ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                             Nīvaraṇadukaṃ
                            paṭiccavāro
     [576]    Nīvaraṇaṃ   dhammaṃ   paṭicca   nīvaraṇo   dhammo   uppajjati
hetupaccayā:    kāmacchandanīvaraṇaṃ   paṭicca   thīnamiddhanīvaraṇaṃ   uddhaccanīvaraṇaṃ
avijjānīvaraṇaṃ    kāmacchandanīvaraṇaṃ   paṭicca   uddhaccanīvaraṇaṃ   avijjānīvaraṇaṃ
byāpādanīvaraṇaṃ        paṭicca        thīnamiddhanīvaraṇaṃ       uddhaccanīvaraṇaṃ
avijjānīvaraṇaṃ    byāpādanīvaraṇaṃ    paṭicca   uddhaccanīvaraṇaṃ   avijjānīvaraṇaṃ
byāpādanīvaraṇaṃ        paṭicca        thīnamiddhanīvaraṇaṃ       uddhaccanīvaraṇaṃ
kukkuccanīvaraṇaṃavijjānīvaraṇaṃ     byāpādanīvaraṇaṃ     paṭicca    uddhaccanīvaraṇaṃ
kukkuccanīvaraṇaṃ        avijjānīvaraṇaṃ        vicikicchānīvaraṇaṃ       paṭicca
uddhaccanīvaraṇaṃ    uddhaccanīvaraṇaṃ    paṭicca    avijjānīvaraṇaṃ    .   nīvaraṇaṃ
dhammaṃ   paṭicca   nonīvaraṇo   dhammo   uppajjati   hetupaccayā:  nīvaraṇe
Paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ.
     {576.1}  Nīvaraṇaṃ  dhammaṃ  paṭicca  nīvaraṇo  ca  nonīvaraṇo ca dhammā
uppajjanti    hetupaccayā:    kāmacchandanīvaraṇaṃ    paṭicca   thīnamiddhanīvaraṇaṃ
uddhaccanīvaraṇaṃ   avijjānīvaraṇaṃ   sampayuttakā   ca  khandhā  cittasamuṭṭhānañca
rūpaṃ   cakkaṃ   .   nonīvaraṇaṃ  dhammaṃ  paṭicca  nonīvaraṇo  dhammo  uppajjati
hetupaccayā:  nonīvaraṇaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānaṃ
rūpaṃ   paṭisandhi   .   nonīvaraṇaṃ  dhammaṃ  paṭicca  nīvaraṇo  dhammo  uppajjati
hetupaccayā: nonīvaraṇe khandhe paṭicca nīvaraṇā.
     {576.2}  Nonīvaraṇaṃ  dhammaṃ  paṭicca  nīvaraṇo ca nonīvaraṇo ca dhammā
uppajjanti   hetupaccayā:   nonīvaraṇaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
nīvaraṇā   ca   cittasamuṭṭhānañca   rūpaṃ  dve  khandhe  ...  .  nīvaraṇañca
nonīvaraṇañca   dhammaṃ   paṭicca   nīvaraṇo   dhammo  uppajjati  hetupaccayā:
kāmacchandanīvaraṇañca    sampayuttake   ca   khandhe   paṭicca   thīnamiddhanīvaraṇaṃ
uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ cakkaṃ.
     {576.3}  Nīvaraṇañca  nonīvaraṇañca  dhammaṃ  paṭicca  nonīvaraṇo dhammo
uppajjati   hetupaccayā:   nonīvaraṇaṃ   ekaṃ   khandhañca  nīvaraṇañca  paṭicca
tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  .  nīvaraṇañca
nonīvaraṇañca  dhammaṃ  paṭicca  nīvaraṇo  ca  nonīvaraṇo  ca  dhammā uppajjanti
hetupaccayā:   nonīvaraṇaṃ   ekaṃ   khandhañca   kāmacchandanīvaraṇañca   paṭicca
tayo   khandhā   thīnamiddhanīvaraṇaṃ  uddhaccanīvaraṇaṃ  avijjānīvaraṇaṃ  dve  khandhe
... Cakkaṃ. Saṅkhittaṃ.
     [577]    Hetuyā    nava    ārammaṇe   nava   adhipatiyā   nava
anantare    nava    samanantare   nava   sabbattha   nava   vipāke   ekaṃ
āhāre nava avigate nava.
     [578]    Nīvaraṇaṃ   dhammaṃ   paṭicca   nīvaraṇo   dhammo   uppajjati
nahetupaccayā:    vicikicchānīvaraṇaṃ   paṭicca   avijjānīvaraṇaṃ   uddhaccanīvaraṇaṃ
paṭicca    avijjānīvaraṇaṃ    .    nonīvaraṇaṃ   dhammaṃ   paṭicca   nonīvaraṇo
dhammo   uppajjati   nahetupaccayā:   ahetukaṃ   nonīvaraṇaṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...
Ahetukapaṭisandhi    yāva    asaññasattā   .   nonīvaraṇaṃ   dhammaṃ   paṭicca
nīvaraṇo     dhammo     uppajjati     nahetupaccayā:    vicikicchāsahagate
uddhaccasahagate   khandhe  paṭicca  avijjānīvaraṇaṃ  .  nīvaraṇañca  nonīvaraṇañca
dhammaṃ     paṭicca     nīvaraṇo     dhammo    uppajjati    nahetupaccayā:
vicikicchānīvaraṇañca    sampayuttake    ca   khandhe   paṭicca   avijjānīvaraṇaṃ
uddhaccanīvaraṇañca sampayuttake ca khandhe paṭicca avijjānīvaraṇaṃ.
     [579]   Nīvaraṇaṃ   dhammaṃ   paṭicca   nonīvaraṇo   dhammo  uppajjati
naārammaṇapaccayā:     nīvaraṇe    paṭicca    cittasamuṭṭhānaṃ    rūpaṃ   .
Nonīvaraṇaṃ  dhammaṃ  paṭicca  nonīvaraṇo  dhammo  uppajjati  naārammaṇapaccayā:
nonīvaraṇe      khandhe     paṭicca     cittasamuṭṭhānaṃ     rūpaṃ     yāva
asaññasattā   .   nīvaraṇañca   nonīvaraṇañca   dhammaṃ   paṭicca   nonīvaraṇo
dhammo   uppajjati   naārammaṇapaccayā:   nīvaraṇe   ca   sampayuttake  ca
Khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .  saṅkhittaṃ  .  naadhipatipaccayā:
naanantarapaccayā:         nasamanantarapaccayā:        naaññamaññapaccayā:
naupanissayapaccayā:.
     [580]    Nīvaraṇaṃ   dhammaṃ   paṭicca   nīvaraṇo   dhammo   uppajjati
napurejātapaccayā:    arūpe    kāmacchandanīvaraṇaṃ   paṭicca   thīnamiddhanīvaraṇaṃ
uddhaccanīvaraṇaṃ     avijjānīvaraṇaṃ     arūpe    kāmacchandanīvaraṇaṃ    paṭicca
uddhaccanīvaraṇaṃ     avijjānīvaraṇaṃ     arūpe     vicikicchānīvaraṇaṃ    paṭicca
uddhaccanīvaraṇaṃ   avijjānīvaraṇaṃ  arūpe  uddhaccanīvaraṇaṃ  paṭicca  avijjānīvaraṇaṃ
nīvaraṇaṃ    .   nīvaraṇaṃ   dhammaṃ   paṭicca   nonīvaraṇo   dhammo   uppajjati
napurejātapaccayā:    arūpe    nīvaraṇe   paṭicca   sampayuttakā   khandhā
nīvaraṇe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   avasesā  pañhā  sabbepi
vitthāretabbā arūpaṃ paṭhamaṃ kātabbaṃ rūpaṃ pacchā yathā labbhati.
     {580.1}   Nīvaraṇañca  nonīvaraṇañca  dhammaṃ  paṭicca  nīvaraṇo  dhammo
uppajjati    napurejātapaccayā:    arūpe    nonīvaraṇe    khandhe    ca
kāmacchandanīvaraṇañca    paṭicca   thīnamiddhanīvaraṇaṃ   uddhaccanīvaraṇaṃ   cakkaṃ  .
Nīvaraṇañca   nonīvaraṇañca   dhammaṃ   paṭicca   nonīvaraṇo   dhammo  uppajjati
napurejātapaccayā:  arūpe  nonīvaraṇaṃ  ekaṃ  khandhañca  nīvaraṇe  ca  paṭicca
tayo  khandhā  dve  khandhe  ...  nīvaraṇe ca sampayuttake ca khandhe paṭicca
cittasamuṭṭhānaṃ   rūpaṃ   nīvaraṇe   ca   mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ    .    nīvaraṇañca    nonīvaraṇañca    dhammaṃ   paṭicca   nīvaraṇo   ca
Nonīvaraṇo    ca    dhammā    uppajjanti    napurejātapaccayā:   arūpe
nonīvaraṇaṃ   ekaṃ   khandhañca   kāmacchandanīvaraṇañca   paṭicca   tayo  khandhā
thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ cakkaṃ. Saṅkhittaṃ.
     [581]    Nahetuyā    cattāri   naārammaṇe   tīṇi   naadhipatiyā
nava    naanantare    tīṇi    nasamanantare    tīṇi    naaññamaññe    tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava     nakamme     tīṇi     navipāke     nava    naāhāre    ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi.
     [582] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava.
                        Saṅkhittaṃ.
     [583]   Nahetupaccayā   ārammaṇe   cattāri  ...  magge  tīṇi
avigate cattāri.
              Sahajātavāropi evaṃ vitthāretabbo.



             The Pali Tipitaka in Roman Character Volume 42 page 347-351. https://84000.org/tipitaka/read/roman_item.php?book=42&item=576&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=42&item=576&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=42&item=576&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=576&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=576              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]