ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

page180.

Paccayavāro [336] Āsavaṃ dhammaṃ paccayā āsavo dhammo uppajjati hetupaccayā: āsavamūlakaṃ tīṇi paṭiccasadisā . noāsavaṃ dhammaṃ paccayā noāsavo dhammo uppajjati hetupaccayā: noāsavaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe khandhe paccayā vatthu vatthuṃ paccayā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ vatthuṃ paccayā noāsavā khandhā . noāsavaṃ dhammaṃ paccayā āsavo dhammo uppajjati hetupaccayā: noāsave khandhe paccayā āsavā vatthuṃ paccayā āsavā. {336.1} Noāsavaṃ dhammaṃ paccayā āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā: noāsavaṃ ekaṃ khandhaṃ paccayā tayo khandhā āsavā ca cittasamuṭṭhānañca rūpaṃ dve khandhe ... Vatthuṃ paccayā āsavā sampayuttakā ca khandhā. {336.2} Āsavañca noāsavañca dhammaṃ paccayā āsavo dhammo uppajjati hetupaccayā: kāmāsavañca sampayuttake ca khandhe paccayā diṭṭhāsavo avijjāsavo . cakkaṃ . kāmāsavañca vatthuñca paccayā diṭṭhāsavo avijjāsavo . cakkaṃ . āsavañca noāsavañca dhammaṃ paccayā noāsavo dhammo uppajjati hetupaccayā: noāsavaṃ ekaṃ khandhañca āsave ca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... āsavañca vatthuñca

--------------------------------------------------------------------------------------------- page181.

Paccayā noāsavā khandhā. {336.3} Āsavañca noāsavañca dhammaṃ paccayā āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā: noāsavaṃ ekaṃ khandhañca kāmāsavañca paccayā tayo khandhā diṭṭhāsavo avijjāsavo cittasamuṭṭhānañca rūpaṃ dve khandhe ... . cakkaṃ . Kāmāsavañca vatthuñca paccayā diṭṭhāsavo avijjāsavo sampayuttakā ca khandhā. Cakkaṃ. Saṅkhittaṃ. [337] Hetuyā nava ārammaṇe nava adhipatiyā nava . Saṅkhittaṃ. Vipāke ekaṃ avigate nava. Anulomaṃ niṭṭhitaṃ. [338] Noāsavaṃ dhammaṃ paccayā noāsavo dhammo uppajjati nahetupaccayā: ahetukaṃ noāsavaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhi yāva asaññasattā . cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā noāsavā khandhā . Noāsavaṃ dhammaṃ paccayā āsavo dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. [339] Nahetuyā dve naārammaṇe tīṇi naadhipatiyā nava nakamme tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi. Evaṃ sabbe gaṇanā gaṇetabbā.

--------------------------------------------------------------------------------------------- page182.

Nissayavāro paccayavārasadiso saṃsaṭṭhavāro [340] Āsavaṃ dhammaṃ saṃsaṭṭho āsavo dhammo uppajjati hetupaccayā: kāmāsavaṃ saṃsaṭṭho diṭṭhāsavo avijjāsavo. Cakkaṃ. Saṅkhittaṃ. [341] Hetuyā nava ārammaṇe nava sabbattha nava vipāke ekaṃ avigate nava. [342] Nahetuyā dve naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava najhāne ekaṃ namagge ekaṃ navippayutte nava. Gaṇanāpi sampayuttavāropi saṃsaṭṭhavārasadiso.


             The Pali Tipitaka in Roman Character Volume 42 page 180-182. https://84000.org/tipitaka/read/roman_item.php?book=42&item=336&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=42&item=336&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=42&item=336&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=336&items=7&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=336              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]