ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Pañhāvāro
     [728]   Parāmaṭṭhocevanocaparāmāso   dhammo   parāmaṭṭhassaceva-
nocaparāmāsassa   dhammassa   hetupaccayena   paccayo:   parāmaṭṭhāceva-
nocaparāmāsā    hetū    sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ   hetupaccayena  paccayo  paṭisandhi  .  parāmaṭṭhocevanocaparāmāso
dhammo      parāmāsassacevaparāmaṭṭhassaca      dhammassa     hetupaccayena
paccayo:      parāmaṭṭhācevanocaparāmāsā      hetū      parāmāsassa
hetupaccayena    paccayo    .    parāmaṭṭhocevanocaparāmāso    dhammo
parāmāsassacevaparāmaṭṭhassaca      parāmaṭṭhassacevanocaparāmāsassa      ca
dhammassa   hetupaccayena   paccayo:   parāmaṭṭhācevanocaparāmāsā   hetū
sampayuttakānaṃ   khandhānaṃ   parāmāsassa   ca   cittasamuṭṭhānānañca   rūpānaṃ
hetupaccayena paccayo.
     [729] Parāmāsocevaparāmaṭṭhoca dhammo parāmāsassacevaparāmaṭṭhassaca
Dhammassa       ārammaṇapaccayena      paccayo:      tīṇi      ārabbha
kātabbā      parāmāsadukasadisā     .     parāmaṭṭhocevanocaparāmāso
dhammo    parāmaṭṭhassacevanocaparāmāsassa    dhammassa    ārammaṇapaccayena
paccayo:   dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  katvā  taṃ  paccavekkhati
assādeti    abhinandati    taṃ    ārabbha   rāgo   vicikicchā   uddhaccaṃ
domanassaṃ  uppajjati  pubbe  ... Jhānā ... Ariyā gotrabhuṃ paccavekkhanti
vodānaṃ     paccavekkhanti     pahīne    kilese    ...    vikkhambhite
kilese ... Pubbe ... Cakkhuṃ ... Vatthuṃ ... Parāmaṭṭhecevanocaparāmāse
khandhe   aniccato   ...   domanassaṃ   uppajjati  dibbena  cakkhunā  rūpaṃ
passati yāva āvajjanāya sabbaṃ kātabbaṃ.
     {729.1}   Parāmaṭṭhocevanocaparāmāso  dhammo  parāmāsassaceva-
parāmaṭṭhassaca  dhammassa  ārammaṇapaccayena  paccayo:  dānaṃ ... Sīlaṃ ...
Uposathakammaṃ ... Pubbe ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Parāmaṭṭheceva-
nocaparāmāse  khandhe  assādeti  abhinandati  taṃ  ārabbha  diṭṭhi ....
Parāmaṭṭhocevanocaparāmāso      dhammo     parāmāsassacevaparāmaṭṭhassaca
parāmaṭṭhassacevanocaparāmāsassa     ca     dhammassa     ārammaṇapaccayena
paccayo:  dānaṃ  ...  sīlaṃ ... Uposathakammaṃ ... Pubbe ... Jhānā ...
Cakkhuṃ   ...  vatthuṃ  ...  parāmaṭṭhecevanocaparāmāse  khandhe  aniccato
...    vipassati    assādeti    abhinandati   taṃ   ārabbha   parāmāso
ca   sampayuttakā   ca   khandhā   uppajjanti   .   evaṃ   itarepi  tīṇi
ārabbha     kātabbā     .     imaṃ    dukaṃ    parāmāsadukasadisaṃ   .
Lokuttaraṃ yamhi na labbhati tamhi na kātabbaṃ.
                 Parāmāsaparāmaṭṭhadukaṃ niṭṭhitaṃ.
                             -------------
                 Parāmāsavippayuttaparāmaṭṭhadukaṃ



             The Pali Tipitaka in Roman Character Volume 42 page 426-428. https://84000.org/tipitaka/read/roman_item.php?book=42&item=728&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=42&item=728&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=42&item=728&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=728&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=728              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]