ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Paccayavāro
     [453]   Saññojanasampayuttaṃ   dhammaṃ   paccayā   saññojanasampayutto
dhammo   uppajjati   hetupaccayā   tīṇi  paṭiccasadisaṃ  .  saññojanavippayuttaṃ
dhammaṃ      paccayā      saññojanavippayutto      dhammo      uppajjati
hetupaccayā:    yāva    paṭisandhi    ekaṃ   mahābhūtaṃ:   vatthuṃ   paccayā
saññojanavippayuttā     khandhā     vatthuṃ     paccayā     uddhaccasahagato
moho    .    saññojanavippayuttaṃ   dhammaṃ   paccayā   saññojanasampayutto
Dhammo   uppajjati   hetupaccayā:   vatthuṃ   paccayā   saññojanasampayuttā
khandhā uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā.
     {453.1}   Saññojanavippayuttaṃ   dhammaṃ  paccayā  saññojanasampayutto
ca   saññojanavippayutto   ca   dhammā   uppajjanti   hetupaccayā:  vatthuṃ
paccayā   saññojanasampayuttā   khandhā   mahābhūte  paccayā  cittasamuṭṭhānaṃ
rūpaṃ     uddhaccasahagataṃ     mohaṃ     paccayā     sampayuttakā    khandhā
cittasamuṭṭhānañca    rūpaṃ   .   saññojanasampayuttañca   saññojanavippayuttañca
dhammaṃ   paccayā   saññojanasampayutto   dhammo   uppajjati   hetupaccayā:
saññojanasampayuttaṃ   ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā  dve
khandhe  ...  uddhaccasahagataṃ  ekaṃ  khandhañca  mohañca  paccayā tayo khandhā
dve khandhe ....
     {453.2}        Saññojanasampayuttañca       saññojanavippayuttañca
dhammaṃ   paccayā   saññojanavippayutto   dhammo   uppajjati   hetupaccayā:
saññojanasampayutte   khandhe   ca   mahābhūte   ca  paccayā  cittasamuṭṭhānaṃ
rūpaṃ  uddhaccasahagate  khandhe  ca  mohañca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ .
Saññojanasampayuttañca       saññojanavippayuttañca      dhammaṃ      paccayā
saññojanasampayutto    ca   saññojanavippayutto   ca   dhammā   uppajjanti
hetupaccayā:   saññojanasampayuttaṃ  ekaṃ  khandhañca  vatthuñca  paccayā  tayo
khandhā  dve  khandhe ... Saññojanasampayutte khandhe ca mahābhūte ca paccayā
cittasamuṭṭhānaṃ  rūpaṃ  uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā
Cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     [454]   Saññojanasampayuttaṃ   dhammaṃ   paccayā   saññojanasampayutto
dhammo     uppajjati     ārammaṇapaccayā:    tīṇi    paṭiccasadisā   .
Saññojanavippayuttaṃ     dhammaṃ     paccayā    saññojanavippayutto    dhammo
uppajjati     ārammaṇapaccayā:    yāva    paṭisandhi    vatthuṃ    paccayā
saññojanavippayuttā     khandhā     cakkhāyatanaṃ    paccayā    cakkhuviññāṇaṃ
kāyāyatanaṃ   paccayā   kāyaviññāṇaṃ   vatthuṃ   paccayā  saññojanavippayuttā
khandhā vatthuṃ paccayā uddhaccasahagato moho.
     {454.1}   Saññojanavippayuttaṃ   dhammaṃ  paccayā  saññojanasampayutto
dhammo   uppajjati   ārammaṇapaccayā:  vatthuṃ  paccayā  saññojanasampayuttā
khandhā    uddhaccasahagataṃ    mohaṃ    paccayā   sampayuttakā   khandhā  .
Saññojanavippayuttaṃ      dhammaṃ     paccayā     saññojanasampayutto     ca
saññojanasampayutto    ca   saññojanavippayutto   ca   dhammā   uppajjanti
ārammaṇapaccayā: vatthuṃ paccayā uddhaccasahagatā khandhā ca moho ca.
     {454.2}        Saññojanasampayuttañca       saññojanavippayuttañca
dhammaṃ   paccayā   saññojanasampayutto  dhammo  uppajjati  ārammaṇapaccayā:
saññojanasampayuttaṃ   ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā  dve
khandhe  ...  uddhaccasahagataṃ  ekaṃ  khandhañca  mohañca  paccayā tayo khandhā
dve khandhe ....
     {454.3}    Saññojanasampayuttañca    saññojanavippayuttañca    dhammaṃ
paccayā    saññojanavippayutto    dhammo    uppajjati   ārammaṇapaccayā:
Uddhaccasahagate   khandhe  ca  vatthuñca  paccayā  uddhaccasahagato  moho .
Saññojanasampayuttañca       saññojanavippayuttañca      dhammaṃ      paccayā
saññojanasampayutto    ca   saññojanavippayutto   ca   dhammā   uppajjanti
ārammaṇapaccayā:    uddhaccasahagataṃ   ekaṃ   khandhañca   vatthuñca   paccayā
tayo khandhā moho ca dve khandhe ....
     [455]   Saññojanasampayuttaṃ   dhammaṃ   paccayā   saññojanasampayutto
dhammo uppajjati adhipatipaccayā:. Avigatapaccayā:.
     [456]    Hetuyā    nava    ārammaṇe   nava   adhipatiyā   nava
sabbattha nava vipāke ekaṃ āhāre nava avigate nava.
     [457]   Saññojanasampayuttaṃ   dhammaṃ   paccayā   saññojanasampayutto
dhammo   uppajjati   nahetupaccayā:   vicikicchāsahagate   khandhe   paccayā
vicikicchāsahagato    moho    .    saññojanasampayuttaṃ    dhammaṃ   paccayā
saññojanavippayutto   dhammo   uppajjati   nahetupaccayā:   uddhaccasahagate
khandhe    paccayā    uddhaccasahagato    moho    .   saññojanavippayuttaṃ
dhammaṃ      paccayā      saññojanavippayutto      dhammo      uppajjati
nahetupaccayā:   ahetukaṃ   saññojanavippayuttaṃ   ekaṃ   khandhaṃ  ...  yāva
asaññasattā     cakkhāyatanaṃ     paccayā     cakkhuviññāṇaṃ     kāyāyatanaṃ
paccayā   kāyaviññāṇaṃ   vatthuṃ   paccayā   ahetukā   saññojanavippayuttā
khandhā ca uddhaccasahagato moho ca.
     {457.1}        Saññojanavippayuttaṃ        dhammaṃ       paccayā
saññojanasampayutto        dhammo       uppajjati       nahetupaccayā:
Vatthuṃ    paccayā    vicikicchāsahagato   moho   .   saññojanasampayuttañca
saññojanavippayuttañca    dhammaṃ    paccayā    saññojanasampayutto    dhammo
uppajjati    nahetupaccayā:    vicikicchāsahagate    khandhe   ca   vatthuñca
paccayā     vicikicchāsahagato     moho     .     saññojanasampayuttañca
saññojanavippayuttañca    dhammaṃ    paccayā    saññojanavippayutto    dhammo
uppajjati    nahetupaccayā:    uddhaccasahagate    khandhe    ca   vatthuñca
paccayā uddhaccasahagato moho. Saṅkhittaṃ.
     [458]    Nahetuyā   cha   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye     tīṇi     napurejāte     satta    napacchājāte    nava
naāsevane   nava   nakamme   cattāri  navipāke  nava  naāhāre  ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi.
     [459]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  nava
evaṃ kātabbaṃ.
     [460]  Nahetupaccayā  ārammaṇe  cha  ...  sabbattha  cha  vipāke
ekaṃ āhāre cha magge cha avigate cha.
                Nissayavāropi paccayavārasadiso.
                       Saṃsaṭṭhavāro
     [461]   Saññojanasampayuttaṃ   dhammaṃ   saṃsaṭṭho   saññojanasampayutto
Dhammo    uppajjati    hetupaccayā:    saññojanasampayuttaṃ   ekaṃ   khandhaṃ
saṃsaṭṭhā   tayo  khandhā  dve  khandhe  ...  .  saññojanavippayuttaṃ  dhammaṃ
saṃsaṭṭho     saññojanavippayutto     dhammo    uppajjati    hetupaccayā:
saññojanavippayuttaṃ    ekaṃ    khandhaṃ    saṃsaṭṭhā    tayo   khandhā   dve
khandhe   ...  paṭisandhikkhaṇe  ...  .  saññojanavippayuttaṃ  dhammaṃ  saṃsaṭṭho
saññojanasampayutto    dhammo    uppajjati   hetupaccayā:   uddhaccasahagataṃ
mohaṃ    saṃsaṭṭhā    sampayuttakā    khandhā    .    saññojanasampayuttañca
saññojanavippayuttañca    dhammaṃ    saṃsaṭṭho    saññojanasampayutto    dhammo
uppajjati    hetupaccayā:    uddhaccasahagataṃ    ekaṃ   khandhañca   mohañca
saṃsaṭṭhā tayo khandhā dve khandhe .... Saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 42 page 260-265. https://84000.org/tipitaka/read/roman_item.php?book=42&item=453&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=42&item=453&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=42&item=453&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=453&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=453              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]