ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
     [714]   Parāmāsasampayutto  dhammo  parāmāsasampayuttassa  dhammassa
sahajātapaccayena    paccayo:   pañca   .   aññamaññapaccayena   paccayo:
dve. Nissayapaccayena paccayo: satta.
     [715]   Parāmāsasampayutto  dhammo  parāmāsasampayuttassa  dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:  parāmāsasampayutto  rāgo  ...
Moho   ...  patthanā  parāmāsasampayuttassa  rāgassa  mohassa  patthanāya
upanissayapaccayena paccayo.
     {715.1}    Parāmāsasampayutto    dhammo    parāmāsavippayuttassa
dhammassa       upanissayapaccayena       paccayo:      ārammaṇūpanissayo
anantarūpanissayo       pakatūpanissayo       .pe.       pakatūpanissayo:
parāmāsasampayuttaṃ   rāgaṃ   upanissāya   dānaṃ   deti   .pe.  samāpattiṃ
uppādeti   mānaṃ   jappeti   .pe.   parāmāsasampayuttaṃ   mohaṃ   ...
Patthanaṃ   upanissāya   dānaṃ   deti  samāpattiṃ  uppādeti  mānaṃ  jappeti
pāṇaṃ    hanati    .pe.    saṅghaṃ   bhindati   parāmāsasampayutto   rāgo
moho    patthanā    saddhāya    .pe.    paññāya   rāgassa   dosassa
mohassa    mānassa    patthanāya    kāyikassa    sukhassa   phalasamāpattiyā
upanissayapaccayena paccayo.
     {715.2} Parāmāsavippayutto dhammo

--------------------------------------------------------------------------------------------- page419.

Parāmāsavippayuttassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti mānaṃ jappeti sīlaṃ ... .pe. paññaṃ rāgaṃ mānaṃ ... Patthanaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti pāṇaṃ hanati .pe. saṅghaṃ bhindati kāyikaṃ sukhaṃ ... senāsanaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati saddhā .pe. Paññā rāgo māno patthanā kāyikaṃ sukhaṃ senāsanaṃ saddhāya paññāya rāgassa mānassa patthanāya kāyikassa sukhassa phalasamāpattiyā upanissayapaccayena paccayo. {715.3} Parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya rāgo uppajjati sīlaṃ .pe. senāsanaṃ upanissāya patthanā saddhā .pe. senāsanaṃ parāmāsasampayuttassa rāgassa patthanāya upanissayapaccayena paccayo. [716] Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... Vipassati assādeti abhinandati taṃ ārabbha parāmāsavippayutto rāgo vicikicchā uddhaccaṃ domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā

--------------------------------------------------------------------------------------------- page420.

Saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu parāmāsavippayuttānaṃ khandhānaṃ purejātapaccayena paccayo . Parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha parāmāsasampayutto rāgo uppajjati . vatthupurejātaṃ: vatthu parāmāsasampayuttānaṃ khandhānaṃ purejātapaccayena paccayo. [717] Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa pacchājātapaccayena paccayo: . saṅkhittaṃ . parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa pacchājātapaccayena paccayo:. Saṅkhittaṃ. [718] Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa āsevanapaccayena paccayo: dve. [719] Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa kammapaccayena paccayo: parāmāsasampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: parāmāsasampayuttā cetanā cittasamuṭṭhānānaṃ

--------------------------------------------------------------------------------------------- page421.

Rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: parāmāsasampayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo . mūlaṃ pucchitabbaṃ parāmāsasampayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. {719.1} Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . Sahajātā: parāmāsavippayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . Nānākhaṇikā: parāmāsavippayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo . vipākapaccayena paccayo: ekaṃ . Āhārapaccayena paccayo: cattāri . indriyapaccayena paccayo: cattāri . jhānapaccayena paccayo: cattāri . maggapaccayena paccayo: cattāri. Sampayuttapaccayena paccayo: dve. [720] Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . Saṅkhittaṃ . parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa vippayuttapaccayena paccayo: purejātaṃ: vatthu parāmāsasampayuttānaṃ khandhānaṃ vippayuttapaccayena paccayo.

--------------------------------------------------------------------------------------------- page422.

[721] Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa atthipaccayena paccayo: parāmāsasampayutto eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo: dve khandhā .... Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa atthipaccayena paccayo: parāmāsasampayuttā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . mūlaṃ kātabbaṃ parāmāsasampayutto dhammo parāmāsasampayuttassa ca parāmāsavippayuttassa ca dhammassa atthipaccayena paccayo: parāmāsasampayutto eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. {721.1} Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . saṅkhittaṃ . parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa atthipaccayena paccayo: purejātaṃ: cakkhuṃ ... Vatthuṃ assādeti abhinandati taṃ ārabbha rāgo diṭṭhi uppajjati vatthu parāmāsasampayuttānaṃ khandhānaṃ atthipaccayena paccayo . parāmāsasampayutto ca parāmāsavippayutto ca dhammā parāmāsasampayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: parāmāsasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā .... {721.2} Parāmāsasampayutto ca parāmāsavippayutto ca dhammā parāmāsavippayuttassa dhammassa

--------------------------------------------------------------------------------------------- page423.

Atthipaccayena paccayo: sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ . Sahajātā: parāmāsasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā: parāmāsasampayuttā khandhā ca kaḷaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo pacchājātā: parāmāsampayuttā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. [722] Hetuyā cattāri ārammaṇe cattāri adhipatiyā pañca anantare cattāri samanantare cattāri sahajāte pañca aññamaññe dve nissaye satta upanissaye cattāri purejāte dve pacchājāte dve āsevane dve kamme cattāri vipāke ekaṃ āhāre cattāri indriye cattāri jhāne cattāri magge cattāri sampayutte dve vippayutte tīṇi atthiyā satta natthiyā cattāri vigate cattāri avigate satta. [723] Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: . parāmāsasampayutto dhammo parāmāsasampayuttassa ca parāmāsavippayuttassa ca dhammassa

--------------------------------------------------------------------------------------------- page424.

Sahajātapaccayena paccayo:. {723.1} Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . Parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:. {723.2} Parāmāsasampayutto ca parāmāsavippayutto ca dhammā parāmāsasampayuttassa dhammassa sahajātapaccayena paccayo: purejātapaccayena paccayo: parāmāsasampayutto ca parāmāsavippayutto ca dhammā parāmāsavippayuttassa dhammassa sahajātapaccayena paccayo: pacchājātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:. [724] Nahetuyā satta naārammaṇe satta naadhipatiyā satta naanantare satta nasamanantare satta nasahajāte pañca naaññamaññe pañca nanissaye pañca naupanissaye satta napurejāte cha napacchājāte satta sabbattha satta namagge satta nasampayutte pañca navippayutte cattāri noatthiyā cattāri nonatthiyā satta novigate satta noavigate cattāri. [725] Hetupaccayā naārammaṇe cattāri ... Naadhipatiyā cattāri

--------------------------------------------------------------------------------------------- page425.

Naanantare cattāri nasamanantare cattāri namaññamaññe dve naupanissaye cattāri sabbattha cattāri namagge cattāri nasampayutte dve navippayutte dve nonatthiyā cattāri novigate cattāri. [726] Nahetupaccayā ārammaṇe cattāri ... adhipatiyā pañca anulomamātikā kātabbā ... Avigate satta. Parāmāsasampayuttadukaṃ niṭṭhitaṃ. ----------- Parāmāsaparāmaṭṭhadukaṃ paṭiccavāro [727] Parāmāsañcevaparāmaṭṭhañca dhammaṃ paṭicca parāmaṭṭhocevanocaparāmāso dhammo uppajjati hetupaccayā: parāmāsaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ . parāmaṭṭhañcevanocaparāmāsaṃ dhammaṃ paṭicca parāmaṭṭhocevanocaparāmāso dhammo uppajjati hetupaccayā: parāmaṭṭhañcevanocaparāmāsaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe yāva ajjhattikā mahābhūtā . parāmaṭṭhañcevanocaparāmāsaṃ dhammaṃ paṭicca parāmāsocevaparāmaṭṭhoca dhammo uppajjati hetupaccayā: parāmaṭṭhecevanocaparāmāse khandhe paṭicca parāmāso. {727.1} Parāmaṭṭhañcevanocaparāmāsaṃ dhammaṃ paṭicca parāmāsocevaparāmaṭṭhoca parāmaṭṭhocevanocaparāmāso ca dhammā uppajjanti hetupaccayā:

--------------------------------------------------------------------------------------------- page426.

Parāmaṭṭhañcevanocaparāmāsaṃ ekaṃ khandhaṃ paṭicca tayo khandhā parāmāso ca cittasamuṭṭhānañca rūpaṃ dve khandhe .... Parāmāsañcevaparāmaṭṭhañca parāmaṭṭhañcevanocaparāmāsañca dhammaṃ paṭicca parāmaṭṭhocevanocaparāmāso dhammo uppajjati hetupaccayā: parāmaṭṭhañcevanocaparāmāsaṃ ekaṃ khandhañca parāmāsañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... . saṅkhittaṃ . Sabbe vārā yathā parāmāsadukaṃ evaṃ kātabbaṃ ninnānākaraṇaṃ. Pañhāvāro [728] Parāmaṭṭhocevanocaparāmāso dhammo parāmaṭṭhassaceva- nocaparāmāsassa dhammassa hetupaccayena paccayo: parāmaṭṭhāceva- nocaparāmāsā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi . parāmaṭṭhocevanocaparāmāso dhammo parāmāsassacevaparāmaṭṭhassaca dhammassa hetupaccayena paccayo: parāmaṭṭhācevanocaparāmāsā hetū parāmāsassa hetupaccayena paccayo . parāmaṭṭhocevanocaparāmāso dhammo parāmāsassacevaparāmaṭṭhassaca parāmaṭṭhassacevanocaparāmāsassa ca dhammassa hetupaccayena paccayo: parāmaṭṭhācevanocaparāmāsā hetū sampayuttakānaṃ khandhānaṃ parāmāsassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. [729] Parāmāsocevaparāmaṭṭhoca dhammo parāmāsassacevaparāmaṭṭhassaca

--------------------------------------------------------------------------------------------- page427.

Dhammassa ārammaṇapaccayena paccayo: tīṇi ārabbha kātabbā parāmāsadukasadisā . parāmaṭṭhocevanocaparāmāso dhammo parāmaṭṭhassacevanocaparāmāsassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati taṃ ārabbha rāgo vicikicchā uddhaccaṃ domanassaṃ uppajjati pubbe ... Jhānā ... Ariyā gotrabhuṃ paccavekkhanti vodānaṃ paccavekkhanti pahīne kilese ... vikkhambhite kilese ... Pubbe ... Cakkhuṃ ... Vatthuṃ ... Parāmaṭṭhecevanocaparāmāse khandhe aniccato ... domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati yāva āvajjanāya sabbaṃ kātabbaṃ. {729.1} Parāmaṭṭhocevanocaparāmāso dhammo parāmāsassaceva- parāmaṭṭhassaca dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Pubbe ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Parāmaṭṭheceva- nocaparāmāse khandhe assādeti abhinandati taṃ ārabbha diṭṭhi .... Parāmaṭṭhocevanocaparāmāso dhammo parāmāsassacevaparāmaṭṭhassaca parāmaṭṭhassacevanocaparāmāsassa ca dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... Uposathakammaṃ ... Pubbe ... Jhānā ... Cakkhuṃ ... vatthuṃ ... parāmaṭṭhecevanocaparāmāse khandhe aniccato ... vipassati assādeti abhinandati taṃ ārabbha parāmāso ca sampayuttakā ca khandhā uppajjanti . evaṃ itarepi tīṇi ārabbha kātabbā . imaṃ dukaṃ parāmāsadukasadisaṃ .

--------------------------------------------------------------------------------------------- page428.

Lokuttaraṃ yamhi na labbhati tamhi na kātabbaṃ. Parāmāsaparāmaṭṭhadukaṃ niṭṭhitaṃ. ------------- Parāmāsavippayuttaparāmaṭṭhadukaṃ paṭiccavāro4 [730] Parāmāsavippayuttaṃparāmaṭṭhaṃ dhammaṃ paṭicca parāmāsavippayuttoparāmaṭṭho dhammo uppajjati hetupaccayā: parāmāsavippayuttaṃparāmaṭṭhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... . parāmāsavippayuttaṃaparāmaṭṭhaṃ dhammaṃ paṭicca parāmāsavippayuttoaparāmaṭṭho dhammo uppajjati hetupaccayā:. Saṅkhittaṃ. Yathā cūḷantaraduke lokiyadukaṃ evaṃ kātabbaṃ ninnānākaraṇaṃ. Parāmāsavippayuttaparāmaṭṭhadukaṃ niṭṭhitaṃ. Anulomadukapaṭṭhānaṃ purimaṃ


             The Pali Tipitaka in Roman Character Volume 42 page 418-428. https://84000.org/tipitaka/read/roman_item.php?book=42&item=714&items=17&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=42&item=714&items=17&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=42&item=714&items=17&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=714&items=17&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=714              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]