassa           rūpāyatanaṃ          cakkhuviññāṇassa
phoṭṭhabbāyatanaṃ    kāyaviññāṇassa    lokiyā    khandhā    iddhividhañāṇassa
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     {304.1}     Lokuttaro     dhammo     lokuttarassa    dhammassa
ārammaṇapaccayena      paccayo:      nibbānaṃ      maggassa     phalassa
ārammaṇapaccayena    paccayo    .    lokuttaro    dhammo    lokiyassa
dhammassa    ārammaṇapaccayena    paccayo:   ariyā   maggā   vuṭṭhahitvā
maggaṃ    paccavekkhanti    phalaṃ    paccavekkhanti   nibbānaṃ   paccavekkhanti
nibbānaṃ    gotrabhussa    vodānassa    āvajjanāya    ārammaṇapaccayena
paccayo    ariyā    cetopariyañāṇena    lokuttaracittasamaṅgissa    cittaṃ
jānanti   lokuttarā  khandhā  cetopariyañāṇassa  pubbenivāsānussatiñāṇassa
Anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena
paccayo.
     [305]   Lokiyo   dhammo   lokiyassa   dhammassa   adhipatipaccayena
paccayo:     ārammaṇādhipati     sahajātādhipati    .    ārammaṇādhipati:
dānaṃ  datvā  sīlaṃ  ... Uposathakammaṃ ... Pubbe ... Jhānā ... Sekkhā
gotrabhuṃ  garuṃ  katvā  ...  vodānaṃ  garuṃ  katvā paccavekkhanti cakkhuṃ ...
Vatthuṃ  ...  lokiye  khandhe  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ
katvā  rāgo  uppajjati  diṭṭhi  uppajjati  .  sahajātādhipati: lokiyādhipati
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
paccayo.
     {305.1}  Lokuttaro  dhammo  lokuttarassa  dhammassa adhipatipaccayena
paccayo:   ārammaṇādhipati   sahajātādhipati   .  ārammaṇādhipati:  nibbānaṃ
maggassa  phalassa  adhipatipaccayena  paccayo . Sahajātādhipati: lokuttarādhipati
sampayuttakānaṃ   khandhānaṃ   adhipatipaccayena  paccayo  .  lokuttaro  dhammo
lokiyassa     dhammassa     adhipatipaccayena    paccayo:    ārammaṇādhipati
sahajātādhipati   .   ārammaṇādhipati:   ariyā   maggā  vuṭṭhahitvā  maggaṃ
garuṃ  ... Phalaṃ garuṃ ... Nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ gotrabhussa
vodānassa   adhipatipaccayena   paccayo  .  sahajātādhipati:  lokuttarādhipati
cittasamuṭṭhānānaṃ    rūpānaṃ    adhipatipaccayena   paccayo   .   lokuttaro
dhammo  lokiyassa  ca  lokuttarassa  ca  dhammassa  adhipatipaccayena  paccayo:
Sahajātādhipati:  lokuttarādhipati  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo.
     [306]   Lokiyo   dhammo   lokiyassa   dhammassa  anantarapaccayena
paccayo:    purimā    purimā   lokiyā   khandhā   pacchimānaṃ   pacchimānaṃ
lokiyānaṃ   khandhānaṃ   ...   anulomaṃ   gotrabhussa   anulomaṃ  vodānassa
anantarapaccayena   paccayo   .   lokiyo   dhammo  lokuttarassa  dhammassa
anantarapaccayena    paccayo:    gotrabhu    maggassa   vodānaṃ   maggassa
anulomaṃ   phalasamāpattiyā   nirodhā   vuṭṭhahantassa  nevasaññānāsaññāyatanaṃ
phalasamāpattiyā anantarapaccayena paccayo.
     {306.1}  Lokuttaro  dhammo  lokuttarassa dhammassa anantarapaccayena
paccayo:  purimā  purimā  lokuttarā khandhā pacchimānaṃ pacchimānaṃ lokuttarānaṃ
khandhānaṃ    anantarapaccayena   paccayo:   maggo   phalassa   phalaṃ   phalassa
anantarapaccayena   paccayo:   .   lokuttaro  dhammo  lokiyassa  dhammassa
anantarapaccayena  paccayo:  phalaṃ  vuṭṭhānassa  anantarapaccayena  paccayo .
Lokiyo   dhammo   lokiyassa   dhammassa   samanantarapaccayena  paccayo: .
Sahajātapaccayena    paccayo:    pañca    pañhā    ghaṭanā    natthi  .
Aññamaññapaccayena paccayo: dve. Nissayapaccayena paccayo: satta.
     [307]   Lokiyo   dhammo   lokiyassa  dhammassa  upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.   pakatūpanissayo:   lokiyaṃ   saddhaṃ  upanissāya  dānaṃ  deti  .pe.
Vipassanaṃ   uppādeti   abhiññaṃ   uppādeti   samāpattiṃ  uppādeti  mānaṃ
jappeti  diṭṭhiṃ  gaṇhāti  lokiyaṃ  sīlaṃ  ...  .pe.  senāsanaṃ  upanissāya
dānaṃ   deti   .pe.   saṅghaṃ  bhindati  lokiyā  saddhā  .pe.  senāsanaṃ
lokiyāya    saddhāya    .pe.   kāyikassa   dukkhassa   upanissayapaccayena
paccayo kusalākusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo.
     {307.1}  Lokiyo  dhammo  lokuttarassa  dhammassa upanissayapaccayena
paccayo:    anantarūpanissayo    pakatūpanissayo    .pe.   pakatūpanissayo:
paṭhamassa    maggassa    parikammaṃ    paṭhamassa   maggassa   upanissayapaccayena
paccayo    .pe.   catutthassa   maggassa   parikammaṃ   catutthassa   maggassa
upanissayapaccayena  paccayo:  .  lokuttaro  dhammo  lokuttarassa  dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:  paṭhamo  maggo  dutiyassa  maggassa
upanissayapaccayena    paccayo    tatiyo    maggo    catutthassa   maggassa
upanissayapaccayena paccayo.
     {307.2}  Lokuttaro  dhammo  lokiyassa  dhammassa upanissayapaccayena
paccayo:    ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:    ariyā    maggaṃ    upanissāya    anuppannaṃ   samāpattiṃ
uppādenti    uppannaṃ    samāpajjanti   saṅkhāre   aniccato   dukkhato
anattato    vipassanti    tesaṃ    maggo   .pe.   ṭhānāṭhānakosallassa
upanissayapaccayena     paccayo     phalasamāpatti     kāyikassa     sukhassa
upanissayapaccayena paccayo.
     [308]   Lokiyo   dhammo   lokiyassa  dhammassa  purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ  ...  vatthuṃ  aniccato  dukkhato  anattato  ... Domanassaṃ uppajjati
dibbena   cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti
rūpāyatanaṃ     cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ    kāyaviññāṇassa   .
Vatthupurejātaṃ:   cakkhāyatanaṃ   cakkhuviññāṇassa   kāyāyatanaṃ  kāyaviññāṇassa
vatthu  lokiyānaṃ  khandhānaṃ  purejātapaccayena  paccayo  .  lokiyo  dhammo
lokuttarassa   dhammassa  purejātapaccayena  paccayo:  vatthupurejātaṃ:  vatthu
lokuttarānaṃ khandhānaṃ purejātapaccayena paccayo.
     [309]   Lokiyo   dhammo  lokiyassa  dhammassa  pacchājātapaccayena
paccayo:   pacchājātā   lokiyā   khandhā  purejātassa  imassa  kāyassa
pacchājātapaccayena   paccayo   .  lokuttaro  dhammo  lokiyassa  dhammassa
pacchājātapaccayena     paccayo:    pacchājātā    lokuttarā    khandhā
purejātassa imassa kāyassa pacchājātapaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 42 page 156-166. https://84000.org/tipitaka/read/roman_item.php?book=42&item=290&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=42&item=290&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=42&item=290&items=20              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=290&items=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=290              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]